समाचारं

नदीयां मत्स्यपालनं कर्तुं, नदीतीरे शिविरं कर्तुं, बारबेक्यू कर्तुं च जनान् निरुत्साहयन्तः ते चाओबाई-नद्याः अवकाशदिनानां सुरक्षां रक्षन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशकाले चाओबाई-नद्याः उभयतः सुरम्यदृश्यानि बहवः पर्यटकाः आकर्षितवन्तः । पर्यटकानाम् सुरक्षां, चाओबाई-नद्याः शान्तिं सौन्दर्यं च रक्षितुं जलकार्यकर्मचारिणः अवकाशदिनेषु स्वचौकीषु एव तिष्ठन्ति स्म । प्रातः ९ वादने शुन्यीमण्डलस्य नदीमुख्यकार्यालयस्य कर्मचारी जिओ लु इत्यनेन नदीनिरीक्षणस्य दिवसस्य आरम्भः कृतः ।

जिओ लु पर्यटकाः नदीतीरे शिविरं कृत्वा मत्स्यपालनं च सल्लाहं ददाति

चाओबाई-नद्याः शुन्यी-खण्डः ३८ किलोमीटर्-दीर्घः अस्ति, तत्र १२ जोखिमबिन्दवः सन्ति, तथैव सघनजनसमूहस्य प्रवणाः बहवः बिन्दवः अपि सन्ति । "चाओबाई-नद्याः जियाहे-नद्याः च संगमः, क्षियाङ्गयाङ्ग-द्वारस्य अधःभागः, ज़ुओडी-मार्गस्य दाहुयिङ्ग्-जियाओहुयिङ्ग्-खण्डेषु च अवकाशदिनेषु अधिकाः पर्यटकाः सन्ति, केचन असभ्यव्यवहाराः अपि दृश्यन्ते । नदीपार्श्वे शिविरं कृत्वा , bbq, नदीयां मत्स्यपालनं, तैरणम् इत्यादयः व्यवहाराः न केवलं नदीयाः पारिस्थितिकवातावरणस्य क्षतिं जनयिष्यन्ति, अपितु सुरक्षादुर्घटनानां कारणं भवितुम् अर्हन्ति अतः वयं नदीनिरीक्षणस्य आवृत्तिं वर्धितवन्तः, नदीसम्बद्धानां खतरनाकव्यवहारानाम् निरुत्साहं कृतवन्तः, सल्लाहं च दत्तवन्तः नदीयां सुरक्षिततया सभ्यतया च तरितुं भ्रमणमार्गदर्शकाः "।

चाओबाई-नद्याः तटे क्षियाओ लु-महोदयः प्रत्येकं कोणं सावधानीपूर्वकं अवलोकितवान् । एकस्मिन् नदीतीरे क्षियाओ लु इत्यनेन वेष्टने कश्चन शिविरस्य तंबूः स्थापितः इति ज्ञातवान् यतः तटे बहवः तृणानि आसन्, निवसितुं च कठिनम् आसीत् जलात् कतिपयेषु मीटर्-दूरे एव अधः । तंबूपार्श्वे मेजस्य उपरि घटाः, कड़ाही च आसन्, मेजस्य पार्श्वे च गैसस्य टङ्की आसीत् ।

"एतत् मत्स्यपालनं न भवति। मत्स्यपालनं, शिविरं च न अनुमतम्। तटबन्धवेष्टनस्य अन्तः क्षेत्रं नदी अस्ति। उपरि जलस्य मुक्तिः जलस्तरस्य वृद्धिं जनयिष्यति। भवतः कृते नदीयां भवितुं अतीव भयङ्करम् अस्ति। तथा च भवन्तः अत्र पाकं कर्तुं पाकं कर्तुं च गैस-टङ्कीम् अपि आनयन्ति क्षेत्र। त्रयः मामाः जिओ लु इत्यस्य सल्लाहं श्रुत्वा सहकारेण स्ववस्तूनि सङ्गृह्य नदीतः निर्गतवन्तः ।

चाओबाई-नद्याः फक्सिङ्ग्-सेतुः अधः स्थितस्य खण्डस्य निरीक्षणं कुर्वन् जिआहे-नद्याः संगमपर्यन्तं क्षियाओ-लुः अवलोकितवान् यत् जल-संयंत्रस्य अधः एकः भू-पञ्जरः निगूढः अस्ति सा भूपञ्जरं उपरि आकर्षितवती, अन्तः पूर्वमेव बहवः फसिताः लघुमत्स्याः, घोंघाः च आसन् । सा लघुमत्स्यान् घोंघान् च पुनः जले स्थापयति स्म, यदा सा भूपञ्जरम् अपहर्तुं प्रवृत्ता आसीत्, तदा एकः मातापिता बालकेन सह तस्याः समीपं गतः - "एतत् भूपञ्जरं मम एव। अहं कतिपयान् लघुमत्स्यान् ग्रहीतुं इच्छामि तथा बालकानां क्रीडनाय तान् पुनः नेतुम्।" "अत्र मत्स्यपालनं निषिद्धम्, विशेषतः पञ्जरे भवतः व्यवहारः" इति जिओ लु मातापितृव्यवहारस्य गम्भीरतापूर्वकं आलोचनां कृतवान्।

तस्याः निरीक्षणकाले क्षियाओ लु इत्यनेन कञ्चित् नदीयां निजीरूपेण पञ्जरे मत्स्यं गृह्णन्तं दृष्टम् ।

पर्यटकानाम् असभ्यव्यवहारात् निरुत्साहस्य अतिरिक्तं क्षियाओ लु इत्यस्य नदीयां प्रवेशं कुर्वतां पर्यटकानां खतरनाकं डुबकी-व्यवहारं प्रति अपि सर्वदा ध्यानं दातव्यम् ज़ुओडी-मार्गस्य क्षियाओहुयिङ्ग्-खण्डे मार्गस्य पार्श्वे अवैधरूपेण निरुद्धानि बहवः वाहनानि सन्ति, येन पूर्वमेव संकीर्णः मार्गः जामः अस्ति । "कश्चित् सामाजिकमञ्चे अत्र जलशिबिरस्य अनुशंसा कृत्वा एकं पोस्ट् स्थापितवान्। बहवः पर्यटकाः रक्षात्मकं वेष्टनं नष्टं कृत्वा नदीयां तरितुं मत्स्यं ग्रहीतुं च वेष्टनं प्रविष्टवन्तः, अतः अस्माकं निरीक्षणानाम् अपि एतत् प्रमुखं स्थानम् अस्ति" इति जिओ लू अवदत्।

तस्याः निरीक्षणकाले क्षियाओ लु इत्यनेन कञ्चित् नदीयां निजीरूपेण पञ्जरे मत्स्यं गृह्णन्तं दृष्टम् ।

नदीयाः समीपं गच्छन् क्षियाओ लु मत्स्यजालैः सह नदीं प्रविशन्तः जनान् दृष्टवान्, जलबन्दूकैः सह नदीयां क्रीडन्तः बालकाः अपि आसन् यद्यपि नदीपार्श्वे चेतावनीचिह्नानि स्थापितानि आसन् तथापि ते नेत्रे अन्धं कृतवन्तः । जिओ लु अग्रे धावित्वा पर्यटकान् यथाशीघ्रं तटं गन्तुं प्रार्थयन् उच्चैः उद्घोषितवान् । केचन जनाः जलक्षेत्रे कुशलाः सन्ति, संकटे न भविष्यन्ति इति चिन्तयित्वा क्षियाओ लु इत्यस्य निवृत्तिम् गम्भीरतापूर्वकं न गृहीतवन्तः । "चाओबाई नदी प्राकृतिकजलपिण्डः अस्ति। नदीतलस्य विशालः बिन्दुः अस्ति, जलान्तरस्य स्थितिः अपि अज्ञाता अस्ति। सा अतल्लीनः कूपः इव दृश्यते, परन्तु यदि भवान् एकं पदं अग्रे गच्छति तर्हि गभीरः गर्तः भविष्यति इति अत्यन्तं सम्भाव्यते . तेषां व्यवहारः भयङ्करः आसीत् इति तान् अवगन्तुं कुर्वन्तु।

राष्ट्रियदिवसस्य अवकाशकाले शुन्यीजलकार्याणि विभागस्य ४० तः अधिकाः जलकर्मचारिणः स्वचौकीषु स्थितवन्तः ते नागरिकानां कृते सुरक्षितं सभ्ययात्रा सुनिश्चित्य दिने अनेकवारं चाओबाईनद्याः, वेन्युनद्याः, अन्यनद्याः च गस्तं कृतवन्तः।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : चू यिंगशुओ

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया