2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य अहं यत् साझां करोमि तत् अस्ति: zhejiang province इत्यस्मिन् a-share listed companies इत्यस्य विकासप्रतिवेदनम् (2024) - hejun
कुल प्रतिवेदनम् : १०८ पृष्ठानि
"झेजियांग प्रान्ते सूचीकृतकम्पनीनां विकासप्रतिवेदनं (2024)" हेजुनपरामर्शदातृत्वेन तथा झेजियांगजिन्दाओ-कानूनफर्मेन संयुक्तरूपेण निर्मितवती आसीत् प्रान्तः १६ आयामात् विश्लेषणं चित्रं च, मूलसामग्रीयां निम्नलिखितपक्षाः समाविष्टाः सन्ति।
1. सूचीबद्धकम्पनीनां संख्या : झेजियांग प्रान्ते ए-शेयरसूचीकृतकम्पनीनां संख्या देशस्य 31 प्रान्तेषु नगरपालिकासु च द्वितीयस्थाने अस्ति, देशे ए-शेयर-कम्पनीनां कुलसंख्यायाः 13.18% भागः अस्ति, यत् अधिकम् अस्ति राष्ट्रिय सकलराष्ट्रीयउत्पादस्य झेजियांग-प्रान्तस्य सकलराष्ट्रीयउत्पादस्य अनुपातात् अपेक्षया । चतुर्णां समीपस्थप्रान्तानां तुलने झेजियाङ्गप्रान्ते सर्वाधिकं ए-शेयरसूचीकृताः कम्पनयः सन्ति ।
2. सूचीकरणस्य प्रक्रिया : झेजियांग-कम्पनीनां सूचीकरणे महत्त्वपूर्णं त्वरणं दृश्यते, तथा च सूचीकृतानां कम्पनीनां संख्यायां प्रत्येकं दशवर्षेषु महती वृद्धिः अभवत् पञ्जीकरणव्यवस्थायाः कार्यान्वयनानन्तरं २०२० तमे वर्षात् आरभ्य झेजियांग-नगरे सूचीकृतानां कम्पनीनां संख्या चतुर्वर्षेषु २५५ इत्येव वृद्धिः अभवत् तथा च पञ्चप्रान्तानां तुलने झेजियांग-नगरे द्रुततरं वृद्धि-दरः दर्शितः अस्ति
3. सूचीकृतकम्पनीनां क्षेत्रीयवितरणं : प्रान्तीयराजधानी हाङ्गझौ इति केन्द्रं यत्र सूचीकृतकम्पनीनां बहूनां समागमः भवति । काउण्टी/जिल्हेषु वितरणं दृष्ट्वा झेजियांग-नगरस्य ९० काउण्टी/जिल्हेषु ८० कम्पनीः सूचीकृताः सन्ति, येषां भागः ८८.८९% अस्ति एतेन प्रतिबिम्बितम् अस्ति यत् यद्यपि झेजियांग-प्रान्तस्य विभिन्नेषु क्षेत्रेषु शीर्षस्य एकाग्रता अद्यापि स्पष्टा अस्ति, तथापि समग्रः आर्थिकविकासः तुल्यकालिकरूपेण सन्तुलितः अस्ति ।
4. सूचीबद्धकम्पनीनां उद्योगविशेषताः उद्योगनिमित्तानि च : सूचनाप्रौद्योगिकी, उद्योगः, कच्चामालः, गैर-दैनिक उपभोक्तृवस्तूनि, चिकित्सासेवा च एतादृशाः उद्योगाः सन्ति येषु सूचीबद्धकम्पनयः केन्द्रीकृताः सन्ति। तृतीयक-उद्योगस्य विकासः प्रबलः अस्ति, तथा च सामरिक-उदयमान-उद्योगानाम् महत्त्वपूर्णाः लाभाः सन्ति तथापि सूचीकृतानां औद्योगिक-निर्माण-कम्पनीनां विशिष्टानि सशक्तयः दुर्बलताः च सन्ति, उद्योगस्य अग्रणी-कम्पनीनां अभावः च अस्ति