समाचारं

लोकप्रियं! सर्वेक्षणेन ज्ञायते यत् जर्मनीदेशस्य ८०% उपभोक्तारः चीनीयशुद्धविद्युत्काराः क्रेतुं इच्छन्ति

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

जर्मनीदेशस्य बृहत्तमेन परिवहनसङ्घेन all-deutsche automobile club इत्यनेन चतुर्थे स्थानीयसमये प्रकाशितेन नवीनतमेन राय-मतदान-परिणामेन ज्ञातं यत्:चीनीयब्राण्ड्-कारानाम् व्यय-प्रभावशीलता जर्मन-उपभोक्तृभ्यः अतीव आकर्षकम् अस्ति ।यदि शुद्धं विद्युत्वाहनं अस्ति तर्हि ८०% यावत् जनाः प्रबलं रुचिं दर्शितवन्तः ।

सर्वेक्षणस्य परिणामानुसारं .जर्मनीदेशस्य ५९% जनाः चीनीयकारक्रयणस्य विषये विचारं करिष्यन्ति इति अवदन्, येषु युवानः विशेषतया क्रेतुं इच्छन्ति: ३० तः ३९ वयसः ७४% जनाः १८ तः २९ वयसः ७२% जनाः चीनीयनिर्मातृभ्यः कारक्रयणस्य इच्छां प्रकटयन्तियदि शुद्धं विद्युत्वाहनं भवति तर्हि चीनीयकारं क्रेतुं विचारयन्तः प्रतिवादिनां अनुपातः ८०% यावत् अधिकः अस्ति ।तेषु ८३% जनाः मन्यन्ते यत् व्यय-प्रभावशीलता विक्रयबिन्दुः अस्ति, तदनन्तरं नवीनप्रौद्योगिकी (५५%), आकर्षक-निर्माणं (३७%) च अस्ति ।

अस्मिन् वर्षे जुलैमासे जर्मनीदेशे निवसतां १८ वर्षाधिकानां सहस्राधिकानां वाहनचालकानाम् मध्ये सर्वजर्मन-वाहन-क्लब-संस्थायाः एतत् सर्वेक्षणं कृतम् इति अवगम्यते चीनीयकाराः अधुना कारपरीक्षासु उत्तमं प्रदर्शनं कृतवन्तः । एसोसिएशनेन पूर्वं एप्रिलमासे उक्तं यत् चीनदेशस्य बहवः मॉडल् जटिलबैटरीप्रौद्योगिक्या सुसज्जिताः सन्ति, दीर्घक्रूजिंग्-परिधिः उच्चगुणवत्तायुक्ता च कारीगरी च सन्ति, येन सशक्तं विपण्यप्रतिस्पर्धां प्रदर्श्यते