उपकरणानां अद्यतनं प्रवर्तयन्तु औद्योगिक उन्नयनं च सशक्तं कुर्वन्तु
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेइचाई लोवोल् स्मार्ट एग्रीकल्चरल टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य ट्रैक्टरकारखानस्य संयोजनकार्यशालायां श्रमिकाः स्मार्ट ट्रैक्टरं संयोजयन्ति। सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़िहेङ्ग इत्यस्य चित्रम्
मम देशः बृहत्तमः विनिर्माणदेशः अस्ति, यत्र विनिर्माणमूल्यं विश्वस्य कुलस्य प्रायः ३०% भागः अस्ति ।विश्वस्य प्रथमस्थाने अनेकप्रकारस्य यन्त्राणां उपकरणानां च संख्या अस्ति प्रासंगिकसंस्थानां गणनानुसारं सम्पूर्णस्य समाजस्य उपकरणसञ्चयस्य वर्तमानशुद्धसम्पत्त्याः मूल्यं प्रायः ४० खरब युआन् अस्ति । यथा यथा नूतनं औद्योगीकरणं नगरीकरणं च अग्रे गच्छति तथा तथा विभिन्नप्रकारस्य उपकरणानां अद्यतनीकरणस्य माङ्गल्यं वर्धते ।
वर्तमान समये औद्योगिक-उन्नयनं प्रवर्तयितुं नूतन-उत्पादकता-विकासाय च प्रौद्योगिकी, ऊर्जा-उपभोगः, उत्सर्जनम् इत्यादिषु मानकेषु सुधारं कृत्वा उपकरण-अद्यतन-क्रियाणां कार्यान्वयनस्य त्वरितीकरणं महत् महत्त्वपूर्णम् अस्ति
वृद्धिं स्थिरीकर्तुं परिवर्तनं च प्रवर्तयितुं साहाय्यं कुर्वन्तु
मम देशे बृहत्-परिमाणस्य उपकरणनवीकरणस्य उपभोक्तृवस्तूनाम् व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः आरब्धाः (अतः परं "द्वौ नवीनौ" इति उच्यन्ते), समर्थनार्थं १५० अरब युआन् अतिदीर्घकालीनविशेषसरकारीबन्धनिधिः परियोजनायाः कृते बृहत्-परिमाणेन उपकरणनवीकरणस्य आवंटनं द्वयोः समूहयोः कृतम् अस्ति । प्रारम्भिकानुमानं दर्शयति यत् अस्मिन् वर्षे सर्वकारीयबन्धननिधिः ४६०० तः अधिकानां उपकरणनवीकरणपरियोजनानां समर्थनं करिष्यति, यत्र कुलनिवेशः प्रायः ८०० अरब युआन् भवति, यत् विभिन्नप्रकारस्य उपकरणानां २० लक्षाधिकं यूनिट् (सेट्) नवीकरणं चालयितुं शक्नोति, यस्य परिणामः अस्ति प्रतिवर्षं प्रायः २५ मिलियन टन मानक अङ्गारस्य ऊर्जाबचनं भवति ।
राष्ट्रियविकाससुधारआयोगस्य संसाधनसंरक्षणपर्यावरणसंरक्षणविभागस्य निदेशकः लियू डेचुन् इत्यनेन उक्तं यत् प्रमुखक्षेत्रेषु उपकरणानां अद्यतनीकरणेन सकारात्मकप्रगतिः अभवत्, तथा च विकासस्य स्थिरीकरणे परिवर्तनस्य प्रवर्धने च तस्य भूमिका निरन्तरं दृश्यते।
औद्योगिकक्षेत्रात् बृहत्-परिमाणेन उपकरणनवीकरणनीतिभिः पारम्परिक-उद्योगेषु "द्वौ त्वरणौ" प्रवर्धिताः ।
ऊर्जासंरक्षणं कार्बननिवृत्तिं च त्वरितुं पारम्परिक-उद्योगानाम् उत्तमं मार्गदर्शनं करिष्यामः | सीमेण्ट-उद्योगे सर्वदा एव ऊर्जायाः अधिकः उपभोगः, कार्बनडाय-आक्साइड्-उत्सर्जनं च भवति । "मम देशस्य सीमेण्ट्-क्लिङ्कर-उत्पादनक्षमतायाः प्रायः १६% भागस्य ऊर्जा-दक्षता अद्यापि बेन्चमार्क-स्तरात् न्यूना अस्ति । केषुचित् सीमेण्ट-कम्पनीषु पुरातन-उपकरणानाम् अत्यधिकसंख्या अस्ति । परिवर्तनं, उन्नयनं, उपकरण-नवीकरणं च ऊर्जा-संरक्षणं, कार्बन-कमीकरणं च प्रवर्तयितुं प्रमुखाः उपायाः सन्ति industry." चीन भवनसामग्री उद्योग योजना अनुसन्धानं चिकित्सालयस्य पूर्वउपाध्यक्षः कोङ्ग आन् अवदत्।
पारम्परिक-उद्योगानाम् त्वरित-परिवर्तनं, उन्नयनं च प्रवर्तयितुं शक्नोति । तथ्याङ्कानि दर्शयन्ति यत् जनवरीतः अगस्तपर्यन्तं राष्ट्रिय औद्योगिकसाधननिवेशे वर्षे वर्षे ११.१% वृद्धिः अभवत्, तथा च प्रौद्योगिकीपरिवर्तने निवेशः वर्षे वर्षे १०.६% वृद्धिः अभवत् २०२३ तमस्य वर्षस्य तत् । द्वितीयत्रिमासे राष्ट्रव्यापीरूपेण निर्दिष्टाकारात् उपरि औद्योगिकउद्यमेषु डिजिटल-अनुसन्धान-विकास-निर्माण-उपकरणानाम् प्रवेश-दरः ८३.१% यावत् अभवत्, तथा च प्रमुख-प्रक्रियाणां संख्यात्मक-नियन्त्रण-दरः ६४.९% यावत् अभवत्, यत् वर्षस्य अन्ते क्रमशः १.१ तथा १.९ प्रतिशताङ्कानां वृद्धिः अभवत् २०२३ ।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य योजनाविभागस्य उपनिदेशकः झाङ्ग जियानहुआ इत्यनेन उक्तं यत् विभिन्नक्षेत्रेषु विनिर्माणप्रौद्योगिकीरूपान्तरणं उन्नयनपरियोजनानां च कार्यान्वयनार्थं बृहत्परिमाणस्य उपकरणस्य अद्यतनं प्रारम्भबिन्दुरूपेण गृहीतम्, बाजारोन्मुखस्य उन्नतिं, मानकीकरणस्य च पालनम् अस्ति मार्गदर्शनं, तथा च एकीकृतसॉफ्टवेयर-हार्डवेयर-अद्यतनं, उन्नत-उपकरण-अद्यतनं च कुर्वन्ति, डिजिटल-परिवर्तनस्य, हरित-उपकरण-प्रवर्धनस्य, आन्तरिक-सुरक्षा-स्तरस्य च सुधारस्य चत्वारि प्रमुखाणि कार्याणि विनिर्माण-उद्योगस्य उच्च-अन्त-बुद्धिमान्, हरित-विकासं च प्रवर्धयिष्यन्ति
निर्माणस्य नगरपालिकाप्रशासनस्य च क्षेत्रे विभिन्नस्थानेषु निर्माणस्य नगरपालिकामूलसंरचनासाधनस्य च अद्यतनीकरणस्य पर्याप्तमागधा वर्तते यदा अतिदीर्घकालीनसरकारीबन्धनानां समर्थनं प्राप्य तेषां ४० अरबं अधिकं व्यययित्वा निवेशः वर्धितः स्वसङ्ग्रहितनिधिषु युआन्।
आवास-नगरीय-ग्रामीणविकासमन्त्रालयस्य नगरनिर्माणविभागस्य प्रथमस्तरीयनिरीक्षकः ज़िंग् हाइफेङ्गः अवदत् यत् वर्तमानकाले ६४०० तः अधिकाः जलप्रदायसंयंत्राः, सीवेजशुद्धिकरणसंस्थानानि, तापविनिमयस्थानकानि, तरलगैसपूरणस्थानकानि, कचराणि च सन्ति राष्ट्रव्यापीरूपेण उपचारस्थानकानि अन्यसुविधानि च अद्यतनीकरणं कृतम् अस्ति, जलप्रदायस्य जलनिकासीसाधनस्य, स्वच्छतासाधनस्य, भवननिर्माणसाधनस्य, जीवनरेखापरियोजनानां इत्यादीनां 21 मिलियनसेट्/टुकडानां नवीकरणं सम्पन्नम् ऊर्जा-बचने नवीनीकरणम्।
परिवहनस्य कृषिस्य च दृष्ट्या अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नगरीयबसानां विद्युत्प्रवाहितप्रतिस्थापनानाम् संख्या, पुरातनसञ्चालनवाहनानां नवीकरणं, पुरातनसञ्चालनजहाजानां नवीकरणं च महत्त्वपूर्णतया वर्धितम् , वर्षे वर्षे ४२.४% वृद्धिः गतवर्षे स्क्रैप्-मात्रायाः ९०% अधिकं प्राप्तवान् । पुरातनकृषियन्त्राणां परित्यागः, प्रतिस्थापनं च अधिकं प्रवर्धितम्, येन कृषि, वानिकी, पशुपालनं, मत्स्यपालनं च इत्येतयोः निवेशः वर्षे वर्षे ५.२% वर्धितः अस्ति
लघुमध्यम-उद्यमानां समर्थने ध्यानं दत्तव्यम्
"द्वयोः नवीनयोः" नीतयोः समर्थनं सुदृढं कर्तुं अनेकानाम् उपायानां आरम्भानन्तरं प्रासंगिकाः केन्द्रीयस्थानीयसमर्थननीतिभिः अधिकलघुमध्यम-उद्यमानां लाभाय महत्त्वपूर्णविचारः कृतः एतेषां उपायानां माध्यमेन इच्छुककम्पनीनां धनस्य अभावः, परियोजना-अनुप्रयोग-सीमानां पूर्तये असफलता इत्यादीनां समस्यानां समाधानार्थं साहाय्यं कर्तुं शक्यते, येन समये एव उपकरणानि अद्यतनीकर्तुं शक्यन्ते
१२,००० विशेषाणि नवीनाः च उद्यमाः जियाङ्गसुप्रान्ते सर्वाधिकं गतिशीलः नवीनतासमूहः अस्ति । लघु, मध्यम, सूक्ष्म उद्यमानाम् उपकरणानां अद्यतनीकरणाय वित्तपोषणकठिनतानां समस्यायाः समाधानार्थं जियांग्सू प्रान्ते उद्यमानाम् कृते द्विविधसमर्थनं प्रदातुं "विशेषविशेषनवीनऋणानि" प्रवर्तयितवती अस्ति: कार्यशीलपूञ्जीऋणं परियोजनाऋणं च, अधिकतमऋणं च एकस्य गृहस्य कृते ३० मिलियन युआन् सीमा । २० सितम्बर् दिनाङ्कपर्यन्तं "विशेषकृतं, विशेषीकृतं, नवीनं च ऋणं" इत्यस्य ११.२६ अरब युआन् निवेशः कृतः आसीत्, येन १५४२ विशेषविशेषज्ञानाम्, नवीनानाम् उद्यमानाम् लाभः अभवत् "अनिष्पादितऋणानां कृते स्पष्टं भवति यत् प्रान्तीयसमावेशीवित्तीयविकासजोखिमक्षतिपूर्तिकोषः बैंकानां चिन्तानां निवारणाय 80% पर्यन्तं जोखिमक्षतिपूर्तिं प्रदास्यति।" , उक्तवान्।
विशालनिजी अर्थव्यवस्थायुक्तः प्रान्तः इति नाम्ना झेजियांग-नगरस्य निजी-उद्यमेषु यन्त्राणां उपकरणानां च महती माङ्गलिका वर्तते, तेषां अद्यतनस्य आवश्यकता च अस्ति । अस्य कृते झेजियांग-प्रान्ते उच्चस्तरीय-उपकरण-आपूर्तिः, प्रमुख-उपकरण-अद्यतनं, निगम-वित्तपोषण-आवश्यकता च इति त्रीणि सूचीः संकलिताः, प्रकाशिताः च । अस्मिन् वर्षे आरम्भात् झेजियांग-प्रान्ते नगरे, काउण्टी-काउण्टी-स्तरयोः ४३६ "दशशृङ्खलाः, शतशः घटनाः, दशसहस्राणि च उद्यमाः" डॉकिंग्-क्रियाकलापाः आयोजिताः, यत्र ४३,००० तः अधिकाः कम्पनयः भागं गृह्णन्ति, येन कम्पनीः ६० अरब-युआन्-अधिक-आदेशान् संयोजयितुं साहाय्यं कुर्वन्ति .
तदतिरिक्तं उद्योगे अन्यक्षेत्रेषु च उपकरणनवीकरणपरियोजनानां कृते उच्चानुप्रयोगसीमाः, लघुमध्यम-उद्यमपरियोजनानां आवश्यकतानां पूर्तये कठिनता इत्यादीनां समस्यानां प्रतिक्रियारूपेण केन्द्रीयस्तरेन ऊर्जा-क्षेत्रे परियोजना-अनुप्रयोग-स्थितीनां अनुकूलनं कृतम् अस्ति प्रमुख उद्योगानां बचतम् कार्बन-कमीकरणं च कृत्वा, उपकरणरूपान्तरणस्य अनन्तरं वार्षिकं विद्युत्-बचना ५,००,००० किलोवाट्-अधिकं भवति, ये परियोजनाः प्रतिवर्षं १५० टन-अधिकं मानक-अङ्गारस्य रक्षणं कर्तुं शक्नुवन्ति, अथवा प्रतिवर्षं १५० टन-अधिकं मानक-कोयायाः रक्षणं कर्तुं शक्नुवन्ति, ताः व्याप्ते समाविष्टाः सन्ति अधिकलघु-मध्यम-उद्यमानां लाभाय समर्थनस्य नूतन-निर्माण-प्रौद्योगिकी-परिवर्तनस्य तथा लघु-मध्यम-उद्यमानां डिजिटल-रूपान्तरणस्य कृते, तथा च प्रमुख-उद्यमानां समर्थने केन्द्रीकरणाय विशेष-मार्गदर्शन-निधिं स्थापयितुं, औद्योगिकस्य डिजिटल-परिवर्तनस्य श्रृङ्खलाः तथा विज्ञानप्रौद्योगिकी औद्योगिकनिकुञ्जाः, तथा च अनेकानाम् प्रदर्शनपरियोजनानां निर्माणम्।
धनस्य उत्तमं उपयोगं कुर्वन्तु
यन्त्राणि उपकरणानि च उत्पादकतायाः महत्त्वपूर्णः भागः अस्ति तथा च आधुनिक औद्योगिकव्यवस्थायाः "कंकालः" अस्ति । "बृहत्-स्तरीय-उपकरण-उन्नयनस्य नूतन-चक्रस्य प्रचारः अल्पकालीन-आर्थिक-प्रोत्साहनं न भवति, अपितु आधारस्य समेकनार्थं, कम्पनीयाः सम्पत्ति-संवर्धनार्थं च मध्यम-दीर्घकालीन-उपायः अस्ति" इति लियू डेचुन् अवदत्
यत्र केन्द्रस्तरः "वास्तविकधनं" व्ययति, तत्र स्थानीयसरकाराः वास्तविकस्थितीनां आधारेण उपकरणनवीकरणस्य समर्थनार्थं निवेशसहायता, ऋणव्याजछूटः, इक्विटीनिवेशः, वित्तीयपट्टाः, अनुदानस्य गारण्टी इत्यादीनां विविधपद्धतीनां अपि उपयोगं कुर्वन्ति
झेजियांग प्रान्ते वास्तविक अर्थव्यवस्थायाः विकासाय वित्तीयपट्टे सेवानां व्यापकरूपेण प्रचारार्थं "उपकरणानाम् अद्यतनीकरणस्य समर्थनार्थं वित्तीयपट्टेसाधनानाम् उपयोगाय कार्ययोजनां" निर्मितवती जारीकृता च उदाहरणार्थं, ningbo city, zhejiang province प्रथमं व्यापकं सेवामञ्चं "equipment home" app प्रारब्धवान्, यत् उपकरणवित्तपोषणं, नवीनयन्त्रक्रयणं, प्रयुक्तयन्त्राणां प्रत्यक्षविक्रयणं च इत्यादीनि एकस्थानसेवाः प्रदाति यत् इदं 430,000 तः अधिकानि यूनिटानि प्रदत्तवान् अस्ति ३५,००० कम्पनयः, यत्र उपकरणानां अद्यतनसमर्थने कुलम् ३०.३ अरबं भवति । "वित्तीयपट्टेदारी-उद्योगे 'वित्तपोषणस्य' 'वित्तपोषणस्य' च संयोजनस्य अद्वितीयलाभानां कृते वयं पूर्णं क्रीडां दास्यामः येन उद्यम-उपकरण-नवीकरणाय लचीलं, सुविधाजनकं, न्यून-लाभ-वित्तीय-समर्थनं च प्रदास्यामः, दल-नेतृत्वस्य सदस्यः झाङ्ग-चुन्हुआ समूहः तथा झेजियांग प्रान्तीयविकाससुधारआयोगस्य उपनिदेशकः।
जियांग्सु-नगरे नूतनानां उत्पादकशक्तीनां विकासे प्रौद्योगिकी-नवाचार-उद्यमाः महत्त्वपूर्णा शक्तिः सन्ति । उपकरण उन्नयनार्थं उद्यमानाम् आवश्यकतानां पूर्तये जियांग्सू प्रान्ते वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां कृते प्रथम-ऋण-व्याज-छूट-नीतिः आरब्धा अस्ति प्रौद्योगिकी-आधारित-उद्यमानां कृते प्रथमवारं ऋणं दातुं योग्यानां कृते प्रान्तीयवित्तविभागः ऋणराशिस्य १% वार्षिकं छूटं प्रदास्यति, यत्र अधिकतमं एकपरिवारस्य ऋणराशिः २ कोटि युआन् भविष्यति २० सितम्बर् पर्यन्तं ६८४ प्रौद्योगिकीनवाचार-आधारित-उद्यमैः प्रथमवारं ऋण-अनुरोधाः प्रदत्ताः, यस्य कुलम् ३.५३४ अरब-युआन्-रूप्यकाणि सन्ति, येषु प्रौद्योगिकी-लघु-मध्यम-आकारस्य उद्यमाः कुलस्य ९३% भागं कृतवन्तः
बृहत्-स्तरीय-उपकरण-नवीकरणस्य प्रचारः अनिवार्यतया प्रयुक्तानां उपकरणानां पुनःप्रयोगः, निष्कासनं च कथं करणीयम् इति समस्यां जनयिष्यति " कर्माणि ।
हुबेई-प्रान्तस्य विकास-सुधार-आयोगस्य दलसचिवः निदेशकः च ली डोङ्गहुई इत्यनेन उक्तं यत् हुबेई-प्रान्तस्य प्रमुख-उद्यमानां उपरि अवलम्ब्य डिजिटल-प्रौद्योगिक्याः उपयोगेन "नवीन-प्रतिस्थापनस्य" अवसरं ग्रहीतुं साधनरूपेण "पुराण-निष्कासनस्य" प्रवर्धनं भवति । पुनःप्रयोगं, आपूर्ति-माङ्गस्य प्रभावी-डॉकिंग्-प्रवर्तनं, संसाधन-पुनःप्रयोगस्य सकारात्मकं अन्तरक्रियाशीलं प्रतिरूपं च निर्माति . वर्तमान समये हुबेई प्रान्ते ४,७२८ नवीकरणीयसंसाधनपुनःप्रयोगः प्रसंस्करणं च उद्यमाः सन्ति, प्रमुखनवीकरणीयसंसाधनानाम् वार्षिकः उपयोगः १२ मिलियनटनात् अधिकः अस्ति
अग्रिमे चरणे अस्माभिः प्रमुख-उद्योगेषु ऊर्जा-दक्षतां, सुरक्षां, प्रौद्योगिकी-निदानं च निरन्तरं प्रवर्तनीयं, सटीक-राहतं समस्यानिराकरणं च प्रदातुं बृहत्-आँकडानां अन्येषां साधनानां च सक्रियरूपेण उपयोगः करणीयः, नीति-प्रभावानाम् अधिष्ठापनं अधिकं प्रवर्धयितुं, उपकरण-अद्यतन-उपयोगं च करणीयम् | उद्यम उन्नयनं औद्योगिकनवीकरणं च सशक्तं कुर्वन्ति। (आर्थिक दैनिक संवाददाता फेंग कियु)
स्रोतः चीन आर्थिक जाल-"आर्थिक दैनिक"।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।