समाचारं

वृत्तचित्रम् "समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः": चीनीयसभ्यतायाः सौन्दर्यं दर्शयति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-विदेशीय-सहनिर्मितस्य "बीजिंगस्य केन्द्रीय-अक्षः समय-अन्तरिक्षयोः पारम्" इति वृत्तचित्रस्य प्रीमियरं अद्यैव बीजिंग-नगरे अभवत् । ७०० वर्षाणाम् अधिककालेषु बीजिंग-नगरस्य मध्य-अक्षस्य उत्तराधिकारस्य विकासस्य च विस्तारं कृत्वा, एतत् चलच्चित्रं बीजिंग-नगरस्य नगरनियोजने, विन्यासे च नागरिकजीवने च केन्द्रीय-अक्षस्य भूमिकां प्रदर्शयति, यत्र बीजिंग-नगरस्य केन्द्रीय-अक्षस्य जीवनयापनरूपेण शाश्वतं कालातीतं च लक्षणं प्रकाशयति सांस्कृतिक धरोहर।
प्रीमियर-समारोहे उपस्थिताः अतिथयः अवदन् यत् "बीजिंगस्य केन्द्रीय-अक्षः समय-अन्तरिक्षयोः पारं" इति वृत्तचित्रं बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ऐतिहासिक-सांस्कृतिक-मूल्यं गहनतया अन्वेष्टुं व्याख्यातुं च समर्पिता अस्ति, तथा च क्रमस्य, दार्शनिकचिन्तनस्य, तथा बीजिंग-नगरस्य मध्य-अक्षे निहिताः प्राचीन-आधुनिक-काले परिवर्तनाः । चलचित्रस्य विमोचनेन विश्वं नूतनतरं सुन्दरतरं च चीनीयसभ्यतां उत्तमं पारम्परिकं चीनीयसंस्कृतिं च श्रोतुं द्रष्टुं च साहाय्यं करिष्यति, चीनीयविदेशीयसभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्तयितुं साहाय्यं करिष्यति।
"समय-अन्तरिक्षयोः पारं बीजिंगस्य केन्द्रीय-अक्षः" इति वृत्तचित्रस्य निर्देशनं सांस्कृतिकविरासतां राज्यप्रशासनेन, चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहेन, बीजिंग-नगरपालिका-दल-समितेः प्रचार-विभागेन च कृतम् अस्ति, तथा च ब्रिटिश-निर्देशकः डोमिनिक-यङ्गः, चीनीय-निर्देशकः च सह-निर्देशितः अस्ति वू क्यूई।
संवाददाता : वाङ्ग सिबेई
चीन अन्तर्राष्ट्रीय प्रकाशन समूह द्वारा प्रदत्त पोस्टर
प्रतिवेदन/प्रतिक्रिया