2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे अगस्तमासे चीनदेशस्य प्रथमः एएए-क्रीडा "ब्लैक् मिथ्: वूकोङ्ग्" इति वैश्विकरूपेण प्रदर्शितः, येन सम्पूर्णे अन्तर्जालस्य मध्ये उष्णचर्चा आरब्धा । यद्यपि अस्य क्रीडायाः विक्रयः प्रफुल्लितः अस्ति तथापि देशे सर्वत्र अनेके क्रीडाशूटिंग् स्थानानि अपि आकर्षितवन्तः । तेषु "ब्लैक मिथक: वुकोङ्ग" इत्यस्य चलच्चित्रनिर्माणस्थानेषु अन्यतमं शी काउण्टी, लिन्फेन् सिटी इत्यस्मिन् ज़ियाओक्सिटियन दर्शनीयक्षेत्रे अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये पर्यटकानाम् एकः विशालः लहरः प्राप्तः तथापि जिओक्सिटियन दर्शनीयक्षेत्रम् पर्यटकानाम् एतादृशं विशालं प्रवाहं प्राप्तुं स्पष्टतया सज्जः नासीत् .
अक्टोबर्-मासस्य द्वितीये दिने केचन नेटिजनाः शान्क्सी-प्रान्तस्य लिन्फेन्-नगरस्य शी-मण्डले स्थितेषु पर्यटकानाम् अनन्त-धाराम् अङ्गीकृतवन्तः इति भिडियो-प्रसारणं कृतवन्तः दर्शनीयक्षेत्रस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् दर्शनीयक्षेत्रे सीमितस्थानस्य कारणात् पर्यटकानां संख्यां सीमितुं पङ्क्तिं स्थापयितुं प्रवृत्ताः आसन् यतः तेषां बहुकालं प्रतीक्षा कर्तव्या आसीत्।
अक्टोबर् ३ दिनाङ्के शी काउण्टी ज़ियाओक्सिटियन दर्शनीयक्षेत्रसेवाकेन्द्रेण एकां घोषणां जारीकृतं यत्र व्याख्यातं यत् "xixian xiaoxitian इति राष्ट्रियसांस्कृतिकावशेषसंरक्षण-एककम् अस्ति । अस्य लटकनमूर्तयः उत्तमरीत्या चित्रिताः सन्ति, तेषां इतिहासे लटकनमूर्तयः कलात्मकनिधिः च इति कृतित्वेन प्रसिद्धाः सन्ति चीनीशिल्पम्।मुख्यभवनं पश्चिममुखं पूर्वमुखी च अस्ति शरदऋतौ लघुकृतम्। ” इति ।
xi county xiaoxitian scenic area service center द्वारा विमोचितस्य घोषणायाः स्क्रीनशॉट्
तस्मिन् एव दिने शी काउण्टी संस्कृतिपर्यटनब्यूरो "क्षियाओक्सिटियनस्य दैवजनानाम् पत्रम्" जारीकृतवान्, यत्र अद्यतनकाले दृश्यक्षेत्रे घटितानां दीर्घप्रतीक्षासमयानां अन्यसमस्यानां च "गहनतया क्षमायाचना" कृता तस्मिन् एव काले पत्रे एतदपि उक्तं यत् राष्ट्रियदिवसस्य अवकाशकाले शी काउण्टीनगरस्य जिओक्सिटियान्-नगरे अक्टोबर्-मासस्य प्रथमे दिने ९,५०२ पर्यटकाः प्राप्ताः, अक्टोबर्-मासस्य २ दिनाङ्के च १६,००० अतिक्रान्ताः सांस्कृतिक अवशेषाणां सुरक्षां रक्षितुं दृश्यानुभवं च सुनिश्चित्य शी काउण्टी इत्यस्मिन् क्षियाओक्सिटियन दर्शनीयक्षेत्रे अक्टोबर् ३ दिनाङ्कात् उद्याने प्रवेशार्थं ऑनलाइन आरक्षणं कार्यान्वितम् अस्ति ।अस्मिन् दर्शनीयक्षेत्रे प्रतिदिनं १०,००० पर्यटकाः प्राप्तुं शक्यन्ते
xiaoxitian scenic area इत्यनेन ऑनलाइन आरक्षणस्य कार्यान्वयनस्य द्वितीयदिने अक्टोबर् ४ दिनाङ्के स्थले यात्रिकाणां प्रवाहः कथं आसीत्? यदि वयं ऑनलाइन आरक्षणं न कुर्मः तर्हि किं कर्तव्यम्? अस्य कारणात् चाओ न्यूजस्य संवाददातारः xiaoxitian scenic area इत्यस्य प्रभारी प्रासंगिकं व्यक्तिं बहुवारं आहूतवन्तः, परन्तु दूरभाषसङ्ख्या सर्वदा व्यस्तः एव आसीत् । अन्ततः माध्यमेन प्राप्तस्य अनन्तरं प्रासंगिकः प्रभारी व्यक्तिः नियू महोदया पत्रकारैः अवदत् यत् सा सम्प्रति एकस्य यात्रिकस्य आरक्षणस्य qr कोडं सम्पादयति यत् "मम वास्तवमेव समयः नास्ति" इति।
नेटिजन टिप्पणीनां स्क्रीनशॉट
तदनन्तरं चतुर्थे दिने प्रायः १३:५० वादने संवाददाता पर्यटकरूपेण xiaoxitian scenic area इत्यस्य यात्रीपरामर्शस्य हॉटलाइनं आहूतवान् संचालकः अवदत् यत् अद्यत्वे श्वः च ऑनलाइन टिकटं विक्रीतम् अस्ति, परन्तु टिकटं अफलाइनरूपेण क्रेतुं शक्यते अधुना।" तत्र बहुजनाः दृश्यस्थाने प्रविशन्ति, परन्तु टिकटक्रयणार्थं पङ्क्तिं कृत्वा बहवः जनाः न सन्ति।”
अपर्याप्तक्षमतायाः कारणेन xiaoxitian दर्शनीयक्षेत्रं उष्णसन्धानसूचौ अस्ति इति दृष्ट्वा xiaoxitian -नगरं गतः एकः नेटिजनः एकं लेखं स्थापितवान् यत् xiaoxitian scenic area लघुः अस्ति तथा च खलु सीमितवाहनक्षमता अस्ति, तथा च तथा च मध्ये एकः एव मार्गः अस्ति out of the scenic area and the most core attractions , विस्तारः च संकीर्णः भवति, येन द्वयोः वा त्रयोः वा जनानां पार्श्वे पार्श्वे गन्तुं कठिनं भवति । "ब्लैक् मिथ्" इत्यस्य कारणेन पर्यटकानां मध्ये एतत् दृश्यस्थानं लोकप्रियम् इति तथ्यस्य प्रतिक्रियारूपेण नेटिजनः अपि अवदत् यत् "अन्तः बहवः बुद्धप्रतिमाः सन्ति, ये भक्तानां विश्वासिनां कृते अधिकं उपयुक्ताः सन्ति" इति
प्रासंगिकसूचनाः दर्शयति यत् जिओक्सिटियान्, यस्य नाम किआन्फो मन्दिरम् इति अपि ज्ञायते, तस्य स्थापना मिंगवंशस्य (१६३४) चोङ्गझेन्-नगरस्य सप्तमे वर्षे जेन्-मास्टर-डोङ्गमिङ्ग्-इत्यनेन कृता आसीत् १९९६ तमे वर्षे नवम्बर्-मासस्य २० दिनाङ्के चीनगणराज्यस्य राज्यपरिषद्द्वारा किआन्फो-मन्दिरस्य घोषणा राष्ट्रिय-मुख्यसांस्कृतिक-अवशेष-संरक्षण-एककानां चतुर्थ-समूहः इति अभवत् अस्य महत्त्वपूर्णं मूल्यं प्रतिबिम्बितम् अस्ति यत् चीनीयबौद्धवर्णशिल्पकला-इतिहासस्य एकं अन्तरं पूरितवान्, तथा च एतत् खलु "चीनी-लम्बित-शिल्प-कला-सङ्ग्रहालयः" इति वक्तुं शक्यते