2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाइव प्रसारण, अक्टोबर् ४ दिनाङ्कः : यूरोपालीग्-क्रीडायां पोर्टो-क्लबस्य म्यान्चेस्टर-युनाइटेड्-क्लबस्य सह ३-३ इति स्कोरेन बराबरी अभवत् ।
फुटबॉल कदाचित् क्रूरः भवितुम् अर्हति। पोर्टो परिस्थितिं परिवर्तयितुं सफलः अभवत् परन्तु विरोधसमये प्रतिद्वन्द्वीनां समीकरणं कर्तुं अनुमतिं दत्तवान्...
विटो ब्रूनो: "सत्यम्, एषः फुटबॉलः एव। वयं कठिनतमं भागं कृतवन्तः, क्रीडायाः आरम्भः तुल्यकालिकरूपेण सुष्ठु अभवत्, परन्तु प्रतिहत्यायां वयं द्वौ गोलौ स्वीकृतवन्तः। ततः अहं प्रतिबद्धतां, क्रीडकानां विश्वासं च दृष्टवान्, वयं तत् ३- इति कृतवन्तः। २ तथा च ४-२ इति कर्तुं स्पष्टः अवसरः आसीत् ततः परं परिहार्यसेट्-पीस् तः म्यान्चेस्टरस्य पक्षे समाप्तम् team कदापि न पतितम् अहं मम क्रीडकानां विषये अतीव गर्वितः अस्मि।
कोणपदकस्य पूर्वं जालो इत्यस्य उपरि समायोजनं कर्तुं प्रयत्नः आसीत् वा यत् समीकरणस्य लक्ष्यं प्राप्तवान्?
वीटो ब्रूनो: "आम्। सत्यं वक्तुं शक्यते यत् यदा एलन वरेला अवतरत् तदा अहं वरेला निको च मध्ये चयनं कुर्वन् आसीत्। निको श्रान्तः आसीत्, सः अग्रे पृष्ठतः च धावति स्म, परन्तु निको आसीत् सः सर्वदा सेट् पीस् इत्यत्र अतीव समर्थः अस्ति तथा च एतत् निष्पद्यते यत् सः मगुएर् विरुद्धं उपरि गच्छति तथा च एतत् सम्मुखीकरणम्, प्रतिद्वन्द्वी बलिष्ठः अस्ति, तत् एव..."