समाचारं

एलएसई धातुसप्ताहे चीनस्य प्रतिनिधिनां "आकस्मिक आशावादः" वैश्विकधातुव्यापारिणः आश्चर्यचकितं कृतवान्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

"लण्डन् धातुविनिमय (lme) सप्ताहे" इति कार्यक्रमे भागं ग्रहीतुं लण्डन्-नगरं गतवन्तः धातुव्यापारिणः चीनदेशस्य मित्राणि ग्राहकाः च मिलित्वा आश्चर्यचकिताः अभवन् ब्लूमबर्ग् इत्यस्य मते चीनदेशस्य प्रतिनिधिभिः सहसा प्रत्येकस्मिन् अवसरे आशावादीतमशिबिरे परिणतम् ।

अधुना चीनस्य शेयरबजारे दशकाधिके सर्वाधिकं लाभः प्राप्तः, लौहधातुः तु २०% अधिकं उच्छ्रितः अस्ति । यथा यथा धातुउद्योगस्य बृहत्तमा वार्षिकसमागमः समाप्तः भवति तथा तथा अनेके वरिष्ठाः धातुव्यापारिणः वदन्ति यत् ते महामारीतः पूर्वं यावत् चीनीयसमकक्षान् एतावत् आशावादीन् न दृष्टवन्तः।

"कदाचित् दशकेषु किमपि न भवति, कदाचित् दशकेषु कतिपयेषु सप्ताहेषु भवति, बैंक् आफ् चाइना इन्टरनेशनल् इत्यस्य वैश्विकवस्तूनाम् विपण्यरणनीत्याः प्रमुखः फू जिओ, "एलएमई सप्ताह" इति कार्यक्रमे व्लादिमीर् लेनिनस्य उद्धृतवान् "अपूर्वसप्ताहे अपूर्वनीतिपरिपाटानां प्रवर्तनेन वयं प्रबलं गतिं दृष्टवन्तः। अहं दृढतया विश्वसिमि यत् विपण्यां महत्त्वपूर्णाः मौलिकाः च परिवर्तनाः भवन्ति, महत् परिवर्तनं च आगच्छति।

अस्मिन् सप्ताहे पूर्वं निजीमध्याह्नभोजने एकः प्रतिभागी स्मरणं कृतवान् यत् कथं व्यापारिणः विश्लेषकाः च क्रमेण धातुविषये निराशावादं प्रकटयन्ति स्म। यावत् उपस्थितानां चीनीयकार्यकारीणां एकस्य समीपं वार्तालापः न आगतः तावत् अन्ये चीनस्य नीतिपरिवर्तनस्य महत्त्वं उपेक्षन्ते इति कथयित्वा स्तब्धाः अभवन्

अवश्यं, केचन चीनीयधातुकम्पनीकार्यकारीसहिताः बहवः जनाः अद्यापि अल्पकालीनरूपेण अतिवृषभतां दर्शयितुं सावधानाः सन्ति । अस्मिन् वर्षे ताम्र-एल्युमिनियम-आदिधातुनां सूचीषु महती वृद्धिः अभवत् । तथा च चीनस्य नववर्षं तुल्यकालिकरूपेण पूर्वमेव आगच्छति, अर्थात् धातुस्य प्रमुखाः क्रेतारः स्वस्य बहिः-ऋतु-अवकाश-ऋतुस्य आरम्भं कर्तुं केवलं कतिपयानि सप्ताहाणि अवशिष्टानि सन्ति। चीनदेशे सुदृढभावनायाः अनुवादार्थं धातुस्य वास्तविकमागधा वर्धयितुं किञ्चित् समयः भवितुं शक्नोति ।

तथापि व्याजदरेषु कटौती, रिजर्व-आवश्यकता-अनुपात-कटाहः, शेयर-बजारस्य तरलता-समर्थनं, गृहक्रयण-प्रतिबन्धानां शिथिलीकरणं च इत्यादीनां प्रोत्साहन-उपायानां आरम्भात् सकारात्मक-संकेताः उद्भूताः सन्ति

लण्डन् बिजनेस स्कूलस्य अर्थशास्त्रस्य सहायकप्रोफेसरः लिण्डा युएहः "एलएमई सप्ताह" इति कार्यक्रमे अवदत् यत् यदि चीनीयनगरनिवासिनः आर्थिकपुनरुत्थानं द्रष्टुं आरभन्ते, विशेषतः अचलसम्पत्-उद्योगं, तर्हि अग्रे वृद्धेः महती सम्भावना भविष्यति।