टेस्ला : २०२६ तमे वर्षे चत्वारि नवीनाः बैटरी-माडलाः प्रक्षेपिताः भविष्यन्ति, येषु रोबोटाक्सी-इत्यस्य विशेषमाडलाः अपि सन्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीयमाध्यमानां समाचारानुसारं ४ अक्टोबर् दिनाङ्के टेस्ला स्वस्य बैटरी-प्रौद्योगिक्याः नवीनतायाः गतिं त्वरयति यत् कम्पनी एकत्रैव बैटरी-संशोधन-विकास-परियोजनानां चत्वारि नवीन-संस्करणं प्रारब्धवती, यस्य उद्देश्यं २०२६ तमे वर्षे चत्वारि नवीन-बैटरी-प्रक्षेपणम् अस्ति, येषु एकः अयं मॉडलः अस्ति विशेषतया रोबोटाक्सी स्वचालित-टैक्सी-यानानां कृते डिजाइनं कृतम्, तथा च साइबर्ट्-ट्रक् इत्यादीनां विद्युत्-वाहन-माडलानाम् अपि आच्छादनं करिष्यति ।
चतुर्वर्षपूर्वं टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः प्रथमवारं बैटरी-दिवसस्य आयोजने ४६८० बैटरी-इत्यस्य घोषणां कृतवान् । पूर्वपीढीयाः २१७० बैटरी इत्यस्य तुलने ४६८० बैटरी इत्यनेन एकशक्तिः ५ गुणा वृद्धिः, विद्युत्शक्तिः, शक्तिनिर्गमः च ६ गुणा कूर्दनं च प्राप्तम्
परन्तु अस्मिन् वर्षे जुलैमासे प्राप्तानां समाचारानुसारं मस्कः ४६८० बैटरी इत्यस्य विकासप्रगतेः विषये असन्तुष्टिं प्रकटितवान् तथा च अस्मिन् वर्षे अन्ते बैटरी-उपयोगस्य समये यत् दुर्घटना-समस्यां घटितं तत् दूरीकर्तुं दलाय कठोरनिर्देशं कृतवान् ततः अस्मिन् वर्षे सेप्टेम्बरमासे कम्पनी घोषितवती यत् तस्याः १० कोटितमः ४६८० बैटरी सफलतया उत्पादनपङ्क्तौ लोलः अभवत् । टेस्ला इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानुसारं प्रथमत्रिमासिकस्य तुलने ४६८० बैटरीणां त्रैमासिकं उत्पादनं ५०% वर्धितम् ।
स्रोतः - वैश्विकसंजालः