समाचारं

चीनस्य, अमेरिकादेशस्य, रूसस्य च क्षेपणास्त्रपरिधियोः मध्ये अन्तरं महत् अस्ति! रूसदेशे १८,००० किलोमीटर्, अमेरिकादेशस्य १२,००० किलोमीटर् अधिकं, चीनदेशः आश्चर्यचकितः अस्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उन्नत-क्षेपणास्त्र-उपकरणाः न केवलं राष्ट्रिय-रक्षा-क्षमतायाः परिनियोजने सुधारं कर्तुं शक्नुवन्ति, अपितु क्षेत्रीय-स्थिरतायाः निवारणे, प्रतिकार-उपायेषु च भूमिकां निर्वहन्ति, विदेशीय-शत्रुभिः सह युद्धं कर्तुं च विश्वस्य त्रयः प्रमुखाः देशाः चीन-अमेरिका, रूस-देशाः च सर्वेषां स्वकीयाः सन्ति own important missile deployments स्वस्वप्रक्षेपणानां बलं अधिकं सहजतया व्याख्यातव्यम्।

रूसस्य सरमाट् क्षेपणास्त्रस्य व्याप्तिः १८,००० किलोमीटर् यावत् अस्ति

सरमाट् क्षेपणास्त्रं रूसस्य ट्रम्पकार्ड्-मध्ये एकम् अस्ति २४ yu-71 उच्चप्रदर्शनविमानाः अथवा १५ क्षेपणास्त्रशिखाः यावत् वायुतले एकत्रैव भिन्नलक्ष्येषु आक्रमणं कर्तुं शक्नुवन्ति ।

यतो हि एतत् क्षेपणास्त्रं अतिभारयुक्तं भवति, अतः नियतप्रक्षेपणसाइलोमध्ये शीतप्रक्षेपणविधिः उपयुज्यते क्षेपणास्त्रम् अस्मिन् समये आरभ्यते ।