2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव डोमेस्टिक इन्टरटेन्मेण्ट् बा इत्यस्य सामान्यप्रवक्ता हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन अन्तर्जालप्रसिद्धैः सह आधिकारिकघोषणा कृता ।
१९ सेप्टेम्बर् दिनाङ्के महिलासहभागी ये के आधिकारिकरूपेण पदार्पणं कृतवती । आधिकारिकघोषणाप्रक्रिया अतीव नाटकीयः आसीत् प्रथमं ये के इत्यस्य मित्रेण उक्तं यत् हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन स्थापितं मध्यशरदमहोत्सवस्य परिवारस्य चित्रं ये के इत्यनेन गृहीतम् इति ततः, "हुआङ्ग् ज़ियाओमिंग् विवाहितः नास्ति" इति एकः वार्ता उष्णसन्धानस्य उपरि आविर्भूतः यत् सः अफवाः अस्पष्टरूपेण खण्डयितुं उत्तिष्ठति स्म, तथा च हुआङ्ग् ज़ियाओमिंग् इत्यस्य नवीनतमं बॉस उद्धरणं दर्शितवान् यत् "मा कुरु, अहं करिष्यामि" इति ."
"बलात् विवाहस्य" शङ्का इति नेटिजनैः एकस्याः कार्याणां श्रृङ्खलायाः उपहासः कृतः । ये के इत्यनेन अफवाः खण्डितस्य अर्धघण्टायाः अपि न्यूनकालानन्तरं हुआङ्ग् ज़ियाओमिङ्ग् "तत् कर्तुं आगतः" तथा च आधिकारिकघोषणा जारीकृतवान् यत् "अनुमानं मा कुरुत, सर्वे, वयं एकत्र स्मः" इति
सम्पूर्णं अन्तर्जालस्य ध्यानं शीघ्रमेव अस्याः नवमुकुटं प्राप्तस्य राज्ञ्याः भार्यायाः विषये केन्द्रितम्, यस्याः निजभागाः शिरःतः पादौ यावत् विच्छिन्नाः आसन्, प्लास्टिकशल्यक्रिया, गर्भधारणं, "समाजप्रशिक्षणवर्गे" उपस्थितिः च इति अफवाः आसन् दशदिनाधिकं यावत् क्रमशः लोकप्रियता न न्यूनीभूता, नेटिजनाः च ये के इत्यस्य "धारण"-आन्दोलनानां, लाइव-प्रसारण-क्लिप्-मध्ये वार्तालापस्य च नामकरणं "के ज़ुए" इति कृत्वा, "वान ज़ुए" इत्येतत् अतिक्रम्य, ट्रिगरिंग् च कृत्वा विनोदं कुर्वन्ति अनुकरणस्य अनुसरणस्य च नूतनं चक्रम्।
"महिला अन्तर्जालप्रसिद्धान् अन्विष्यमाणाः पुरुषप्रसिद्धाः" इति अपेक्षितः कोलाहलः । पूर्वं एरोन् क्वोक्, विल्बर पैन्, वाङ्ग फेङ्ग इत्यादयः पुरुषतारकाः अपि अस्मिन् कार्यक्रमे उपस्थिताः आसन् । शैली, क्षमता, रूपं, स्थितिं च दृष्ट्या श्रेष्ठाः महिलाप्रसिद्धाः स्पष्टतया उत्तमाः मेलनाः सन्ति इति बहवः प्रशंसकाः अवगन्तुं विश्वासं च कर्तुं कठिनं अनुभवन्ति
प्रसिद्धानां जनसामान्यस्य च मध्ये सर्वदा एतादृशः दुर्बोधः भवति । वस्तुतः पुरुषप्रसिद्धानां दृष्टौ एतत् न केवलं "सामान्यम्", अपितु तेषां गर्वः अपि भवेत् । यदा ते मध्यमवयस्काः भवन्ति वा पुनर्विवाहं याचन्ते तदा ते विवाहविपण्यं प्रविश्य अन्तर्जालस्य प्रसिद्धानां महिलाअतिथिभिः सह हस्तं गृह्णन्ति ये पक्षद्वयं क्रीडन्ति तत् गुप्तरूपेण मूल्याङ्कितस्य लाभक्रीडायाः अतिरिक्तं किमपि नास्ति
अस्मिन् क्रीडने पुरुषप्रसिद्धैः सह "समरूपेण मेलनं" कुर्वन्ति महिलाप्रसिद्धाः एव न, अपितु एताः एव अन्तर्जालप्रसिद्धाः महिलाः एव ।
पुरुषप्रसिद्धानां महिलानां च अन्तर्जालप्रसिद्धानां विवाहः जनमतस्य तूफानं प्रेरयितुं मानकप्रक्रिया अस्ति ।
अस्य विवाह-इतिहासस्य आरम्भः २०१५ तमस्य वर्षस्य डिसेम्बर्-मासे अभवत्, यदा ५० वर्षीयः एरोन् क्वोक् इत्यनेन कारमध्ये हस्तं गृहीत्वा एकं फोटो प्रकाशितम्, अन्तर्जालस्य प्रसिद्धस्य फाङ्ग युआन् इत्यस्य विषये अज्ञातं खातं च निर्मितम् दिनत्रयानन्तरं सः तयोः भोजनं कुर्वन्तौ फोटो स्थापितवान्, येन नेटिजनानाम् वितृष्णा पूर्णतया प्रज्वलितः ।
एरोन् क्वोक् इत्यस्य प्रथमः प्रेम्णः याओ झेङ्गकिंगः टीवीबी-अनुबन्धितः कलाकारः अस्ति तथा च सम्पूर्णे हाङ्गकाङ्ग-देशे प्रसिद्धः अस्ति तस्य पूर्वपत्नी ज़ियोङ्ग् दैलिन् एकः शक्तिशाली अभिनेता अस्ति । "द मनी वॉर्शिप क्वीन्", "माय सैसी गर्ल् २", इत्यादीनि, सा च ७ वर्षाणि यावत् एरोन् लव् इत्यस्य समाना अस्ति । प्रसिद्धस्य कृते प्रसिद्धेन सह मेलनं स्वाभाविकं भवति, परन्तु यदा साधारणपरिवारस्य अन्तर्जालप्रसिद्धः मिश्रणं कर्तुं आगच्छति तदा एतावत् प्रियं न भवति।
तोपस्य अग्निः फाङ्ग युआन् इत्यत्र केन्द्रितः आसीत् । प्रशंसकाः क्षियोङ्ग् दैलिन् इत्यस्याः कृते दुःखिताः सन्ति, एरोन् क्वोक् इत्यनेन सह तस्याः विवाहस्य समये पतिः सर्वदा जनसामान्यस्य कृते गुप्तः आसीत्, परन्तु "अयोग्यः" इति फाङ्ग युआन् इत्यस्याः अचारित्रिकरूपेण प्रेमस्य उच्चस्तरीयः प्रदर्शनः दत्तः
aaron kwok weibo इत्यस्य स्क्रीनशॉट्
गुओ फाङ्ग्, गुओ फाङ्ग इत्यादयः मनोरञ्जन-उद्योगात् अपि बहिः सन्ति दम्पती विल्बर-पैन्, ज़ुआन् युन् च सन्ति, येन २०२० तमस्य वर्षस्य जुलै-मासे प्रत्यक्षतया आधिकारिकतया विवाहस्य घोषणा कृता महिलायाः खाते क्लिक् कृत्वा परिचयः उक्तवान् यत् : चीन पूर्वी विमानसेवा शङ्घाई विमान परिचारकः।
जनमतं कोलाहलं प्राप्नोति यस्य कस्यचित् पूर्वं विल्बर पैन इत्यनेन सह घोटालाः अभवन्, एन्जेला चाङ्ग, सेलिना, मिशेल चेन्, जोलिन् त्साई... सर्वे "भण्डारी" इत्यस्मात् अधिकं उपयुक्ताः विकल्पाः इति भासन्ते। परन्तु अनेकेषां जनानां बाल्यकालस्य मूर्तित्वेन एषा वार्ता सार्वजनिकरूपेण प्रकाशितमात्रेण प्रथमं उद्योगे मित्राणां कृते राहगीराणां कृते आशीर्वादस्य चक्रं आकर्षितवती
अतिप्रवाहितस्य आनन्दस्य विसर्जनात् पूर्वं संशयाः अनुमानाः च पूर्वमेव अन्तर्प्रवाहाः सन्ति । यत् ट्रिगरं अधिकं ध्यानं प्रेरितवान् तत् आसीत् यत् मनोरञ्जन-उद्योगस्य "अनुशासनसमितेः सदस्यः" वाङ्ग सिकोङ्गः wechat moments इत्यत्र एकं सन्देशं स्थापितवान् सामग्री अत्यन्तं रोचकः आसीत्, यत्र प्रत्यक्षतया aaron kwok इत्यस्य अन्तर्जाल-प्रसिद्धौ भगिन्यौ दर्शितौ तथा विल्बर पैन्, येषां "अनुशंसितं" एकेन एव व्यक्तिना "भगिनी एमी" .
वाङ्ग सिकोङ्गस्य मित्रमण्डलं पोस्ट् कृत्वा शीघ्रमेव विलोपितम् ।
ज़ुआन्युनस्य परिचयः केवलं भण्डारी इत्यस्मात् अधिकं दृश्यते। सर्वे पुनः होशं प्राप्तवन्तः, स्मर्यन्ते च यत् यदा एरोन् क्वोक् इत्यस्य घोषणा अभवत् तदा वाङ्ग सिकोङ्ग् एकदा शोचति स्म यत् "हाङ्गकाङ्ग-ताइवान-तारकाः मूर्खताम् एतावत् सुलभाः सन्ति..." अतः ते सर्वे एमी कोऽस्ति इति शोधं कर्तुं आरब्धवन्तः सूचकः एकस्य "एजेण्ट्" इत्यस्य कृते सूचयति यः स्वस्य सामाजिकमञ्चे एकत्र पार्टीं कुर्वन्तः अनेकेषां जनानां पुरातनं छायाचित्रं स्थापितवान् । ततः, "सामाजिकप्रशिक्षणवर्गः" इति अवधारणा सार्वजनिकदृष्ट्या आगत्य प्रथमवारं उष्णसन्धानं जातम् ।
जनान् यत् हसति वा रोदिति वा तत् अस्ति यत् विवाहस्य आधिकारिकघोषणायाः द्वयोः दिवसयोः अनन्तरं विल्बर पैनस्य स्टूडियो इत्यनेन वकिलपत्रं जारीकृतं यत् नेटिजनाः अफवाः प्रसारयितुं त्यजन्तु इति चेतावनीम् अयच्छत्। सूचनास्रोतः वाङ्ग सिकोङ्गः किमपि उल्लेखं न कृत्वा परिहृतः ।
विवाहस्य आधिकारिकघोषणायाः वर्षत्रयानन्तरं २०२३ तमे वर्षे विल्बर पान्, ज़ुआन् युन् च मेकअपविवाहं कृतवन्तौ ।
वाङ्ग सिकोङ्ग इत्यनेन एकत्र सम्बद्धौ दम्पत्योः बहुवर्षेभ्यः वार्तालापस्य विषयः अभवत् । अस्मिन् शिबिरे जनाः निरन्तरं सम्मिलिताः भवन्ति । प्रमुखपारिवारिकपृष्ठभूमितः आगतः लिन् फेङ्गः १८ तमे स्तरीयस्य अन्तर्जालस्य प्रसिद्धस्य झाङ्ग ज़िन्युए इत्यस्य प्रेम्णि अस्ति । वाङ्ग क्षियाओफेइ-बिग् एस-योः मध्ये प्रहसनम् अद्यापि न समाप्तम्, सा च स्वस्य नूतनसखीं मा क्षियाओमेइ इत्यस्मै सफलतया प्रस्तावम् अयच्छत् । अस्मिन् वर्षे ५२० जैकपॉट् प्राप्तवान् वाङ्ग फेङ्गः अन्तर्जालस्य प्रसिद्धस्य "लिन् लिन् बेइ" इत्यस्य प्रेम्णि अभवत् । lin gengxin, luo zhixiang, असंख्य अन्तर्जाल-सेलिब्रिटी पूर्ववर्ती...
एतेषु दम्पतीषु १० वर्षाणां आयुःभेदः केवलं अधः एव भवितुं शक्यते । विल्बर पान्, ज़ुआन्युन् च १४ वर्षाणाम् अन्तरं, वाङ्ग फेङ्ग्, सेन्लिन् बेइ च १५ वर्षाणाम् अधिकं अन्तरं, हुआङ्ग ज़ियाओमिङ्ग्, ये के च १६ वर्षाणाम् अन्तरं च सन्ति । ये सर्वाधिकं मुक्तमनसः सन्ति ते एरोन् क्वॉक्, फाङ्ग युआन् च १९६० तमे दशके जन्म प्राप्य १९८५ तमे दशके जन्म प्राप्नुवन्, तयोः मध्ये प्रायः एकपीढीयाः अन्तरम् अस्ति । तेषु बहवः विवाहं कृतवन्तः तेषां कृते गर्भधारणस्य समयस्य गणनां कृत्वा विवाहस्य तिथ्याः दूरं नासीत् ।
अन्तर्जालस्य प्रसिद्धानां श्वशुराणां दलस्य विस्तारः अद्यापि भवति। क्रमेण जनाः अपि अवगच्छन्ति यत् यदा किमपि अयुक्तं दृश्यते तदा क्रमेण भवति तदा तस्य पृष्ठतः कश्चन समानः तर्कः अवश्यमेव भवितुमर्हति ।
यदा बहवः जनाः महिलाः अन्तर्जालप्रसिद्धाः पश्यन्ति तदा तेषां प्रथमा धारणा भवति यत् ते अत्यन्तं समानाः सन्ति ।
तेषु सुलभतया ज्ञातुं शक्यमाणानां शारीरिकविशेषतानां अभावः अस्ति । केचन नेटिजनाः अवदन् यत् अधुना huang xiaoming इत्यत्र असंख्य उष्णसन्धानं पठित्वा ते अद्यापि ye ke इत्यस्य रूपं स्मर्तुं न शक्नुवन्ति।
एतादृशं शरीरं यत् तस्य सदृशं छिन्नं पूरितं च भवति तत् जनान् सहजतया असहजतां जनयति इव । परन्तु ते एव लक्ष्याः अभवन् येषां समीपं मध्यमवयस्काः पुरुषप्रसिद्धाः समीपं गच्छन्ति।
एतत् वस्तुतः दुर्बोधं नास्ति । किं वस्तुतः इन्द्रियाणां अधिकतया उत्तेजकं वस्तु अस्ति ? विद्वान् चिजुरु उएनो इत्यस्य संशोधनेन ज्ञातं यत् “न स्त्रियः पुरुषान् प्रतिक्रियां कुर्वन्ति, अपितु स्त्रीशरीरस्य अङ्गानाम् अथवा यौनचिह्नानां खण्डाः” इति । पूर्वः सुकुमारपादः अग्रे पश्चात् निर्गतः, उत्तरः दीर्घकेशः, ह्रस्वस्कर्टः, कृष्णमोजा इव च भवति ।
विधानसभारेखा बार्बी वस्तुतः पुरुषस्य इच्छानां कल्पनानां च सम्यक् प्रक्षेपणं भवति।
वाङ्ग क्षियाओफेई एकदा लाइवप्रसारणे स्वसखीं "आश्चर्यजनकं", "महां सौन्दर्यम्" "वास्तविकतायां अधिकं सुन्दरी" इति प्रशंसितवती । एरोन् क्वोक् इत्यनेन अपि उक्तं यत् यदा सः प्रथमवारं मॉडल् फोटो एल्बम् इत्यस्मिन् फाङ्ग युआन् इत्यस्य छायाचित्रं दृष्टवान् तदा सः तत्क्षणमेव तस्याः प्रति आकृष्टः अभवत् ।
देशी वा न वा इति तु अस्मिन् क्षणे तावत् महत्त्वपूर्णं नास्ति । अन्तर्जाल-प्रसिद्धाः युवकाः बालिकाः अस्मिन् प्रवृत्तौ गृहीताः भवन्ति, तेषां कृते प्रतीकसङ्ग्रहे स्वं निर्माय आलोचनायाः कृते भोजनमेजस्य उपरि सेवितुं उपक्रमं कुर्वन्ति
ते यौवनं सौन्दर्यं च स्त्रियाः महतीं सम्पत्तिं मन्यन्ते, यस्य उपयोगेन ते अस्य पेटूभोजस्य टिकटस्य आदानप्रदानं कुर्वन्ति ।
ये के (वामभागे) एङ्गलेलाबी (दक्षिणे) च उच्चैः "रूपतापरीक्षादरेण" उपहासः कृतः ।
पुरुषप्रसिद्धैः सह भवितुं अनन्तरं स्पष्टं भवति यत् महिलाभिः अन्तर्जालप्रसिद्धैः किं प्राप्तम्। अज्ञाततः विशालं ध्यानं यावत्, स्थितिः अपि च वर्गे कूर्दनं, दृढसम्पदः, सम्बन्धाः च, "एकवारं सर्वदा" च एकस्याः महिलायाः जीवनं जीवितुं च।
हुआङ्ग् ज़ियाओमिंग् इत्यस्य आधिकारिकघोषणानन्तरं ये के इत्यनेन लाइव् प्रसारणे निरन्तरं रोमान्सस्य उल्लेखः कर्तुं आरब्धः, यत् "अहं येषां जनानां सह सम्भाषणं करोमि ते सर्वे सडोमासोचिस्ट् सन्ति" तथा च "इदं वञ्चनम् अस्ति, बालिकाः प्राप्तुं न प्रयतते", अपि च प्रत्यक्षतया हुआङ्ग् ज़ियाओमिंग् इत्यस्य कृते दर्शयितुं आहूतवान् तेषां स्नेहं त्यक्त्वा।
आत्म-प्रकाशनं पर्याप्तं नासीत्, तस्याः परम-सखी अपि द्वौ उष्ण-अन्वेषणौ स्थापितवती, "अवश्यं श्रेष्ठा महिला उत्तम-पुरुषं अर्हति" तथा च "त्वं भवतः पूर्व-भवितुं पर्याप्तः उत्तमः नासि" इति यातायातस्य निरन्तरं प्रवाहः भवति।
ये के लाइव प्रसारणस्य समये हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन सह दूरभाषे आसीत्, "मया उक्तं यत् अहं भवन्तं एकस्मिन् निमेषे ८ वारं प्रेम करोमि।"
परन्तु तस्य उपरि प्रकाशमानेन प्रकाशेन स्वर्गात् प्राप्तस्य उपहारस्य पृष्ठतः मूल्यं पूर्वमेव चिह्नितं इति अपि ज्ञातम् ।
वर्षेषु यथा ये के इदानीं अपि तथैव स्थितिः अस्ति, तथैव पुरुषप्रसिद्धाः मञ्चं स्थापयित्वा सरलप्रतिक्रियाः दत्तवन्तः ततः मञ्चं त्यक्तवन्तः, अन्तर्जालस्य प्रसिद्धानां भगिन्यः मञ्चे एकान्ते त्यक्त्वा शक्तिं वहन्ति एषः सम्बन्धः स्वयमेव । ते सम्यक् अवलोकनार्थं, अनुमानं कर्तुं, पूर्ववर्तीनां सह तुलनां कर्तुं, श्रेणीं स्थापयितुं च मञ्चे आनीताः आसन् ।
अस्मिन् क्रमे तेषां मूल्यं प्रतिष्ठा च क्रमेण स्वतः पृथक् भवति, परन्तु भर्तुः प्रतिदानस्य मनोवृत्तेः उपरि निर्भरं भवति ।
यदा सा प्रथमवारं एरोन् क्वोक् इत्यनेन सह विवाहं कृतवती तदा फाङ्ग युआन् इत्यस्याः भर्त्रा ग्राम्यः, ग्राम्यः, दरिद्रः च इति लेबलं कृतम् । काउण्टी-मध्यविद्यालयात् स्नातकपदवीं प्राप्तुं, डेटिंग्-प्रदर्शने उपस्थितिः, "नकली-सामाजिक-प्रशिक्षण-वर्गे" भागं ग्रहीतुं च सर्वाणि उपहासस्य कारणानि अभवन्
यदा २०१७ तमे वर्षे विवाहः अभवत् तदा विवाहस्थलस्य सरलविन्यासे एव ध्यानं केन्द्रितम्, यत्र केवलं १० भोजमेजः आसन् पारम्परिकः हाङ्गकाङ्ग-विवाहस्य पोशाकः, फाङ्ग युआन् इत्यनेन धारितः अजगरः, फीनिक्सः च गाउनः, सर्वाधिकं निम्नतमः क्षियाओवुफुः आसीत् आभूषणं, विवाहवस्त्रम् इत्यादीनि, कुलस्य मूल्यं दशलाखं हाङ्गकाङ्ग-डॉलरात् न्यूनम् ।
२ अर्बमूल्यानां प्रसिद्धानां अन्येषां च राजानां विवाहानां तुलने किञ्चित् जर्जरं प्रतीयते, परन्तु जनाः एरोन् क्वोक् इत्यस्य "कंजूसस्य" कारणानि प्राप्नुवन्ति स्म - फाङ्ग युआन् "अनुग्रहात् बहिः पतितः, योग्यः च नास्ति" इति सा "स्वर्गराजस्य दरिद्रतमा भगिनी" इति उपहासितवती, किञ्चित्कालं यावत् हास्यस्य विषयः अभवत् ।
गतवर्षे एरोन् क्वोक् इत्यनेन फाङ्ग युआन् इत्यस्य जन्मदिनम् पुष्पगुच्छेन, मेजस्य उपरि ६ इञ्च् केकं च कृत्वा आचरितम्, यस्य उपहासं जर्जरम् इति कृतम्
२०२१ तमे वर्षे एकस्मिन् दिने एरोन् क्वोक् कार्यं समाप्त्वा प्रथमश्रेण्यां प्रस्थितवान् । प्रथमं विषयाः साधारणाः आसन्, परन्तु ततः नेटिजनाः आविष्कृतवन्तः यत् यदा फाङ्ग युआन् पूर्वदिने स्वपुत्रद्वयं पुनः शाङ्घाईनगरं नीत्वा ज्ञातिजनानाम् दर्शनार्थं गतः तदा vlog इत्यनेन ज्ञातं यत् सा अर्थव्यवस्थावर्गे अस्ति, जनमतं च सूक्ष्मं जातम्
कतिपयदिनानि पूर्वं फाङ्ग युआन् हाङ्गकाङ्ग-नगरे प्रचार-कार्यक्रमे भागं गृहीतवान्, ततः पुनः एरोन्-क्वॉक्-सम्बद्धानां विषयाणां विषये पृष्टः । सा सप्तवर्षेभ्यः विवाहिता अस्ति किन्तु तस्याः "हाङ्गकाङ्ग-सम्पत्तयः" नास्ति, येन अस्मिन् सम्बन्धे सर्वदा बहु उपहासः भवति । गणः तां पृष्टवान्, किं त्वं भर्तारं भवतः कृते गृहं क्रीतुम् अददात्? सा विनयेन उत्तरं दत्तवती यत् एषः अतीव व्यक्तिगतः प्रश्नः अस्ति यत् "यदि अहं तत् क्रेतुं इच्छामि तर्हि मम पतिः अवश्यमेव मम समर्थनं करिष्यति" इति ।
टिप्पणीविभागः विलापैः परिपूर्णः आसीत्, यत्र एरोन् क्वोक् इत्यनेन सह तस्याः सम्बन्धः, परिवारे तस्याः स्थितिः च प्रश्नः कृतः । परन्तु यदा तस्याः भर्तुः समर्थनं अनुग्रहं च प्रकाशितं तदा जनमतं किञ्चित् परिवर्त्य तां प्रशंसितुं परिचयितुं च आरब्धा "स्वर्गराजेन अनुग्रहं प्राप्तुं तस्याः लाभाः भवितुमर्हन्ति ये अस्माभिः न आविष्कृताः" इति।
फाङ्ग युआन् इत्यनेन स्वस्य वैरायटी शो इत्यस्य पदार्पणे पूर्वविवादानाम् प्रतिक्रिया दत्ता
अन्तर्जाल-प्रसिद्धाः युवानः महिलाः जानन्ति यत् यदा ते मञ्चे स्थातुं निश्चयं कुर्वन्ति तदा आरभ्य दृष्टिः, परीक्षणं च अनन्तं भविष्यति । परन्तु किञ्चित्पर्यन्तं तेषां अपि एतत् ध्यानं आवश्यकं, आनन्दं च लभते।
ये महिलाः अन्तर्जाल-प्रसिद्धाः स्वकठपुतलीनां पृष्ठतः तारं समर्पयितुं उपक्रमं कुर्वन्ति, ते दावान् कुर्वन्ति यत् तेषां हानिः अपेक्षया अधिकं लाभः भविष्यति इति। वित्तसम्पदां च प्रचण्डलाभाः पुरुषतारकाः अपि जानन्ति यत् तेषां बहु परिश्रमस्य आवश्यकता नास्ति, मञ्चे अपि दृश्यन्ते, ते च स्वकामनानुसारं दृश्ये दृश्ये गायितुं शक्नुवन्ति
अनेकाः प्रशंसकाः मन्यन्ते यत् पुरुषप्रसिद्धानां कृते, उद्योगे एतावन्तः महिलाप्रसिद्धाः सन्ति, अतः महिलानां अन्तर्जालप्रसिद्धानां अपेक्षया बहु उत्तमाः विकल्पाः सन्ति एतत् न स्यात् ।
एकः सामाजिकः यथार्थः अस्ति यत् अन्तिमेषु वर्षेषु पुरुषाणां सौन्दर्यशास्त्रात् आरभ्य महिलानां जीवनमूल्यं, लैङ्गिकसम्बन्धाः, विवाह-प्रेम-विषये दृष्टिकोणाः इत्यादयः यावत् जनजागरूकतायाः समग्रस्तरः निरन्तरं वर्धमानः अस्ति .
तथा च ये पुरुषाः "आरामक्षेत्रे" तिष्ठन्ति, शौकियाः वा प्रसिद्धाः वा, ते विविधार्थेषु महिलाभिः सह संज्ञानात्मकं अन्तरं अधिकं विस्तारयन्ति। अस्य अर्थः अस्ति यत् यदा विवाहविपण्ये महिलाः अपि किञ्चित् उपक्रमं प्राप्नुवन्ति तदा न्यूनाः न्यूनाः पुरुषाः स्क्रीनिंग् उत्तीर्णाः भवितुम् अर्हन्ति ।
जडतायां निवसन्तः रूढिगतदृष्टिकोणाः च मध्यमवयस्काः पुरुषप्रसिद्धाः सर्वाधिकं प्रभाविताः क्षेत्राणि अभवन् । तारानिर्माणप्रक्रियायां पॅकेजिंग् अस्य अन्तरस्य विषये जनसमूहस्य बोधं विलम्बयति । प्रशंसकानां दृष्टौ "भ्रातरः" मञ्चस्य तेजः, चलच्चित्र-दूरदर्शन-नाटकेषु पुरुषपात्राणां बुद्धिः, मुक्तता च आच्छादिताः सन्ति वस्तुतः यदि एतानि छानकानि अपहृतानि भवन्ति तर्हि पुरुषप्रसिद्धानां यथार्थः स्वादः तेषां व्यक्तित्वात् प्रशंसकानां च अपेक्षाभ्यः दूरं भवितुं शक्नोति।
"पुरुषप्रसिद्धाः" यथार्थतः के सन्ति तस्मात् कियत् दूरं सन्ति इति कस्मिन्चित् समये सर्वदा उजागरं भविष्यति । न तु वाङ्ग सिकोङ्ग्, वाङ्ग क्षियाओफेइ च नेटिजन्स्-जनानाम् अभिप्रायं पुनः समये ताजगीं कर्तुं साहाय्यं कुर्वन्ति, अपितु ते "उत्तमपुरुषाः" ये कदापि न अपेक्षितवन्तः ।
यथा, गुओ ताओ नामकः "आदर्शपिता" यः स्वपुत्रं "where are we going, dad" इति कार्यक्रमे नीतवान्, सः स्वसखीं ताडयितुं अनुभवस्य विषये स्वसन्ततिशिक्षणविषये स्वस्य आत्मकथात्मकपुस्तके लिखितवान् इति ज्ञातम् अस्मिन् विषये च तस्य मतम् अस्ति, "स्त्री जानाति यत् भवान् तां सहति स्म, यदि च भवान् तस्याः असिद्धान्तयुक्तं मनोवृत्तिं ददाति तर्हि सा असैय्यतया अग्रे गच्छति एव... परन्तु यदि भवान् तस्याः कृते तलरेखां ददाति , तर्हि सा प्रामाणिकः अभवत् झटिति।"
गुओ ताओ इत्यस्य आत्मकथायाः विषयवस्तु
अस्मिन् वर्षे मेमासे "विथ चिल्ड्रेन" इत्यस्मिन् क्षिया डोन्घाई इत्यस्य भूमिकायाः सह "सत्पतिः + प्रेम्णः पिता" इति स्थापितः गाओ यालिन् स्वस्य असह्यपूर्वसखीद्वारा उदघाटितः यत् सः तस्याः गर्भावस्थायां घरेलुहिंसां कृतवान् इति , वञ्चन।
एषः व्यवहारः जैकी चान् इत्यस्य स्मरणं करोति यः "प्रायः पुरुषाः यत् त्रुटिं कुर्वन्ति" तथा च स्वकन्यायाः परिचयं कर्तुं न अस्वीकृतवान् ।
गाओ यालिन् इत्यस्य पूर्वसखीप्रकाशनस्य स्क्रीनशॉट्
एते सद्यः पतनस्य क्षणाः सन्ति। संज्ञानस्य उन्नत्या सह ते अपि गुप्ताः असहजाः च गुप्ताः प्रस्तराः ये कदाचित् शब्देषु निगूढाः आसन् ते अपि उद्भवन्ति ।
२०१३ तमे वर्षे एरोन् क्वोक्, क्षियोङ्ग् डायलिन् च तलाकस्य अनन्तरं प्रसिद्धं "जूतासिद्धान्तं" प्रकाशितवन्तौ । एकस्मिन् साक्षात्कारे सः तदानीन्तनस्य चलचित्रस्य विषये कथितवान्, तस्य विषये सः गभीरं अनुभूतवान् यत् सः स्वस्य विच्छेदस्य कारणं सारांशतः अवदत् यत्, "इदं दृश्यते यत् जूतायुगलं न उपयुक्तं भवति, भवतः पादयोः प्रायः असहजता भवति" इति । भवन्तः अपि आरामदायकजूतायुगलं प्रति परिवर्तनं कर्तुम् इच्छिष्यन्ति।" पादयोः जूताभिः सह तुलनां कृत्वा सखीं परिवर्तयितुं "जूतापरिवर्तनं" इव भवति, यत् सर्वान् आहतं कृतवान्।
पूर्वं विवाह-प्रेम-विपण्ये सम्भवतः प्रमुखः पात्रः आसीत् । हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन सर्वदा एव बॉस् इति आनन्दः प्राप्तः ." "यदि त्वं दूषितः असि तर्हि भवतः कोऽपि तत् हर्तुं न शक्नोति।"
“शताब्दस्य विवाहे” एङ्गलेलाबी इत्यस्य प्रति हुआङ्ग् ज़ियाओमिङ्ग् इत्यस्य प्रतिज्ञाः ।
परन्तु जनाः क्रमेण अवगच्छन्ति यत् "लाडनस्य" परः पक्षः अस्ति यत् तेषां महिलासहभागिनः तेषां प्रति आसक्ताः, आज्ञाकारी, सुव्यवहारयुक्ताः, सौम्याः, विचारशीलाः च भवितुम् अपेक्षन्ते हुआङ्ग् ज़ियाओमिङ्ग् एङ्ग्लेलाबी इत्यस्य करियरविकासस्य समर्थनं करोति, परन्तु “मम अपेक्षया श्रेष्ठाः बालिकाः मम न रोचन्ते, अतः तां स्वीकुर्वितुं कठिनम् अस्ति” इति ।
आधिपत्यानां कृते तेषां भार्याणां करियरस्य महत्त्वं नास्ति; २०२० तमे वर्षे "हाउसवर्क मेन्" इति रियलिटी शो इत्यस्मिन् "पत्नीप्रेमी" इति पात्रं वाङ्ग चो-लाम् प्रेक्षकैः आविष्कृतम् यत् सः स्वपत्न्याः गृहकार्यं कर्तुं, कदापि पाकं न कर्तुं च आदतं आज्ञापयति
सः गोपनीयं कृतवान् यत्, "मम मातुः शिशुं प्रसवस्य अनन्तरं कार्यं नासीत्। तया प्रतिदिनं त्रीणि भोजनानि पचितव्यानि आसन्। मम मातुः पितामह्याः च मध्ये अपि एतादृशी एव भावः भवतः मध्ये पश्यामि। तस्य पत्नी ली यानान् उत्तरं दत्तवती यत्, "भवन्तः स्वपरिवारस्य कृते सर्वं त्यक्तुं शक्नुवन्ति" इति वोङ्ग् चो लामः प्रशंसति स्म, "एतत् स्त्रियाः सौन्दर्यम् अस्ति। अतः कदाचित् यदा अहं भवन्तं गब्बी (पुत्री) इत्यस्य पालनं कुर्वतीं पश्यामि तदा अहं मन्ये, एवम् सुन्दरी" इति पुनः स्नेहेन स्वीकृतवती, "तत्त्वतः एतावन्तः सद्गुणाः स्त्रियः अवशिष्टाः न सन्ति, अहं च एकं प्राप्नोमि।"
तस्य विपरीतभागे ली याननस्य मुखस्य कोणः संकुचितः, सः च विषमस्मितं दत्तवान् । अनेकाः गोलीपटलाः उद्भूताः: "त्वं कम् ताडयसि..." इति ।
ली यनान् इत्यस्य व्यञ्जनं सूक्ष्मम् अस्ति
कतिपयदिनानि पूर्वं मनोरञ्जनक्षेत्रे सर्वदा उत्तमं प्रतिबिम्बं धारयन् हू गे इत्यनेन आधिकारिकतया घोषितं यत् सः "मिस्टर नाइटिङ्गल्" इति नाटके अभिनयं करिष्यति, येन विवादः उत्पन्नः एकां प्रसिद्धां महिला-अग्रगामीं पुरुषकथारूपेण परिणतुं एतां लिपिं चित्वा सा किमपि दोषं न अवलोकितवती । "अप्रतीतिः" इति एषा अवस्था सर्वाधिकं गलत् इव दृश्यते ।
अस्य अर्थः अस्ति यत् यदा समग्ररूपेण समाजः एकं पदं अग्रे गच्छति तदा तेषां किञ्चित् मूलभूतं सहमतिः अपि न भवति तथा च विवाह-प्रेम-विषये अधिक-प्रगतिशील-चेतनायाः, दृष्टिकोणानां च विषये वदन्ति
डौबन् इत्यस्य लघुटिप्पण्याः स्क्रीनशॉट्, हु गे इत्यस्य आगामिनाटकस्य शीर्षकं विवादं जनयति
रोचकं तत् अस्ति यत् यदा मध्यमवयस्काः पुरुषप्रसिद्धाः क्रमेण अन्तर्जालप्रसिद्धानां प्रेम्णि पतन्ति, पुनः अन्तर्जालप्रसिद्धैः सह विवाहमपि कुर्वन्ति, तदा मध्यमवयस्काः महिलाप्रसिद्धाः विवाहं "विमोहं" कर्तुं आरभन्ते इव दृश्यन्ते, "स्त्रीविच्छेदस्य" मार्गं च अन्विष्यन्ते। "मास्टर" पटलः, स्वस्य करियरस्य द्वितीयवसन्तं पुष्पितुं प्रयतते।
यदा वाङ्ग फेङ्गः आधिकारिकतया स्वस्य नूतनसखीं घोषितवान् तदा झाङ्ग ज़ीयी स्वस्य नूतनचलच्चित्रेण "जिआङ्ग युआन् लेन्" इत्यनेन सह कान्स्-नगरस्य रेड कार्पेट्-उपरि गच्छति स्म, तस्य च सफाईरूपेण व्यवहारः कृतः आसीत्, झाओ-लियिंग्-इत्यस्य परिवर्तनं सफलम् अभवत्, सा च ए "विण्ड् ब्लोइंग पिनेलिया" इत्यस्मिन् साहसी महिला उद्यमी टीवी नाटकस्य क्षेत्रे सर्वाधिकं मूल्यवान् पुरस्कारः फेइटियन पुरस्कारः पुरस्कारसमारोहे अश्रुपातं कृतवान्...
पक्षद्वयं पुनः समं न भवति । एतत् न तु करियर-उपार्जनानां, मनोरञ्जन-उद्योगे स्थितिः इत्यादीनां विषये, अपितु विकल्पानां, विकल्पानां पृष्ठतः मूल्यानां च विषये ।
तथैव यदा पुरुषप्रसिद्धाः महिला-अन्तर्जाल-प्रसिद्धानां चयनं कुर्वन्ति तदा तत् "सौन्दर्य-प्रतिगमनम्" अथवा "उपभोग-अवरोहणम्" न भवति, अपितु सर्वेषां सक्रिय-निष्क्रिय-कारकाणां संयोजनस्य परिणामः भवति
"हुआङ्ग् ज़ियाओमिङ्ग् अन्ततः कञ्चित् प्राप्तवान् यः तस्य सहकार्यं कर्तुं शक्नोति यत् सः प्रमुखरूपेण कार्यं कर्तुं शक्नोति।"एतत् परिणामं अद्यतनं विवाहं प्रेमविपण्यं च पूर्वस्मात् अपेक्षया सत्यस्य समीपे करोति