मम देशः अवगतवान् यत् “काउण्टीः गीगाबिट् इत्यनेन सह सम्बद्धाः सन्ति तथा च प्रत्येकं नगरं 5g इत्यनेन सह सम्बद्धम् अस्ति” इति ।
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : मम देशे “काउण्टीषु गीगाबिट्-संपर्कः, प्रत्येकस्मिन् नगरे ५जी-संपर्कः च” प्राप्तः ।
अद्यैव बीजिंगनगरे आयोजितायाः २०२४ तमे वर्षे अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनात् संवाददातारः ज्ञातवन्तः यत् मम देशे "गीगाबिट्-संपर्कयुक्ताः काउण्टीः, ५जी-संपर्कयुक्ताः नगराः च" प्राप्ताः
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री झाङ्ग युन्मिङ्ग् इत्यनेन प्रदर्शन्याः उद्घाटनमञ्चे उक्तं यत् मम देशः डिजिटलसूचनासंरचनायाः निर्माणं त्वरितवान् अस्ति तथा च आर्थिकसामाजिकविकासाय सूचना "धमनी" उद्घाटयति।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य आँकडानुसारं अगस्त-मासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण अन्तर्जाल-ब्रॉडबैण्ड-प्रवेश-बन्दराणां संख्या १.१८९ अर्बं यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते ५२.७८ मिलियन-रूप्यकाणां शुद्धवृद्धिः अभवत् त्रयाणां मूलभूतदूरसञ्चारकम्पनीनां, चीनरेडियो-दूरदर्शनस्य च कुल-मोबाईल-फोन-उपयोक्तृणां संख्या १.७७८ अर्बं यावत् अभवत्, येषु ९६६ मिलियनं ५जी-मोबाइल-फोन-उपयोक्तारः आसन्
वास्तविक अर्थव्यवस्थायाः विकासं सशक्तं कर्तुं अङ्कीयसूचनासंरचनायाः निर्माणं त्वरितं भवति । आँकडा-केन्द्राणि, क्लाउड्-कम्प्यूटिङ्ग्, बृहत्-आँकडा च इत्यादयः उदयमानाः व्यवसायाः तीव्रगत्या विकसिताः सन्ति, येन नूतन-उत्पादकता-विकासाय गतिः प्रविशति
ज्ञातं यत् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः मध्यम-उन्नतत्वस्य सिद्धान्तस्य पालनम् करिष्यति, संजाल-अन्तर्निर्मित-निर्माणं निरन्तरं सुदृढं करिष्यति, सांस्कृतिकपर्यटनं, चिकित्सा, विश्वविद्यालयाः, परिवहन-केन्द्राणि, मेट्रो-यानानि इत्यादीनि स्थानानि च 5g-जालस्य प्रचारं करिष्यति, अग्रे प्रदास्यति -मूलकवरेजस्य आधारेण गहनव्याप्तिः, तथा च प्रौद्योगिकी नेतृत्वं अनुप्रयोगसशक्तिकरणं च सुदृढं करोति, “5g+industrial internet” इत्यस्य उन्नतसंस्करणं निर्माति, तथा च आँकडानां वास्तविकतायाः च गहनं एकीकरणं प्रवर्धयति। (संवाददाता झाङ्ग xinxin)
स्रोतः - सिन्हुआ न्यूज एजेन्सी