समाचारं

डोङ्ग युहुई इत्यस्य बदनामी कर्तुं कञ्चित् जानी-बुझकर अन्विष्यन्? प्राच्यचयनम् : डोङ्ग युहुई इत्यस्य लेपनार्थं कदापि कस्यापि माध्यमस्य व्यक्तिस्य वा उपयोगः न कृतः

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

अक्टोबर् ४ दिनाङ्के द्रुतप्रौद्योगिकीवार्तानुसारं ओरिएंटल सेलेक्शन् इत्यनेन विज्ञप्तिः प्रकाशिता यत्,अधुना केचन जनाः अफवाः प्रसारितवन्तः यत् ओरिएंटल स्क्रीनिङ्ग् इत्यनेन कम्पनीयाः कस्यचित् एंकरस्य पारिवारिकविवादात् जनस्य ध्यानं विचलितुं जानी-बुझकर शिक्षक डोङ्ग युहुइ इत्यस्य लेपं कर्तुं कश्चन प्राप्तः। अद्यतन दुर्भावनापूर्णाक्रमणानां प्रतिक्रियारूपेणप्राच्यचयनम्अनुचितटिप्पणीनां विषये कम्पनी प्रमाणानि संगृहीतवती अस्ति, कानूनी उत्तरदायित्वं च करिष्यति।

अस्माकं कम्पनीयाः कस्यचित् एंकरस्य पारिवारिकविवादस्य प्राच्यपरीक्षणस्य अन्यैः सहकारिभिः सह किमपि सम्बन्धः नास्ति इति वक्तव्ये उक्तम्।

स्वातन्त्र्यात् आरभ्य २.प्राच्यचयनेन कदापि शिक्षकस्य डोङ्ग युहुई इत्यस्य कस्यापि मूल्याङ्कनस्य चर्चायां वा भागं न गृहीतम्, न च शिक्षकस्य डोङ्ग युहुई इत्यस्य मूल्याङ्कनार्थं वा चर्चायै वा कस्यापि माध्यमस्य वा व्यक्तिस्य वा उपयोगः न कृतः। बहिः जगतः विषयेडोङ्ग युहुईसर्वेषां शिक्षकानां चर्चानां डोङ्गफाङ्गचयनेन सह किमपि सम्बन्धः नास्ति ।

कथनस्य पूर्णः पाठः निम्नलिखितम् अस्ति ।

अधुना केचन जनाः अफवाः प्रसारितवन्तः यत् ओरिएंटल स्क्रीनिङ्ग् इत्यनेन कम्पनीयाः कस्यचित् एंकरस्य पारिवारिकविवादात् जनस्य ध्यानं विचलितुं जानी-बुझकर शिक्षक डोङ्ग युहुइ इत्यस्य लेपं कर्तुं कश्चन प्राप्तः। अस्माकं कम्पनी एतां अफवाः निम्नलिखितरूपेण खण्डयति।

1. अस्माकं कम्पनीयाः कस्यचित् एंकरस्य पारिवारिकविवादस्य प्राच्यचयनस्य अन्यैः सहकारिभिः सह किमपि सम्बन्धः नास्ति।

2. hui इत्यनेन सह चलनस्य स्वातन्त्र्यात् आरभ्य प्राच्यचयनेन कदापि शिक्षकस्य डोङ्ग युहुई इत्यस्य कस्यापि मूल्याङ्कनस्य चर्चायां वा भागं न गृहीतम्, न च शिक्षकस्य डोङ्ग युहुई इत्यस्य मूल्याङ्कनार्थं वा चर्चायै वा कस्यापि माध्यमस्य वा व्यक्तिस्य वा उपयोगः न कृतः। शिक्षक डोङ्ग युहुई इत्यस्य विषये सर्वाणि बहिः चर्चाः प्राच्यचयनेन सह किमपि सम्बन्धं न धारयन्ति।

3. हालस्य अनुचितटिप्पणीनां विषये यत् दुर्भावनापूर्वकं dongfang selection इत्यस्य उपरि आक्रमणं कृतवान्, वयं प्रमाणानि एकत्रितवन्तः, कानूनी उत्तरदायित्वं च अनुसरिष्यामः। प्राच्यचयनं प्रति भवतः निरन्तरं ध्यानं समर्थनं च कृत्वा धन्यवादः यत् वयं मिलित्वा अन्तर्जालस्य मिथ्यावाक्यानां प्रतिरोधाय कार्यं कुर्मः तथा च संयुक्तरूपेण स्वच्छं स्वस्थं च ऑनलाइन वातावरणं निर्वाहयामः।

सर्वेषां कृते अवकाशस्य शुभकामना, शुभकामना च!