समाचारं

वैश्विक निजी इक्विटी बैरोमीटर शीतकालीन 2022-23

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् साझां करोमि तत् [2022-23 winter global private equity barometer] report इति प्रतिवेदनं निर्मितम् अस्ति: coller capital

उत्तर-अमेरिका-देशस्य ३६% सीमित-साझेदाराः मन्यन्ते यत् अद्यतन-अस्थिर-वातावरणे सार्वजनिक-सम्पत्त्याः सापेक्षतया निजी-सम्पत्त्याः आकर्षणं वर्धितम् अस्ति एशिया-प्रशान्त-देशे सीमित-साझेदारानाम् अधिकः भागः सकारात्मकः अस्ति, यत्र अर्धाधिकाः जनाः वदन्ति यत् निजी-इक्विटी सार्वजनिक-इक्विटी-अपेक्षया अधिकं आकर्षकं जातम् इति । ३१% यूरोपीयसीमितभागिनानां मतं यत् वर्तमानवातावरणस्य अस्थिरतायाः कारणात् सार्वजनिकऋणात् निजीऋणं अधिकं आकर्षकं जातम् उत्तर-अमेरिका-देशस्य ३८% सीमित-साझेदाराः मन्यन्ते यत् लाभः निजी-इक्विटी-ऋणं प्रति प्रस्थापितः अस्ति । एशिया-प्रशांतस्य सीमितभागिनां मतं अधिकं सन्तुलितं भवति, यत्र १९% जनाः वदन्ति यत् सार्वजनिकऋणस्य तुलने निजीऋणं अधिकं आकर्षकं जातम्, २४% जनानां मतं यत् निजीऋणं न्यूनं आकर्षकं जातम् इति

उत्तर-अमेरिका-देशस्य ६०% सीमित-साझेदाराः मन्यन्ते यत् तेषां विद्यमान-निजी-बाजार-विभागाः वर्तमान-विपण्य-स्थितौ सुस्थिताः सन्ति । उत्तर-अमेरिका-देशस्य एलपी-संस्थानां पञ्चमांशद्वयं मन्यते यत् यद्यपि तेषां विभागाः सामान्यतया दृढस्थाने सन्ति तथापि अग्रे समायोजनं साहाय्यं करिष्यति । यद्यपि यूरोपीय-एलपी-समूहानां बहुभागः सुस्थितः इति अनुभवति तथापि एशिया-प्रशांत-एलपी-संस्थानां द्वितीयतृतीयभागस्य मतं यत् तेषां विभागानां लाभः अग्रे समायोजनेन भविष्यति