2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अक्टोबर् ४ दिनाङ्के it house इति वार्तानुसारं टेस्ला-निवेशकाः आगामिसप्ताहस्य पत्रकारसम्मेलनस्य उत्सुकतापूर्वकं प्रतीक्षन्ते । टेस्ला-वृषभस्य तथा डीपवाटर-प्रबन्धन-विश्लेषकस्य जीन-मुन्स्टर्-इत्यस्य मते टेस्ला-इत्यनेन बहुप्रतीक्षितस्य रोबोटाक्सी-इत्यस्य अतिरिक्तं अन्यद्वयं नूतनं कारं प्रक्षेपणं कर्तुं शक्यते ।
मुन्स्टर् इत्यनेन उक्तं यत् त्रयः नूतनाः वाहनाः सन्ति : रोबोवन् मालवाहकवाहनः, रोबोटाक्सि तथा च बहुप्रतीक्षितं २५,००० डॉलरस्य विद्युत्वाहनम्। तेषु रोबोवान्-इत्यस्य सामूहिक-उत्पादने अद्यापि कतिपयानि वर्षाणि यावत् समयः भवति, तथा च अमेरिकी-डॉलर्-२५,००० (it house note: वर्तमानकाले प्रायः १७६,००० युआन्) विद्युत्वाहनं टेस्ला-संस्थायाः विपण्यभागस्य विस्तारस्य कुञ्जी इति गण्यते
यद्यपि टेस्ला पत्रकारसम्मेलने एतानि नूतनानि काराः परिचययितुं शक्नोति तथापि प्रक्षेपणसमयः, मूल्यम् इत्यादीनि विशिष्टविवरणानि अधिकं न प्रकाशितानि भवेयुः । मुन्स्टर् इत्यस्य मतं यत् एतत् सम्मेलनं अधिकं "प्रक्षेपणपक्षः" इव अस्ति यत् टेस्ला इत्यस्य भविष्यस्य विकासदिशायाः गतिं निर्मातुं विनिर्मितम् अस्ति ।
उल्लेखनीयं यत् मुन्स्टर् २५,००० डॉलरस्य विद्युत्कारस्य सम्भावनायाः विषये आशावादी अस्ति । सः मन्यते यत् अस्य मॉडलस्य सामूहिक-उत्पादनेन आगामिवर्षे टेस्ला-संस्थायाः राजस्ववृद्धिः १२% यावत् भविष्यति । इदं मॉडलं प्रत्यक्षतया टोयोटा कोरोला इत्यादिभिः लोकप्रियैः अर्थव्यवस्थाकारैः सह स्पर्धां करिष्यति तथा च टेस्ला इत्यस्य विपण्यभागं महतीं वर्धयिष्यति इति अपेक्षा अस्ति । तदतिरिक्तं अस्य मॉडलस्य प्रक्षेपणेन टेस्ला इत्यस्य उत्पादपङ्क्तौ अधिकं सुधारः भविष्यति तथा च विद्युत्वाहनविपण्ये अग्रणीस्थानं सुदृढं भविष्यति ।
टेस्ला इत्यस्य पूर्वस्य उत्पादविमोचनतालस्य आधारेण मुनस्टर् इत्यस्य अपेक्षा अस्ति यत् एतत् प्रवेशस्तरीयं मॉडलं २०२५ तमस्य वर्षस्य अन्ते अथवा २०२६ तमस्य वर्षस्य आरम्भे एव उपलब्धं भविष्यति ।