2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्गस्य पवनसमाचारसंस्थायाः सूचना अस्ति यत् नवीनतमचिह्नानां आधारेण वैश्विकविपण्यस्य चीनीयसम्पत्त्याः उत्साहः अनिवृत्तः अस्ति।
गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदनानुसारं चीनसर्वकारस्य प्रोत्साहनपरिपाटैः प्रेरिताः वैश्विकहेजफण्ड्-संस्थाः चीनीय-शेयर-विपण्ये समुपस्थिताः सन्ति, ये अपेक्षाभ्यः दूरं अतिक्रान्तवन्तः न केवलं हेज फण्ड्, सट्टाबाजाः च, अपितु बहवः विदेशीयाः दीर्घकालीननिवेशकाः अधुना गमनस्य चिन्ताम् अनुभवन्ति । एलएसईजी लिप्पर्-आँकडानां अनुसारं चीनीय-शेयर-मध्ये केन्द्रित-विदेशीय-शेयर-विनिमय-व्यापार-निधिषु सितम्बर-मासस्य अन्तिम-त्रयेषु व्यापार-दिनेषु २.४ अरब-डॉलर्-रूप्यकाणां प्रवाहः अभवत्
बाजारस्य दृष्ट्या बुधवासरे रात्रौ चीनीय-अवधारण-समूहेषु तीव्रवृद्धिः अभवत्, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्के ४.९४% वृद्धिः अभवत् । व्यक्तिगत-स्टॉकस्य दृष्ट्या शेङ्गवाङ्ग् प्रायः ८०%, यूडाओ ३७%, टाइगर ब्रोकर्स् २९% अधिकं, किङ्ग्सॉफ्ट क्लाउड् २२% अधिकं, लुफैक्स होल्डिङ्ग्स् प्रायः १३%, बिलिबिली च प्रायः वर्धितः ११% । netease, daqo new energy, yum china, tencent music तथा ctrip group इत्येतयोः मध्ये ७% अधिकं वृद्धिः अभवत्, huazhu तथा zto express इत्येतयोः मध्ये ६% अधिकं वृद्धिः अभवत्, iqiyi, jikrypton तथा shell इत्येतयोः मध्ये ५% अधिकं वृद्धिः अभवत्, futu holdings, pinduoduo , li auto, बैडु, जेडी डॉट कॉम्, विप्शॉप् इत्यादीनां सर्वेषां वृद्धिः ४% अधिका अभवत् ।
दत्तांशस्रोतः : वायुः
तस्मिन् एव काले, २. एफटीएसई चीन ए50 फ्यूचर्स पुनः प्रायः २% वृद्धिः अभवत् ।
अक्टोबर्-मासस्य द्वितीये दिने अक्टोबर्-मासस्य आरम्भे हाङ्गकाङ्ग-नगरस्य शेयर्स्-मध्ये तीव्रवृद्धिः अभवत्, यत्र त्रयः प्रमुखाः सूचकाङ्काः एकपक्षीयरूपेण वर्धिताः, मध्याह्नात् पूर्वं च उच्चतम-स्तरं प्राप्तवन्तः । एकदा हैङ्ग सेङ्ग सूचकाङ्कः ७% अधिकं वर्धितः, एकदा च हाङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः अपराह्णे अपि दृढतया समेकितः अभवत् । हैङ्ग सेङ्ग सूचकाङ्कः ६.२% वर्धमानः २२४४३.७३ अंकाः अभवत्, यत् जनवरी २०२३ तः सर्वाधिकम् अस्ति; , फरवरी २०२२ तः सर्वोच्चः मासस्य आरम्भात् नूतनः उच्चः । अक्टोबर्-मासस्य ३ दिनाङ्के अन्यः v-आकारस्य विपर्ययः प्राप्तः, उपरिष्टात् च विपण्यनिवेशविश्वासः अनिवृत्तः अस्ति ।
हाङ्गकाङ्गस्य स्टॉक्स् वैश्विकतरलतायाः प्रमुखः सूचकः अस्ति, ए-शेयरस्य भावनां प्रतिबिम्बयितुं अन्यत् अतीव उत्तमं खिडकी अस्ति लेखकः अपि शीघ्रमेव स्मरणं कृतवान्, "डीप वी!" एषः ए-शेयर-सूचकाङ्कस्य अधः क्षेत्रः भवितुम् अर्हति ।
सर्वं चक्रीयं भवति, वायुजलयोः चक्रं च भ्रमति एव! हाङ्गकाङ्ग-समूहस्य स्टॉक्-सम्बद्धः सङ्घर्षः अपि पुनः सिद्धयति यत् "वाल-स्ट्रीट्" इत्यत्र किमपि नवीनं नास्ति!
यदा जनानां भावनाः वर्धन्ते तदा प्रतिचक्रीयनीतिसमायोजनं सहायकं भविष्यति, तथा च केन्द्रीयबैङ्कः विपण्यस्य प्रवर्धनार्थं बाजारस्य उत्तोलनस्य उपयोगं करिष्यति, लोकप्रियतां प्रज्वलयिष्यति!
अद्यतनकाले बृहत् विदेशेषु सम्पत्तिप्रबन्धनसंस्थाः चीनीयसम्पत्तौ निवेशं क्रमेण वर्धितवन्तः विशेषतः यदा वैश्विकं स्थूलवातावरणं अनिश्चितं भवति तदा चीनीयशेयरबजारस्य प्रति तेषां अनुकूलता विशेषतया प्रमुखा अभवत्अद्यैव अरबपतिः हेज फण्ड् संस्थापकः डेविड् टेपरः सार्वजनिकरूपेण अवदत् यत् सः फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा चीनीय-समूहेषु स्वस्य बृहत्तमं निवेशस्य दावं स्थापयति, येन चीनस्य पूंजी-बाजारे तस्य विश्वासः अधिकं वर्धितः इति दर्शयति
टेप्पर् इत्यनेन उक्तं यत् सः चीनस्य शेयर-बजारस्य कृते सक्रियरूपेण योजनां कुर्वन् अस्ति । "मम विचारेण एतत् सामान्यं परिवर्तनम् अस्ति" इति टेपरः अद्यतनकाले सार्वजनिकभाषणे अवदत् यत् वयं चीनीय-समूहान् अधिककालं यावत् धारयिष्यामः, अधिकानि भागानि धारयिष्यामः इति।
वस्तुतः टेपर इत्यनेन न केवलं चीनीय-समूहेषु निवेशस्य परिमाणं वर्धितम्, अपितु चीनीय-समूहेषु निवेशस्य सीमा अपि महती वर्धिता । सः अवदत् यत् चीनीय-समूहेषु विशेषतः केषुचित् प्रमुखेषु प्रौद्योगिकी-समूहेषु सः स्वस्य निवेशं दुगुणं कृतवान् स्यात्। सः चीनीयस्य "सर्वस्य" स्टॉकस्य अधिकं क्रीणाति इति बोधयति स्म, विशेषतया केषाञ्चन बृहत्-टेक्-दिग्गजानां उल्लेखं कृतवान् । चीनस्य प्रौद्योगिकी-उद्योगस्य प्रतिनिधित्वेन एताः कम्पनयः अन्तर्राष्ट्रीय-निवेशकानां महत् ध्यानं आकर्षितवन्तः, वैश्विक-प्रौद्योगिकी-विपण्ये च महत्त्वपूर्णं स्थानं धारयन्ति
चीनीय-समूहेषु टेपरः एकमात्रः निवेशकः वर्धमानः नास्ति । चीनस्य शेयर-बजारे अद्यतन-उत्थानस्य अनन्तरं चीनीय-शेयर-बजारस्य निरीक्षणं कुर्वन्तः बहवः विदेश-विनिमय-व्यापार-निधिः (etf) अपि दृढं प्रदर्शनं कृतवन्तः । तेषु, अमेरिकीबाजारे व्यापकरूपेण लोकप्रियाः चीनदेशस्य अनेकाः ईटीएफनिधिः निरन्तरं वर्धमानाः सन्ति विशेषतः चीनस्य आर्थिकपुनर्प्राप्तिक्षमतायाः विषये निवेशकानां सामान्यतया आशावादीनां सन्दर्भे एतेषां ईटीएफ-निधिषु महती वृद्धिः अभवत्
उदाहरणार्थं, kraneshares csi china internet etf (kweb), ishares china large cap etf (fxi), ishares msci china etf (mchi), invesco golden dragon china etf (pgj) च समाविष्टाः अनेकाः प्रमुखाः चीन-ईटीएफ-संस्थाः बहुविधरूपेण व्यापारं कुर्वन्ति अद्यतने सम्पूर्णे व्यापारदिने लाभाः अभिलेखिताः। एतेन ज्ञायते यत् विदेशेषु निवेशकानां चीनीयसम्पत्त्याः माङ्गलिका महती वर्धिता अस्ति।
विश्लेषकाः दर्शितवन्तः यत् एतेषां ईटीएफ-समूहानां निरन्तरं उदयः चीनस्य आर्थिकनीतीनां पूंजीबाजारस्य सम्भावनायाः च विषये विपण्यस्य आशावादीनां अपेक्षां प्रतिबिम्बयति। चीनस्य स्थूलनीतिषु लचीलप्रतिक्रियायाः सहायकपरिहारस्य च प्रवर्तनेन निवेशकानां चीनीयविपण्यस्य भविष्यस्य कार्यप्रदर्शनस्य दृढतराः अपेक्षाः सन्ति
टेपर इत्यस्य अतिरिक्तं गोल्डमैन् सैच्स् इत्यस्य रणनीतिज्ञः स्कॉट् रुब्नर् इत्यनेन अपि चीनीयशेयरबाजारस्य विषये सकारात्मकं दृष्टिकोणं गृहीतम्। चीनीय-शेयर-विपण्ये अहं वृषभः अस्मि, परन्तु अस्मिन् समये भिन्नम् अस्ति इति रुब्नर् अवदत् । “चीनी-समूहस्य एतावता दैनिक-मागधा मया कदापि न दृष्टा” इति एतत् प्रतिपादनं चीनीय-सम्पत्तौ विदेशीय-संस्थानां विश्वासं, वैश्विक-पुञ्जस्य चीनीय-विपण्यं प्रति नवीनं झुकावं च प्रकाशयति |.
रुब्नर् इत्यस्य मतं वर्तमानविपण्यप्रवृत्त्या सह सङ्गतम् अस्ति । यथा यथा फेडस्य व्याजदरवृद्धिचक्रस्य समाप्तिः भवति तथा तथा सामान्यतया विपण्यम् अपेक्षते यत् विश्वस्य प्रमुखानां अर्थव्यवस्थानां मौद्रिकनीतयः शिथिलाः भवितुम् अर्हन्ति, तथा च चीनदेशः उदयमानविपण्येषु प्रमुखं बलं वर्तते, यत् तस्य उदयाय अपि उत्तमं आधारं प्रदाति पूंजीविपणनम्। अस्मिन् सन्दर्भे रुब्नर् इत्यादीनां रणनीतिविशेषज्ञानाम् विचाराः निःसंदेहं विपण्यप्रतिभागिनां कृते अधिकं विश्वाससमर्थनं ददति।
अस्मिन् विषये भवतः किं मतम् ? सन्देशक्षेत्रे सभ्यतया तर्कसंगततया च भवतः मतं प्रकटयितुं वयं प्रतीक्षामहे। टिप्पण्यां यस्य मित्रस्य सर्वाधिकं पसन्दं भवति सः इन्वेस्टमेण्ट् बैंकरस्य wechat खाते पोस्ट् इत्यस्य अन्ते qr कोडं स्कैन करोति तथा च निवेशबैङ्किंगवृत्तात् सीमितसंस्करणस्य व्यापारिकं बैकपैकं प्राप्स्यति।