2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकं: iphone se 4 प्रकटितम्: प्रथमं स्वविकसितं 5g बेसबैण्ड्, a18 चिप्, 8gb मेमोरी, 48 मिलियन मुख्यकॅमेरा, apple ब्राण्ड् ai समर्थयति
it house इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन 9to5mac इत्यनेन कालमेव (अक्टोबर् ३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र एप्पल् इत्यस्य iphone se 4 इत्यस्य विषये अधिकविवरणं साझां कृतम् अस्ति। मीडिया इत्यस्य मतं यत् एषः स्रोतः तुल्यकालिकरूपेण विश्वसनीयः अस्ति ।
iphone se 4 स्वरूपम्
स्रोतः अवदत् यत् iphone se 4 इत्यस्य फ़ोनस्य अधिकं आधुनिकं रूपं अस्ति, iphone 14 इत्यस्य सदृशं, यस्य उपरि सीधाः पटलः, संकीर्णाः बेजलाः, उपरि नोच् डिजाइनः च अस्ति
iphone se 4 स्क्रीन
आन्तरिकरूपेण v59 इति कोडनामकं अयं फ़ोन् oled पैनलस्य उपयोगं करोति, तस्य रिजोल्यूशनं 6.1-इञ्च् iphone 14 इत्यस्य समानं भवति, यत् 1170 x 2532 अस्ति ।
नूतनं मॉडल् face id इत्यस्य परिचयं कृत्वा touch id इत्यनेन home बटनं रद्दं करिष्यति, परन्तु तस्मिन् smart island इति कार्यं न भविष्यति ।
iphone se 4 इत्यनेन apple ai इत्यस्य समर्थनं भवति
8gb मेमोरी तथा a18 चिप् इत्यस्य धन्यवादेन iphone se 4 इत्यनेन apple intelligence इत्यस्य अनेकाः सुविधाः समर्थिताः सन्ति ।
iphone se 4 इत्यत्र iphone 16 इत्यस्य समानं soc इत्यस्य उपयोगः भवति तथा च 5-कोर gpu इत्यनेन सुसज्जितम् अस्ति ।
कॅमेरा
कैमराणां दृष्ट्या iphone se 4 इत्यस्मिन् iphone 15 तथा 15 plus इत्येतयोः समानं 48 मेगापिक्सेलस्य मुख्यकॅमेरा, 12 मेगापिक्सेलस्य अग्रमुखी कॅमेरा च युक्तं भविष्यति, परन्तु अस्मिन् अल्ट्रा-वाइड्-एङ्गल् अथवा टेलीफोटो लेन्सः न भविष्यति, तथा प्रचारस्य दृष्ट्या 2x ऑप्टिकल् जूम क्षमता भवितुम् अर्हति ।
5g बेसबैण्ड
iphone se 4 एप्पल् इत्यस्य प्रथमेन स्वविकसितेन 5g मोडेम् इत्यनेन सुसज्जितं भविष्यति, यस्य कोडनाम "centauri" इति, वाई-फाई, ब्लूटूथ, जीपीएस इत्यादीनां समर्थनं अपि करिष्यति । नूतनः मोडेमः बैटरी-उपभोगं महत्त्वपूर्णतया न्यूनीकरिष्यति, विशेषतः न्यून-शक्ति-मोड्-मध्ये ।
यद्यपि एतत् एप्पल्-संस्थायाः प्रथमः स्वविकसितः 5g-बेस्बैण्ड् अस्ति तथापि अस्य कार्यक्षमतायाः केचन दोषाः सन्ति, विशेषतः यत् एतत् मिलीमीटर्-तरङ्ग-प्रौद्योगिक्याः (mmwave) प्रौद्योगिकी-समर्थनं न करोति अस्य अर्थः अस्ति यत् कतिपयेषु उच्च-आवृत्ति-जाल-वातावरणेषु iphone se 4 इत्यस्य 5g-प्रदर्शनं सीमितं भवितुम् अर्हति ।
विमोचनतिथिः विक्रयमूल्यं च
iphone se 4 २०२५ तमस्य वर्षस्य वसन्तऋतौ विमोचनं भविष्यति, तस्य मूल्यं च ४५९ तः ४९९ अमेरिकी डॉलरपर्यन्तं भवितुम् अर्हति (it house note: वर्तमानकाले प्रायः ३२२५ तः ३५०६ युआन् यावत्)