2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
it house news on october 4. techcrunch इत्यस्य अनुसारं एप्पल् इत्यनेन उक्तं यत् भारते चत्वारि नवीनाः खुदराभण्डाराः उद्घाटयितुं योजना अस्ति तथा च विश्वस्य द्वितीयः बृहत्तमः खुदरा भण्डारः इति रूपेण स्वस्थानं गभीरं कर्तुं भारते iphone 16 pro मॉडल् इत्यस्य घरेलुनिर्माणं आरब्धवान् स्मार्टफोनविपणनम्।
एप्पल्-कम्पनी बेङ्गलूरु, पुणे, दिल्ली-एनसीआर, मुम्बई च नगरेषु भण्डारं उद्घाटयितुं योजनां करोति, यतः गतवर्षे मुम्बई-नवीनदिल्ली-नगरयोः द्वौ भण्डारौ उद्घाटितौ ।
एप्पल्-कम्पन्योः खुदरा-विक्रय-विषये वरिष्ठा उपाध्यक्षा डेइर्ड्रे ओब्रायन-इत्यनेन विज्ञप्तौ उक्तं यत्, "वयं अस्माकं दलस्य विस्तारं कर्तुं, भारते अधिकानि भण्डाराणि उद्घाटयितुं योजनां च कर्तुं उत्साहिताः स्मः यतोहि वयं सम्पूर्णे भारते अस्माकं ग्राहकानाम् सृजनशीलतायाः, उत्साहस्य च प्रेरणाम् अनुभवामः। वयं शक्नुमः 't wait "वयं ग्राहकानाम् अस्माकं आश्चर्यजनक-उत्पादानाम्, सेवानां च आविष्कारस्य क्रयणस्य च अधिकान् अवसरान् दातुम् इच्छामः तथा च अस्माकं असाधारणैः, ज्ञातैः दलस्य सदस्यैः सह संवादं कर्तुं इच्छामः, सा नूतन-भण्डारस्य उद्घाटनार्थं विशिष्टं समयरेखां न प्रदत्तवती।
एप्पल् इत्यनेन अपि पुष्टिः कृता यत् कम्पनी भारते स्वस्य सम्पूर्णस्य iphone 16 श्रृङ्खलायाः निर्माणं आरब्धवती अस्ति, यत्र pro मॉडल् अपि अस्ति । कम्पनी भारते २०१७ तमे वर्षे se मॉडल् इत्यस्मात् आरभ्य iphones इत्यस्य निर्माणं आरब्धवती ।
आईटी हाउस् इत्यनेन उल्लेखितम् यत् जेपी मॉर्गन-विश्लेषकाः गतमासे एकस्मिन् प्रतिवेदने अवदन् यत् एप्पल्-संस्थायाः आईफोन-उत्पादनं भारतं प्रति स्थानान्तरयितुं पूर्वं पूर्वानुमानात् मन्दतरम् अस्ति बैंकेन उक्तं यत् भारतस्य वर्तमानस्य आईफोन्-उत्पादनस्य कुल-उत्पादनस्य १०-१५% भागः भवति इति अनुमानितम् अस्ति । भारतीयस्मार्टफोनविपण्ये एप्पल्-कम्पन्योः भागः गतवर्षे १०% अधिकं प्राप्तवान्, परन्तु ततः पुनः एक-अङ्केषु पतितः ।
अधुना २०२७ तमवर्षपर्यन्तं भारते २०-२५% आईफोन्-इत्यस्य उत्पादनं भविष्यति इति बैंकः अपेक्षां करोति । २०२२ तमस्य वर्षस्य पूर्वपूर्वसूचनाभिः २०२५ तमे वर्षे एषः स्तरः प्राप्तः इति अपेक्षा आसीत् ।
निवेशबैङ्कः जे.पी.मोर्गनः अवदत् यत् भारते आईफोन-सङ्घटनस्य मार्जिनः चीनदेशस्य अपेक्षया न्यूनः अस्ति “यतोहि तत्र न्यूनः स्केलः अस्ति तथा च शिक्षणवक्रः प्रारम्भिकपदे अस्ति, यत् न्यूनश्रमव्ययस्य (चीनदेशस्य प्रायः २५-५०%) प्रतिपूर्तिं करोति "" ।
अद्यापि भारते एप्पल्-संस्थायाः व्यापारः वर्धमानः अस्ति । मोर्गन स्टैन्ले इत्यनेन अस्मिन् वर्षे पूर्वं उक्तं यत् भारते एप्पल् इत्यस्य राजस्वं २०२३ तमे वर्षे वर्षे वर्षे ४२% वर्धते, यत् ८.७ अब्ज डॉलरं यावत् भविष्यति । भारते २०२३ तमे वर्षे आईफोनस्य प्रेषणं वर्षे वर्षे ३९% वर्धमानं ९२ लक्षं यूनिट् यावत् अभवत्, येन इदं iphone इत्यस्य पञ्चमं बृहत्तमं स्मार्टफोनविपण्यं जातम् । मोर्गन स्टैन्ले इत्यनेन अपि उक्तं यत् भारतस्य आईफोन्-व्यापारः २०२३ तमे वर्षे यूरोपीयसङ्घस्य कस्यापि स्वतन्त्रदेशस्य व्यापारात् अधिकः भविष्यति ।