2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३ अक्टोबर, बीजिंग समय, २०६८।लीग आफ् लेजेण्ड्स्एस १४ ग्लोबल फाइनल इत्यस्य स्विस-परिक्रमस्य प्रथमे दौरे बीएलजी इत्यनेन एमडीके इत्यस्य पराजयः कृतः, एस१४ इत्यस्मिन् उत्तमः आरम्भः च अभवत् ।
प्रथमः क्रीडा
बीएलजी : ग्नार, वि, अह्री, कै'सा, रेइल
एमडीके : क्विसान्टी, बिच्छू, सिण्ड्रा, तोप, बैलशिरः
एमडीके इत्यनेन आरम्भे एव लेन् परिवर्तनं कृतम्, तथा च बीएलजी इत्यस्य चत्वारः तलस्य लेनराः प्रारम्भिकपदे गोपुरं कूर्दितवन्तः, एमडीके निउटौ इत्यस्य वधं च कृतवन्तः पश्चात् बीएलजी इत्यनेन गोपुरं कूर्दनं निरन्तरं कर्तुम् इच्छति स्म, परन्तु एमडीके क्वेसान्टी गोपुरेण द्वौ जनान् मारयितुं शल्यक्रियायाः उपयोगः कृतः ७ निमेषे पुनः ब्रूड् समूहः बीएलजी पराजितः, कीटसमूहस्य द्वितीयसमूहः बीएलजी पुनः पराजितः, एमडीके ५ कीटान् प्राप्तवान् । प्रारम्भिकपदे बीएलजी इत्यनेन अधः लेने गोपुरं पारं कृत्वा त्रुटिः कृता, यस्य परिणामेण वन्यक्षेत्रस्य उपरितनभागस्य हानिः अभवत्, एमडीके इत्यनेन सर्वान् ब्रूड्स् नियन्त्रिताः, परन्तु सौभाग्येन वेइ इत्यनेन द्वौ अजगरौ नियन्त्रितौ
क्रीडायाः १३ तमे मिनिट् मध्ये बीएलजी इत्यनेन एल्क् तथा नाइट् इत्यस्य डबल सी आउटपुट् तथा ऑपरेशन्स् पूर्णतया भारिताः, येन चत्वारः एमडीके क्रीडकाः मृताः । एमडीके इत्यनेन १६ निमेषे बिन् इत्यस्य ग्रहणार्थं चत्वारः जनाः चयनिताः अस्मिन् समये बीएलजी इत्यनेन प्रत्यक्षतया धक्कायितुं मध्यतः एकः अग्रणीः मुक्तः कृतः यद्यपि बीएलजी इत्यनेन महत् लाभः प्राप्तः तथा च बीएलजी इत्यनेन गोपुरस्य नियन्त्रणं कृतम् मध्यावधिः इति ।
क्रीडायाः १९ तमे मिनिट् मध्ये बीएलजी इत्यस्य मध्यक्षेत्रस्य खिलाडी एमडीके सिण्ड्रा इत्यस्य जङ्गले गृहीतवान्, बीएलजी इत्यनेन मार्गे एमडीके इत्यस्य बाह्यगोपुरं बुलडोजरेण पातितम् । २० निमेषेषु एमडीके क्वेसान्टी इत्यनेन नेत्रेभ्यः आविष्कृतः यत् बीएलजी इत्यनेन सः मारितः । एमडीके इत्यस्य स्थितिः समाप्तवती, बीएलजी इत्ययं निरन्तरं भग्नवती ।