समाचारं

सितम्बरमासे घरेलुनवीनसैनिकानाम् वितरणमात्रायाः क्रमाङ्कनम् : आदर्शः प्रथमः, हाङ्गमेङ्गः द्वितीयः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् राष्ट्रियदिवसस्य अवकाशकाले नूतनाः घरेलुकारनिर्माणबलाः अस्मिन् वर्षे सितम्बरमासस्य स्वस्य वितरणदत्तांशस्य घोषणां कृतवन्तः।

दत्तांशतः न्याय्यं चेत् अधिकांशः नूतनाः बलाः वर्षे वर्षे वृद्धिं प्राप्तवन्तः ।सेप्टेम्बरमासे ५३,७०९ वाहनानां वितरणेन ली ऑटो प्रथमस्थानं प्राप्तवान्, यत् वर्षे वर्षे ४८.९% वृद्धिः अभवत् । अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् ३४१,८१२ नवीनकाराः वितरिताः । अस्मिन् वर्षे अक्टोबर् मासे आदर्शः स्वस्य १० लक्षं नूतनकारस्य प्रसारणं वितरणं च कर्तुं प्रवृत्तः अस्ति ।

तदनन्तरं हाङ्गमेङ्ग् ज़िक्सिङ्ग्-इत्येतत् मासे ३९,९३१ वाहनानि वितरितवान्, द्वितीयस्थानं प्राप्तवान् । अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् ३११,९१७ नवीनकाराः वितरिताः ।

जी क्रिप्टन् इत्यनेन सितम्बरमासे कुलम् २१,३३३ नवीनकाराः वितरिताः, येन वर्षे वर्षे ७७% वृद्धिः अभवत् ।अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं जी क्रिप्टोन् कुलम् १४२,८७३ नवीनकाराः वितरितवान्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् ।

एनआईओ इत्यनेन सितम्बरमासे २१,१८१ नूतनानि काराः वितरितानि, यत् वर्षे वर्षे ३०.१% वृद्धिः अभवत्, येषु एनआईओ ब्राण्ड् २०,३४९ यूनिट् कृतवान् ।अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं एनआइओ कुलम् १४९,२८१ नूतनानि काराः वितरितवान् । एनआईओ इत्यस्य उपब्राण्ड् लेडो इत्यस्य प्रथमस्य मॉडलस्य लेडो एल६० इत्यस्य प्रक्षेपणेन अनन्तरं तस्य प्रदर्शनं अधिकं वर्धते इति अपेक्षा अस्ति ।

"आदर्श पिङ्गडाई" लीपमोटर इत्यनेन सितम्बरमासे कुलम् ३३,७६७ नवीनकाराः वितरिताः, येन वर्षे वर्षे ११३.७% वृद्धिः अभवत् । अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं लीपमोटर-संस्थायाः कुलम् १७२,८६१ नूतनानि काराः वितरितानि, येन वर्षे वर्षे ९४.६% वृद्धिः अभवत् ।

परन्तु अपवादाः सन्ति ।

तदतिरिक्तं वार्षिकविक्रयलक्ष्यस्य समाप्तेः आधारेण आर्धेभ्यः कारकम्पनीनां स्प्रिन्ट्-क्रीडायाः आशा नास्ति स्यात् ।

तेषु नेझा ऑटोमोबाइलः २८.६४% समाप्तिदरेण अधः स्थाने अस्ति, तथा च xiaopeng, यस्य mona m03 इत्यस्य विक्रयसमर्थनम् अस्ति, तस्य समाप्तिदरः केवलं ३५.२% अस्ति