g20 पर्यावरणं जलवायुस्थायित्वं च विषये मन्त्रिसमागमः आयोजितः
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के ब्राजील्-देशस्य रियो-डी-जनेरियो-नगरे पर्यावरण-जलवायु-स्थायित्व-विषये जी-२०-मन्त्रि-समागमः अभवत् । सभायां वैश्विकजैवविविधतासंरक्षणं, जलवायुपरिवर्तनप्रतिक्रिया, समुद्रसंरक्षणं, अपशिष्टं च परिपत्रा अर्थव्यवस्था इत्यादिषु विषयेषु गहनविमर्शः अभवत्। पारिस्थितिकीपर्यावरणमन्त्रालयस्य उपमन्त्री झाओ यिंग्मिन् विदेशमन्त्रालयस्य पारिस्थितिकीपर्यावरणमन्त्रालयस्य च चीनीयप्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा सभायां भागं गृहीतवान्, भाषणं च कृतवान्।
चीनदेशः दर्शितवान् यत् विगतदशवर्षेषु चीनदेशः मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य आधुनिकीकरणं त्वरितवान्, आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं प्रवर्धितवान्, तथा च विश्वस्य द्रुततरं वायुगुणवत्तासुधारं कुर्वन्, वनसम्पदां बृहत्तमा वृद्धिः च अभवत् , ऊर्जा-उपभोग-तीव्रतायां द्रुततमं न्यूनीकरणं, तथा च द्रुततमं नवीकरणीय-ऊर्जा बृहत्तम-देशानां लाभं गृहाण। चीनदेशः मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य अवधारणां समर्थयति, वैश्विकविकासपरिकल्पनानि प्रस्तावयति, "कुन्मिंग-मॉन्ट्रियलवैश्विकजैवविविधतारूपरेखायाः" समापनस्य प्रचारं करोति, दुबईनगरे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनस्य प्रचारार्थं सर्वैः पक्षैः सह कार्यं करोति यत्... "uae consensus", तथा च वैश्विकप्लास्टिकसम्मेलनस्य वार्ताप्रक्रियायां सक्रियरूपेण रचनात्मकरूपेण च भागं गृह्णाति , वैश्विकपर्यावरणे जलवायुशासने च चीनस्य योगदानं कृतवान्, चीनस्य समाधानं च प्रस्तावितवान्।
जी-२० पर्यावरण-जलवायुमन्त्रिणां सभा जी-२०-देशानां कृते पर्यावरण-जलवायु-शासनस्य विषये संयुक्तरूपेण चर्चां कर्तुं वैश्विक-चुनौत्य-प्रतिक्रियाणां विषये च चर्चां कर्तुं महत्त्वपूर्णं मञ्चं जातम् |. चीनदेशः सर्वेभ्यः पक्षेभ्यः आह्वानं करोति यत् ते मञ्चरूपेण मन्त्रिसमागमस्य भूमिकां पूर्णतया अभिनयं कुर्वन्तु, वैश्विकविकासपरिकल्पनस्य परिधिमध्ये पारिस्थितिकपर्यावरणसंरक्षणस्य हरितस्य न्यूनकार्बनपरिवर्तनस्य च अनुभवान् साझां कुर्वन्तु, स्थायिविकासस्य विषये व्यावहारिकसहकार्यं गभीरं कुर्वन्तु, तथा च वैश्विकपारिस्थितिकीपर्यावरणस्य जलवायुचुनौत्यस्य च प्रतिक्रियां दातुं एकत्र कार्यं कुर्वन्ति तथा च एकं सशक्तं प्रवर्धयन्ति contribute "g20 power" to , green and healthy global development. गहनपरामर्शानन्तरं समागमः अन्ततः मन्त्रिघोषणाम् अवाप्तवती ।
अस्मिन् सत्रे चीनदेशेन ब्राजील्, जर्मनी, नॉर्वे, डेन्मार्क, आस्ट्रेलिया, सऊदी अरब, सिङ्गापुर इत्यादीनां देशानाम् पर्यावरण-जलवायुमन्त्रिप्रतिनिधिभिः सह द्विपक्षीयवार्ता आदानप्रदानं च जी-२० अध्यक्षत्वेन कृतम्, तथैव संयुक्तराष्ट्रसङ्घस्य पर्यावरणस्य कार्यकारीनिदेशकेन च कार्यक्रम।
स्रोतः- पारिस्थितिकीपर्यावरणमन्त्रालयः