समाचारं

राष्ट्रियदिवसस्य अवकाशस्य त्रयः दिवसाः पूर्वं हेङ्गडियन-सिनेमा-नगरे १४.३ लक्षाधिकानां जनानां चलच्चित्रं द्रष्टुं स्वागतं कृतम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जिन्हुआ, अक्टोबर् ४ (डोङ्ग यिक्सिन्, वू मिन्) झेजिआङ्ग हेङ्गडियन इत्यनेन अक्टोबर् ४ दिनाङ्के नवीनतमानाम् आँकडानां समुच्चयः प्रकाशितः ।राष्ट्रीयदिवसस्य अवकाशस्य त्रयः दिवसाः पूर्वं हेङ्गडियन चलच्चित्रस्य दूरदर्शनस्य च ५०० तः अधिकेषु चलच्चित्रगृहेषु कुलम् १४.३ लक्षं चलच्चित्रं प्राप्तम् दर्शकाः।

प्रेक्षकाः प्रवेशं कर्तुं पङ्क्तिं कृत्वा दृश्यक्षेत्रे प्रवेशं प्रतीक्षन्ते स्म । मार्सेलनगरे गृहीतः फोटो

३० सितम्बर् दिनाङ्के १८:०० वादने राष्ट्रदिवसस्य १० नूतनानां चलच्चित्रेषु "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्", "खतरा रेखा" "सुरक्षा" च प्रथमं प्रदर्शिताः भविष्यन्ति, "७४९ ब्यूरो", "अग्निमार्गः", "ओनली ग्रीन" तथा "पाण्डा प्रोजेक्ट" ""ब्रेकिंग गुड्" सहितं सप्त चलच्चित्रं अक्टोबर् १ दिनाङ्के प्रदर्शितम् ।एतेषु चलच्चित्रेषु युद्धं, एक्शन्, विज्ञानकथा, हास्यं, गीतं नृत्यं च, एनिमेशनं इत्यादीनि प्रकाराणि विषयाणि च सन्ति, येषां आवश्यकताः पूर्यन्ते विभिन्नयुगस्य प्रेक्षकाणां कृते, चलच्चित्रविपण्यं च उपभोगस्य स्वागतं करोति ।

"अस्माकं सम्पूर्णः परिवारः "न्यू बिग हेड सोन् एण्ड् लिटिल् हेड डैड् ६: मिनी एडवेञ्चर्" इति चलच्चित्रं द्रष्टुं बहिः गतः।

पारिवारिकचलच्चित्रदर्शकसमूहानां अतिरिक्तं स्थानीयराष्ट्रदिवसस्य चलच्चित्रविपण्ये युवानः अपि मुख्यशक्तिः सन्ति । "अहं केवलं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धं" दृष्टवान्। एतावत् रोमाञ्चकारी आसीत्। परिवारस्य देशस्य च एषा भावना मां दीर्घकालं यावत् शान्तं कर्तुं असमर्थं कृतवती। तदनन्तरं, अहं "749 ब्यूरो" द्रष्टुं योजनां करोमि। एतादृशः विज्ञानकथातत्त्वानि संयोजयति इति चलच्चित्रं लक्ष्यं प्रहरति।" प्रेक्षकाः सन लिन् अवदत्।

"चर्च-चलच्चित्र-दर्शन-कालस्य सुचारु-सञ्चालनं सुनिश्चित्य वयं पर्यावरण-स्वच्छता-प्रबन्धनं, कर्मचारि-प्रशिक्षणं च पूर्वमेव सुदृढं कृतवन्तः यत् प्रत्येकं ग्राहकः सुरक्षितं, आरामदायकं, उच्चगुणवत्तायुक्तं च चलच्चित्र-दर्शन-अनुभवं भोक्तुं शक्नोति charge of the theatre said that the first day of the national day holiday तस्मिन् एव दिने भण्डारे चलच्चित्रदर्शकानां संख्या वर्षे वर्षे १०% वर्धिता।

चीनीयचलच्चित्रगृहेषु ८०,००० तः अधिकाः पटलाः सन्ति, तेषां विपण्यमूलं च उत्तमम् अस्ति ।

"यदा सहस्राणि दर्शकाः नाट्यगृहं प्रविश्य कथायाः आकृष्टाः पात्रैः प्रेरिताः, अन्धकारघण्टाद्वये व्यक्तैः विषयैः च स्तब्धाः भवन्ति तदा एतत् चलचित्रस्य आकर्षणं, यौवनस्य आकर्षणं, कलानां आकर्षणं च भवति।" , तथा च चलच्चित्रस्य दूरदर्शनस्य च आकर्षणं जनानां प्रयत्नस्य आकर्षणम्” इति पूर्वं चीनचलच्चित्रसङ्घस्य उपाध्यक्षः चीनचलच्चित्रसमूहनिगमस्य प्रथमस्तरीयनिर्देशकः च यिन ली एकस्मिन् साक्षात्कारे अवदत् यत् चलच्चित्रस्य दूरदर्शनस्य च अभ्यासकारिणः सांस्कृतिक उपभोगस्य जनानां तात्कालिकं आवश्यकतां दृष्टवन्तः, यत् उद्योगस्य विकासाय आत्मविश्वासः आत्मविश्वासः च अस्ति। (उपरि)

[सम्पादकः काओ जिजियान्]
प्रतिवेदन/प्रतिक्रिया