समाचारं

सितम्बरमासे नूतनानां घरेलुसैनिकानाम् वितरणदत्तांशस्य अवलोकनम् : आदर्शः प्रथमः, हाङ्गमेङ्गः द्वितीयः

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् राष्ट्रियदिवसस्य अवकाशकाले नूतनाः घरेलुकारनिर्माणबलाः अस्मिन् वर्षे सितम्बरमासस्य स्वस्य वितरणदत्तांशस्य घोषणां कृतवन्तः।

दत्तांशतः न्याय्यं चेत् अधिकांशः नूतनाः बलाः वर्षे वर्षे वृद्धिं प्राप्तवन्तः ।आदर्श कारसेप्टेम्बरमासे ५३,७०९ वाहनानां वितरणेन प्रथमस्थानं प्राप्तवान्, यत् वर्षे वर्षे ४८.९% वृद्धिः अभवत् ।अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् ३४१,८१२ नवीनकाराः वितरिताः । अस्मिन् वर्षे अक्टोबर् मासे आदर्शः स्वस्य १० लक्षं नूतनकारस्य प्रसारणं वितरणं च कर्तुं प्रवृत्तः अस्ति ।

होंगमेङ्ग ज़िक्सिंगतस्य निकटतया अनुसरणं कृत्वा मासे ३९,९३१ वाहनानि वितरितवती, द्वितीयस्थानं प्राप्तवती ।अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् ३११,९१७ नवीनकाराः वितरिताः ।

अतीव क्रिप्टोनियनसेप्टेम्बरमासे कुलम् २१,३३३ नवीनकाराः वितरिताः, येन वर्षे वर्षे ७७% वृद्धिः अभवत् ।अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं जी क्रिप्टोन् कुलम् १४२,८७३ नवीनकाराः वितरितवान्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् ।

nioसेप्टेम्बरमासे २१,१८१ नूतनानि काराः वितरितानि, यत् वर्षे वर्षे ३०.१% वृद्धिः अभवत्, येषु एनआईओ ब्राण्ड् २०,३४९ यूनिट् कृतवान् ।अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं एनआइओ कुलम् १४९,२८१ नूतनानि काराः वितरितवान् । वेइलाई उपब्राण्ड् इत्यनेन सहलेदाओप्रथमं प्रतिरूपम्लेताओ l60सूचीकृतः अस्ति, तस्य अनन्तरं प्रदर्शनं अधिकं वर्धते इति अपेक्षा अस्ति।

"आदर्श प्रतिस्थापन"।लीप कारसेप्टेम्बरमासे कुलम् ३३,७६७ नवीनकाराः वितरिताः, येन वर्षे वर्षे ११३.७% वृद्धिः अभवत् । अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं लीपमोटर-संस्थायाः कुलम् १७२,८६१ नूतनानि काराः वितरितानि, येन वर्षे वर्षे ९४.६% वृद्धिः अभवत् ।

अपवादाः तु सन्ति,जीएसी ऐनतथानेझा कारतस्मिन् मासे विक्रयमात्रायां वर्षे वर्षे क्रमशः ३०.६५%, २३.४% च न्यूनता अभवत् ।

तदतिरिक्तं वार्षिकविक्रयलक्ष्यस्य समाप्तेः आधारेण आर्धेभ्यः कारकम्पनीनां स्प्रिन्ट्-क्रीडायाः आशा नास्ति स्यात् ।

तेषु नेझा ऑटोमोबाइलः २८.६४% समाप्तिदरेण अधः स्थाने अस्ति, तथा च mona m03 विक्रयसमर्थनम् अस्ति ।क्षियाओपेङ्गसमाप्तिदरः केवलं ३५.२% अस्ति ।