समाचारं

तियानजिन् वित्तं अर्थशास्त्रं च विश्वविद्यालयः : अस्मान् साहसी उत्तरदायी प्रयत्नशीलाः भवितुम् प्रेरयितुं एकस्य गुरुस्य भावनायाः उपयोगं कुर्वन्तु

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

china youth daily client news (china youth daily·china youth daily reporter hu chunyan) अद्यैव तियानजिन् वित्त-अर्थशास्त्रविश्वविद्यालये एकः प्रमुखः वैचारिकः राजनैतिकः च पाठ्यक्रमः आयोजितः "समृद्धयुगे जन्म प्राप्य युवा आशाजनकः च सशक्तः देशः शिक्षितः च striving to answer the questions" तथा च तियानजिन् वित्त-अर्थशास्त्रविश्वविद्यालयेन स्थापनायाः ७५ तमे वर्षे चीनगणराज्यस्य विषयप्रवर्धनक्रियाकलापानाम् उत्सवः कृतः आयोजनं युवानां देशभक्तेः च विषयस्य निकटतया अनुसरणं करोति, युवानां एकीकरणं प्रेरयितुं च देशस्य सेवां कर्तुं, देशस्य सेवां कर्तुं देशस्य सुदृढं कर्तुं च तेषां महत्त्वाकांक्षां स्थापयितुं, युवानां अध्यायं लिखितुं प्रयत्नार्थं च मास्टर तियानकै इत्यस्य भावुककथानां उपयोगं करोति चीनी आधुनिकीकरणस्य उत्तरदायी।
प्रचारकार्यक्रमाः त्रयः अध्यायाः विभक्ताः सन्ति । मार्क्सवादस्य विद्यालयस्य शिक्षकः जिन् ज़ुफेई प्रथमं "युवानां मातृभूमिना सह साक्षात्कारः" इति शीर्षकेण युवानां स्वीकारस्य गहनस्य अर्थस्य गहनं विश्लेषणं कृतवान् - यदि युवानः योगदानं दातुम् इच्छन्ति जीवने सफलतां प्राप्तुम् इच्छन्ति तर्हि ते देशं जनं च प्रेम्णा, दलस्य, जनस्य, मातृभूमिस्य च सेवां सदा कर्तुं दृढनिश्चयः भवितुमर्हति।
तदनन्तरं बहवः युवानः शिक्षकाः तियानकै इत्यस्य गुरुभावनायाः विषये उक्तवन्तः । लेखाधिकारविद्यालयस्य युवा शिक्षकः वाङ्ग पेलिन् मम देशस्य दीर्घकालीनस्य लेखाशास्त्रस्य गुरुस्य तियानकै लेखाशास्त्रस्य संस्थापकस्य च ली बाओझेन् महोदयस्य मार्मिककथां कथितवान्, यः स्वजीवने नैतिकतायाः संवर्धनं कृतवान्, जनानां संवर्धनं च कृतवान्, तियानकाई इत्यस्य कृषिं च कृतवान् . ली बाओझेन् देशभक्तः दूरदर्शी च आसीत् सः युद्धकाले शिक्षां स्वीकृतवान् तथा च राष्ट्रव्यापीरूपेण अन्तर्राष्ट्रीयलेखाशास्त्रस्य प्रमुखस्य स्थापनां कृतवान् । सांख्यिकीविद्यालयस्य युवानां शिक्षकानां प्रतिनिधिः शेन् वेन्जिङ्ग् इत्यनेन तियानकै इत्यस्य सांख्यिकीविषयस्य संस्थापकस्य याङ्ग जेङ्गवुमहोदयस्य कथा कथिता, यः “चॉकस्य एकं खण्डं वहन्, आस्तीनेषु वायुम् आकृष्य, त्रयस्य उपरि स्थितवान् -पादमञ्चः” इति निस्वार्थतया जनान् शिक्षयन् जीवनं यापयति स्म । याङ्ग ज़ेन्वु महोदयेन सांख्यिकीयस्य अध्यापनस्य वैज्ञानिकसंशोधनस्य च कृते स्वजीवनं समर्पितं सः तियानकै इत्यस्य मातृभूमिस्य च कृते अधिकानि सांख्यिकीयप्रतिभां संवर्धितवान् अस्ति तथा च तियानकै इत्यस्य शैक्षणिकउत्कृष्टतायाः अदम्य-अनुसन्धानस्य एकं दीप्तिमत् उदाहरणम् अस्ति प्रतिभासंवर्धनं च इत्यादि .
तियानजिन् वित्त-अर्थशास्त्रविश्वविद्यालयस्य पार्टीसमितेः सचिवः झाओ मिङ्ग् इत्यनेन तियानकै इत्यस्य "एकः सशक्तः देशः मम युवानां सिद्धान्तः अस्ति" इति छात्रप्रचारदलस्य नेतृत्वं कृत्वा चतुर्भिः तियानकाई-मास्टरैः सह समयं स्थानं च विस्तृतं संवादं प्रारब्धवान् झाओ मिङ्ग् इत्यनेन उक्तं यत् शिक्षायाः माध्यमेन देशस्य सुदृढीकरणं तत्कालस्य प्रगतेः स्पष्टीकरणम् अस्ति। तियानकाई-जनाः सर्वदा एतत् न्यासं मनसि धारयिष्यन्ति यत् "शिक्षा एव एकस्य सशक्तस्य देशस्य निर्माणस्य राष्ट्रस्य कायाकल्पस्य च आधारः अस्ति", तथा च तियानकै यूवेई इत्यस्य परिश्रमस्य उत्तरदायित्वस्य च उपयोगं कृत्वा शक्तिशालिनः देशस्य शिक्षणस्य युगस्य परीक्षापत्राणां उत्तरं ददति।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया