समाचारं

थाई ब्लोगर ऐ लिङ्गः: प्रेम्णा चीनदेशं गत्वा प्रशंसकानां कृते चीनीयकथाः कथितवान् |

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अक्टोबर् ४ (झाङ्ग डोङ्गफाङ्गः हाओ युन्हुई च) चलन् चित्राणि ग्रहणं थाई ब्लोगरस्य ऐ लिङ्गस्य दैनन्दिनं कार्यम् अस्ति। याङ्गत्से-नद्याः दक्षिणदिशि स्थितेभ्यः काव्यात्मकजलनगरेभ्यः आरभ्य वायव्यस्य विशालाः अद्भुताः च मरुभूमिः यावत् १९८० तमे दशके जन्म प्राप्यमाणा एषा थाई बालिका मोबाईल-फोनेन सह चीन-देशस्य अधिकांशं भागं गता अस्ति सा मूलतः प्रेम्णा चीनदेशं गता, परन्तु अस्मिन् देशे स्वस्य अनुरागं प्राप्नोत् - वास्तविकं सुन्दरं च चीनदेशं स्वप्रशंसकानां कृते परिचयं दत्तवती ।
इलिंग् इङ्ग्लैण्ड्देशे चीनीयपतिं मिलितवती । २०१९ तमे वर्षे परिवारस्य समर्थनेन सा चीनदेशं गन्तुं निश्चयं कृतवती, चीनदेशेन सह तस्याः कथा आरब्धा...
तदनन्तरं वर्षेषु सा फेसबुक् मध्ये "ohbeijing" इति चैनलं उद्घाटितवती, अपि च चीनदेशे स्वजीवनस्य अनुभवं साझां कर्तुं टिक टोक्, इन्स्टाग्राम इत्यादिषु अनेकेषु विदेशेषु सामाजिकमञ्चेषु व्यक्तिगतलेखाः अपि उद्घाटितवती, यत्र पारम्परिकसंस्कृतिः, यात्रा, भोजनं, प्रौद्योगिकी, कला च कवरं कृतम् , इत्यादिषु प्रशंसकानां कृते व्यापकं वास्तविकं च चीनं परिचययितुं प्रयतन्ते।
एतेषां खातानां उद्घाटनस्य मूल-अभिप्रायस्य विषये वदन्त्याः ऐलिंग् इत्यनेन उक्तं यत् चीनदेशे निवासः अतीव रोचकः अस्ति, चीनदेशः अपि तस्याः कृते बहु आश्चर्यं आनयति । सा अवदत् यत्, “अहं इच्छामि यत् मम प्रशंसकाः अपि एतत् अनुभवन्तु ।
एतेन शुद्धेन इच्छायाः सह सा चीनदेशस्य अधिकांशं भागं भ्रमितवती । सा षट् राजवंशस्य प्राचीनराजधानी नानजिङ्ग्-नगरस्य किन्हुआइ-नद्याः नौकायानं कृतवती, आधुनिकनगरानां ऐतिहासिक-आकर्षणस्य च संलयनस्य अनुभवं कृतवती, आन्तरिक-मङ्गोलिया-देशस्य विशाले मरुभूमिषु वृक्षरोपणस्य नूतन-प्रौद्योगिक्याः अनुभवं कृतवती, चीन-देशः कथं परिवर्तयति इति च दृष्टवती मरुभूमिं नखलिस्तानं प्रति सा उरुमकी, झिंजियांग इत्यत्र चीनस्य बहुजातीयसंस्कृतीनां सामञ्जस्यपूर्णं सह-अस्तित्वम् अनुभवति स्म, लियान्युंगाङ्ग-नगरस्य हुआगुओ-पर्वते, झाङ्गझौ-नगरे अमूर्त-सांस्कृतिकविरासतां कठपुतली-प्रदर्शनस्य अनुभवं करोति , fujian सेवाव्यापारमेलायां चेहरापरिचयभुगतानम् इत्यादीनां "कालीप्रौद्योगिक्याः" अनुभवः...
सा अवदत् यत् चीननगरेषु प्रत्येकं स्वकीयाः लक्षणानि सन्ति, चीनदेशीयाः जनाः मित्रवतः उत्साही च सन्ति, बहवः विदेशीयाः पर्यटकाः अपि तथैव अनुभवन्ति चीनदेशे अपि तया बहूनि मित्राणि प्राप्तानि । "प्रत्येकवारं अहं कस्मिंश्चित् नगरं गच्छामि तदा नूतनान् मित्राणि मिलित्वा। तेषां साहाय्येन अहं एतानि नगराणि मम प्रशंसकानां कृते परिचयं करोमि।" सा अवदत् यत् तस्याः प्रियं स्थानं अन्तः मङ्गोलिया अस्ति, “यतोहि अत्र अनन्ताः तृणभूमिः, विशालाः मरुभूमिः च सन्ति” इति ।
चित्र: ली yongli रचनात्मक: मेंग xiangjun गु liping
दिने दिने स्थले भ्रमणेन ऐलिंग् इत्यस्य चीनदेशेन सह सम्बन्धः गहनः गहनः च अभवत् । अद्यत्वे विदेशेषु सामाजिकमाध्यमेषु प्रायः त्रिलक्षं प्रशंसकाः प्राप्ताः सन्ति । सा अवदत् यत् तस्याः अधिकांशः प्रशंसकाः ८०-९० दशकेषु जाताः सन्ति तस्याः साझेदारीद्वारा बहवः प्रशंसकाः "चीनदेशम् आगत्य तत् द्रष्टुम् इच्छन्ति" इति व्यक्तवन्तः । "तेषां रुचिः न केवलं चीनदेशयात्रायां वर्तते, अपितु चीनीयसंस्कृतौ प्रौद्योगिक्यां च। ते चीनदेशे प्रतिदिनं किं भवति इति अपि ज्ञातुम् इच्छन्ति।"
सा अवदत् यत् चीनदेशस्य प्रौद्योगिकीविकासेन सा सर्वाधिकं प्रभाविता अभवत्। वरिष्ठा प्रौद्योगिकी-प्रशंसिका इति नाम्ना सा न केवलं स्वप्रशंसकैः सह मुख-हस्त-भुगतानम्, ऑनलाइन-परामर्शः, उच्चगति-रेल-यात्रा, चालक-रहित-कार-इत्यादीनि नूतनानि प्रौद्योगिकीनि साझां करोति, अपितु सा साझां कर्तुं अनेकैः चीनीय-प्रौद्योगिकी-कम्पनीभिः सह सहकारी-सम्बन्धान् अपि स्थापितवती अस्ति her experience in using technology products , प्रशंसकाः चीनीयवैज्ञानिकप्रौद्योगिक्याः उपलब्धीनां व्यापकप्रयोगे डुबकी मारितुं शक्नुवन्ति। एतानि सामग्रीनि सामाजिकमञ्चेषु नेटिजनानाम् मध्ये उष्णचर्चाम् आरब्धवन्तः । "ते वास्तवमेव चीनदेशम् आगत्य चालकरहितस्य टैक्सी-यानस्य अनुभवं कर्तुम् इच्छन्ति, अपि च ते 'ताड-भुगतानम्' अपि अनुभवितुम् इच्छन्ति।"
सजीवः रोचकः च सामग्रीः प्रशंसकानां कृते यात्रामार्गदर्शिका अपि अभवत् । सा चीनदेशं गन्तुं इच्छन्तैः प्रशंसकैः सह यात्रारणनीतयः विचारपूर्वकं साझां करिष्यति, यथा "चतुर्दिनानि त्रीणि च रात्रयः बीजिंगनगरं गन्तुं" इत्यादीनि सा प्रशंसकान् कथं होटलं बुकं कर्तव्यम्, उच्चगतिं कथं क्रेतव्यम् इति उत्तराणि अपि प्रदास्यति रेलटिकटं, wechat इत्यनेन कथं भुक्तव्यम् इत्यादि।
२०२२ तमे वर्षे बैंकॉक्-नगरस्य चीनपर्यटनकार्यालयेन ऐलिंग् इत्यस्मै "चीनपर्यटनप्रवर्धनदूत" इति उपाधिः प्राप्ता । सा अस्मिन् सम्माने गर्विता अस्ति। "अहं कतिपयवर्षेभ्यः थाई-प्रशंसकानां कृते चीनीय-कथाः कथयामि। मम प्रयत्नाः दृष्टाः, अहं च अतीव गर्वितः अस्मि।"
सा अवदत् यत् तस्याः प्रियं किमपि करियररूपेण परिणतुं साधु भवति। भविष्ये सा दीर्घकालं यावत् भिडियो निर्मातुं प्रयतितुं इच्छति तथा च स्वप्रशंसकानां कृते अद्भुतानि चीनीयकथाः निरन्तरं कथयितुं इच्छति।
प्रतिवेदन/प्रतिक्रिया