2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के २०२४ तमे वर्षे डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः एकल-१/८-अन्तिम-क्रीडायाः स्पर्धायाः समाप्तिः अभवत् । प्रत्येकस्य पुरुष-महिला-राष्ट्रीय-टेबल-टेनिस्-दलस्य पञ्च क्रीडकाः उन्नताः सन्ति, तेषां पुरुष-महिला-एकल-क्रीडायाः सेमीफाइनल्-क्रीडायाः विजयः अपेक्षितः अस्ति
पुरुष एकल 1/8 अन्तिम
क्षियांग पेंग 3-1 फेलिक्स ले ब्रुन
चतुर्णां क्रीडाणां स्कोरः : ११-९, १०-१२, ११-९, १२-१० ।
यद्यपि फेलिक्सः केवलं १८ वर्षीयः अस्ति तथापि सः विश्वे पञ्चमस्थाने अस्ति तथापि क्षियाङ्ग पेङ्गः वास्तवमेव स्वविरोधिभिः सह युद्धस्य मानसिकतायाः सह क्षेत्रे प्रविष्टवान् ।
उद्घाटनस्य अनन्तरं क्षियाङ्ग पेङ्गः आरम्भादेव स्कोरं उद्घाट्य १०-४ इति स्कोरेन क्रीडाबिन्दुं प्राप्तवान् । परन्तु फेलिक्सः पङ्क्तिबद्धरूपेण पञ्च क्रीडाबिन्दून् अनुसृत्य क्षियाङ्ग पेङ्ग् प्रथमक्रीडायां समयसमाप्तेः उपयोगं कर्तुं बाध्यः अभवत्, ततः रोमाञ्चकारीं ११-९ इति स्कोरेन विजयं प्राप्तवान् । द्वितीयक्रीडायाः आरम्भे अपि क्षियाङ्ग पेङ्गः अग्रणी आसीत्, परन्तु क्रीडायाः उत्तरार्धे सः धारयितुं असफलः अभवत्, ८ मध्ये बद्धः अभवत् । अस्मिन् समये क्षियाङ्ग पेङ्गः द्वौ क्रीडाबिन्दून् रक्षितुं बहु परिश्रमं कृतवान्, परन्तु फेलिक्सः एव अन्तिमं हास्यं कृतवान्, १२-१० इति स्कोरेन विजयं प्राप्तवान् । तृतीयः चतुर्थः च क्रीडाः प्रथमक्रीडायाः सदृशाः आसन्, तस्य प्रतिद्वन्द्वी क्रीडायाः अन्ते अंकद्वयेन विजयं प्राप्तवान् ।
लिआंग जिंगकुन 3-2 झोउ किहाओ
पञ्चपरिक्रमेषु स्कोरः : ११-५, ११-६, १०-१२, ११-१३, ११-७ ।
लिआङ्ग जिंगकुन् वास्तवतः सर्वदा इव अस्ति, सः निर्णायकं क्रीडां प्राप्तुं शक्नोति तथा च कदापि "३-०" न क्रीडितुं शक्नोति।
झोउ किहाओ इत्यस्य आरम्भे मन्दतायाः समस्या सर्वदा एव आसीत्, परन्तु लिआङ्ग जिंग्कुन् प्रथमयोः क्रीडायोः सहजतया विजयं प्राप्तवान् । तृतीये क्रीडने १०-७ इति स्कोरेन त्रीणि मैच-बिन्दवः आसन्, परन्तु सः ५ अंकं हारितवान्, चतुर्थे क्रीडने पुनः १०-९ इति स्कोरेन मेल-बिन्दुः प्राप्तवान्, केवलं झोउ किहाओ इत्यनेन विपर्यस्तः अन्ततः लिआङ्ग जिंग्कुन् "इच्छाम् अवाप्तवान्" तथा च क्रीडां निर्णायकक्रीडायां कर्षितवान् ।
मेलोन् ३-० ली सांग-सू
त्रयाणां क्रीडाणां स्कोरः : १२-१०, ११-४, १२-१० ।
पूर्वं ९ वारं द्वयोः पक्षयोः मिलनं जातम्, मेलोन् ७ विजयाः २ हानिः च प्राप्तवान्, येन तस्मै निरपेक्षः लाभः प्राप्तः । परन्तु अद्यतनतमः मेलः बुसान-विश्व-मेज-टेनिस्-चैम्पियनशिप्-दल-स्पर्धायां आसीत्, यदा मेलोन् २-३ इति स्कोरेन पराजितः ।
प्रशंसकाः सामान्यतया मन्यन्ते स्म यत् मेलोन् अस्मिन् क्रीडने विजयं प्राप्स्यति, परन्तु ते न अपेक्षितवन्तः यत् एतत् ३-० विजयः भविष्यति । यतो हि प्रथमतृतीयक्रीडायाः अन्ते मेलोन् ८-१० पृष्ठतः आसीत्, विपर्ययः प्राप्तुं पङ्क्तिबद्धरूपेण ४ अंकाः प्राप्तवान् ।
मेलनोत्तरसाक्षात्कारे मेलोन् अपि दुर्लभतया कतिपयानि वचनानि अधिकानि उक्तवान् इति द्रष्टुं शक्यते यत् सः विजयानन्तरं अपि अतीव उत्साहितः आसीत् ।
लिन गाओयुआन 3-0 ग्रोटे
त्रयः क्रीडासु स्कोराः : ११-३, ११-६, ११-५ ।
सऊदी-ग्राण्डस्लैम्-क्रीडायां लिन् गाओयुआन् ग्रोट्-इत्यनेन सह पराजितः अभवत्, अतः पुनः मेलनात् पूर्वं लिन् गाओयुआन् पूर्णतया सज्जः आसीत्, अतः अपि महत्त्वपूर्णं यत् सः सम्पूर्णे प्रक्रियायां ऑनलाइन आसीत्, अत्यन्तं केन्द्रितः च आसीत्
ग्रोटे इत्यस्य कठिनशक्तिः तुल्यकालिकरूपेण औसतं भवति एकदा क्रीडायाः कष्टानां सामना भवति तदा सः कन्दुकस्य सेवां वा प्रत्यागन्तुं वा निरन्तरं परिवर्तयिष्यति, तस्मात् क्रीडायाः लयं परिवर्तयिष्यति अस्मिन् क्रीडने लिन् गाओयुआन् न भ्रष्टः, सर्वदा क्रीडायाः लयं नियन्त्रितवान्, अन्ते च प्रतिद्वन्द्विनं ३-० इति स्कोरेन स्वीकृत्य अग्रे गतः ।
पुरुष एकल क्वार्टर फाइनल मैचअप स्थिति
एण्डर्स लिण्डे बनाम लिन् शिडोंग
ज़ियांग पेंग वि एस मोरेगार्ड
लिन गाओयुआन बनाम लिआंग जिंगकुन
मेलोन बनाम ह्यूगो काल्डेरानो
महिला एकल 1/8 अन्तिम
सः ज़ुओजिया ३-० ज़ोङ्गेमैन्
त्रयाणां क्रीडाणां स्कोरः : ११-८, ११-९, ११-७ ।
ज़ोङ्ग गेमन् केवलं हे झूओजिया इत्यस्य रक्षायां प्रवेशं कर्तुं शक्नोति यत् सः स्वस्य गतिं दमनं कृत्वा स्वस्य अवतरणबिन्दून् समायोजितुं शक्नोति अन्यथा, एकदा हे झूओजिया इत्यस्य स्थगितस्य बहुशॉट् गतिरोधस्य प्रवेशस्य अनुमतिः भवति, हे झूओजिया इत्यस्य दानेदारस्य क्रीडाशैली, ठोसमूलभूतकौशलेन सह युग्मितः, ज़ोङ्ग गेमन् हे ज़ुओजिया इत्यस्य रक्षां प्रविष्टुं समर्थः भविष्यति अतीव निष्क्रियः भविष्यति।
प्रथमे क्रीडने ज़ोङ्गेमैन् ८ इति स्कोरं बद्धुं धारितवान्, परन्तु ततः हे ज़ुओजिया प्रथमक्रीडायां प्रत्यक्षतया ३-० इति स्कोरेन विजयं प्राप्तवान् । द्वितीयक्रीडायां उभयोः पक्षयोः उतार-चढावः आसीत् प्रथमं २-४ इति, ततः हे ज़ुओजिया ८-१ स्कोरिंग् इत्यस्य तरङ्गं प्रक्षेप्य १०-५ इति क्रीडाबिन्दुं प्राप्तवान् । परन्तु तदा ज़ोङ्गेमैन् इत्यनेन पङ्क्तिबद्धरूपेण चत्वारि क्रीडाबिन्दवः समाधाय हे झुओजिया केवलं समयसमाप्तेः उपयोगानन्तरं क्रीडायाः अन्तिमबिन्दुं प्राप्तवान् । तृतीयक्रीडायां ६-७ इति स्कोरेन अनन्तरं हे ज़ुओजिया इत्यनेन क्रमशः ५ अंकाः प्राप्ताः येन ११-७ इति स्कोरेन विजयः प्राप्तः ।
मिमा इटो ३-२ किम न-युवकः
पञ्चपरिक्रमेषु स्कोरः : ११-७, ६-११, ६-११, ११-७, ११-९ ।
किम ना-युङ्ग् विश्वस्य शीर्षदशपक्षेषु पराजयितुं केवलं एकं पदं दूरम् आसीत्, परन्तु अन्ते सा अद्यापि अल्पा अभवत् । इदं दृश्यते स्म यत् वयं विजयात् कतिपयानि बिन्दवः एव दूराः आसन्, परन्तु वस्तुतः अतीव समीपे एव आसीत् । निर्णायकक्रीडायां मिमा इटो ५-९ पश्चात् आसीत् अपि सा अद्यापि कार्यवाही कर्तुं साहसं कृत्वा ६-० इति स्कोरेन विजयं प्राप्तुं पुनः आगता । एतदर्थं उत्तमः मानसिकगुणः आवश्यकः, स्पष्टतया च, किम ना-युङ्गः अद्यापि तत् कर्तुं न शक्नोति।
वस्तुतः किम ना-यंग इत्यस्याः प्रदर्शनं विशेषतया उत्कृष्टं नासीत् ।
झेंग यिजिंग 3-1 वांग ज़ियाओटोंग
चतुर्णां क्रीडासु स्कोरः : ११-१३, ११-७, ११-८, ११-८ ।
तस्मिन् मेलदिने झेङ्ग यिजिंग् महिलानां एकल-युगलयोः राष्ट्रिय-टेबल-टेनिस्-क्रीडकानां विरुद्धं क्रीडति स्म, प्रथमं एकं क्रीडां हारयित्वा तौ द्वौ अपि क्रमशः त्रीणि क्रीडाः जित्वा
वाङ्ग क्षियाओटोङ्गस्य प्रदर्शनेन झेङ्ग यिजिंग् इत्यस्य उपरि बहु दबावः अवश्यं कृतः, परन्तु झेङ्ग यिजिंग् सर्वथा दिग्गजः अस्ति, वाङ्ग जिओटोङ्ग इत्यस्य मनोवैज्ञानिकं लाभं धारयति, तथा च यावत् वाङ्ग जिओटोङ्गः विचलितः अस्ति तावत् यावत् सः क्रीडायाः लयं ग्रहीतुं बहु उत्तमः अस्ति। झेङ्ग यिजिंग् बिन्दुअन्तरं विस्तृतं कर्तुं क्रमशः अंकं प्राप्तुं शक्नोति यदा अहं पुनः होशं प्राप्तवान् तदा अहं पुनः गृहीतुं न शक्तवान्। यथा द्वितीयक्रीडायां वाङ्ग क्षियाओटोङ्गः ७-४ अग्रणी आसीत्, तस्य स्थितिः सुष्ठु आसीत्, सः जामं भग्नवान्, पङ्क्तिबद्धरूपेण ७ अंकं हारितवान्, येन प्रत्यक्षतया ७-११ इति स्कोरेन क्रीडायाः हानिः अभवत् वाङ्ग क्षियाओटोङ्ग इत्यस्याः ऊर्जा बहु अस्ति, परन्तु तस्याः कष्टात् बहिः गन्तुं क्षमतां सुदृढां कर्तुं आवश्यकम् अस्ति ।
एकल-युगलयोः पदोन्नतिः अभवत् ततः परं झेङ्ग यिजिंग् अतिशयोक्तिपूर्णेन उत्साहेन उत्तिष्ठति स्म ।
वांग मन्यु 3-0 किन युक्सुआन
त्रयः क्रीडासु स्कोराः : ११-९, ११-५, ११-४ ।
अस्मिन् क्रीडने उभौ क्रीडकौ सर्वोत्तमं क्रीडितवन्तौ । वाङ्ग मन्युः प्रथमं शत्रुं किञ्चित् न्यूनीकृतवान्, परन्तु यदा सः किन् युक्सुआन् निर्णायकं कार्यं कुर्वन् वाम-दक्षिणयोः गोलीं कुर्वन्तं दृष्टवान् तदा वाङ्ग मन्युः अधिकांशकालं निष्क्रियरूपेण रक्षात्मकः आसीत् यद्यपि युवा क्रीडकः प्रबलतया क्रीडति स्म तथापि स्कोरः सम्पूर्णतया न उद्घाटितः यतः वाङ्ग मन्यु इत्यस्य रक्षात्मकक्षमता अत्यन्तं प्रबलम् आसीत् तथा च सः स्वविरोधिनां मध्ये अतीव सम्यक् प्रवेशं कर्तुं समर्थः आसीत् प्रथमस्य क्रीडायाः अन्ते वाङ्ग मन्युः प्रमुखं बिन्दुं प्राप्तवान् ततः परं सः गभीरं निःश्वासं गृहीतवान्, तस्मिन् एव काले तस्य अवस्था सक्रियताम् अवाप्तवान् । द्वितीयतृतीयक्रीडासु यदा वाङ्ग मन्युः स्वस्य आक्रामकशक्तिं दर्शितवान् तदा किन् युक्सुआन् प्रतिरोधं कर्तुं सर्वथा असमर्थः अभवत् ।
यदि अस्मिन् क्रीडने प्रतिद्वन्द्वी विदेशीयसङ्घस्य खिलाडी अस्ति तर्हि किन् युक्सुआन् निश्चितरूपेण अधिकं गमिष्यति। सा च केवलं १८ वर्षीयः अस्ति, अतः भविष्ये तस्याः अधिकाः सम्भावनाः सन्ति। दुर्भाग्येन मया मिलितः व्यक्तिः वाङ्ग मन्युः आसीत् ।
महिला एकल क्वार्टर फाइनल मैचअप स्थिति
सूर्य यिंगशा vs मीमा इटो
प्रशंसक सिकी बनाम झेंग यिजिंग
जू जिओयुआन बनाम चेन xingtonng
सः zhuojia vs wang manyu