समाचारं

"rave reviews" इत्यनेन सह द्वौ नूतनौ क्रीडौ ns - मध्ये आगच्छन्ति! महिला भवन्तं नूतनं क्रीडां "horse party" इति क्रीडितुं नेष्यति!

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जेल्दा राज्यस्य अश्रुपातस्य आख्यायिका"।

लिङ्क् तथा गैनोन्डोर्फ् इत्येतयोः अनुसरणं कृत्वा "प्रिन्सेस् ज़ेल्डा: टीयर्स् आफ् द किङ्ग्डम् वेर्" इत्यस्य फिग्मा मोवेबल मॉडल् अद्य आधिकारिकतया प्रारब्धम्, यस्य मूल्यं १२,८०० येन् अस्ति, अगस्त २०२५ तमे वर्षे च विमोचनस्य अपेक्षा अस्ति

ps


लिङ्क्, गनोन्डोर्फ् च इत्येतयोः तुलने, ययोः द्वयोः अपि अत्यन्तं समृद्धाः सहायकसमूहाः सन्ति, राजकुमार्याः केवलं द्वौ सहायकौ स्तः, टैब्लेट्, मास्टर तलवार आफ् डिके च, तदतिरिक्तं शिल्पहस्तयोः अतिरिक्तं व्यञ्जकमुखं च, यस्य किञ्चित् अभावः अस्ति
अपि च राजकुमार्याः कनिष्ठशरीरस्य गतिः प्रायः नास्ति, तस्याः पादौ एव किञ्चित् गतिं कर्तुं शक्नुवन्ति । तथापि लिङ्क् इत्यनेन सह क्रीडायाः प्रसिद्धं अन्तिमदृश्यं पुनः निर्मातुं शक्नुवन् अपि तस्य क्रयणस्य महत्त्वपूर्णं कारणम् अस्ति!






<अधिकं द्रष्टुं वामं वा दक्षिणं वा स्वाइप् कुर्वन्तु>

शिगेरु मियामोटो विना ज़ेल्डा

क्रीडायाः समाप्तेः अनन्तरं श्रेयस्करस्य अनुसारं "लेजेण्ड् आफ् जेल्डा" इति श्रृङ्खलायां प्रथमवारं शिगेरु मियामोटो इत्यस्य हस्ताक्षरं नास्ति ।
श्रृङ्खलायाः निर्माता इति नाम्ना शिगेरु मियामोटोः प्रत्येकस्य गतस्य "जेल्डा इत्यस्य किंवदन्तिः" इति क्रीडायाः श्रेयः समाविष्टः अस्ति ।
तदतिरिक्तं, एषः क्रीडा अपि श्रृङ्खलायां सर्वाधिकं नवीनविकासकानाम् एकः क्रीडा अस्ति, येषां सूचीयां ५३% विकासकाः पूर्वं कदापि "the legend of zelda" इत्यस्य विकासे भागं न गृहीतवन्तः ।

"प्रज्ञायाः पुनः प्रादुर्भावः" का अवतार ।

निन्टेन्डो ऑनलाइन सदस्यैः "द लेजेण्ड् आफ् ज़ेल्डा: रिएपियर्स् आफ् विजडम्" इत्यस्य सदस्य-अनन्य-अवतारस्य द्वितीय-तरङ्गः प्रारब्धः, यस्य मूल्यं १० प्लैटिनम-बिन्दुः, अवतार-पृष्ठभूमिः, फोटो-चतुष्कोणः च ५ प्लैटिनम-बिन्दुः मूल्यं च आसीत्


"देवस्य तराजू गैडेन्: प्रेत धुन्धस्य गुहा"।

एआरपीजी "द बैलेन्स आफ् गॉड्स्" इत्यस्य पार्श्वकथा यस्याः प्रशंसकाः समीक्षाः प्राप्ताः सन्ति, सा एनएस इत्यत्र अक्टोबर् १७ दिनाङ्के प्रक्षेपणं भविष्यति, सरलीकृतस्य पारम्परिकस्य च चीनीयस्य समर्थनं करिष्यति। पूर्वं steam संस्करणं dlc इति रूपेण विमोचितम्, परन्तु ns संस्करणं पृथक् क्रीडारूपेण विमोचितम् आसीत्, मुख्यक्रीडा "balance of gods" इति विना क्रीडितुं शक्यते ।
अयं क्रीडा "देवस्य संतुलनम्" इत्यस्य कथां अन्यदृष्ट्या कथयति, तथा च मूलकार्यस्य आधारेण विश्वस्य परिवेशानां चरित्रसम्बन्धानां च अधिकं विस्तारं कुर्वन् अस्ति



<अधिकं द्रष्टुं वामं वा दक्षिणं वा स्वाइप् कुर्वन्तु>

《काकदेश》 .

steam इत्यस्मात् rave reviews प्राप्तः एकः survival horror game इति क्रीडा ns इत्यत्र अक्टोबर् १६ दिनाङ्के प्रदर्शितः भविष्यति।
क्रीडा ps1 युगस्य 3d ग्राफिक्स् प्रभावं स्वीकरोति तथा च ps1 "resident evil" तथा "final fantasy" इत्येतयोः शैल्याः संयोजनं करोति खिलाडयः विचित्रे भयानकवातावरणे कथायाः सत्यतां अन्वेष्टुं आवश्यकाः सन्ति।

"सुपर मारियो पार्टी अभूतपूर्व एक्स्ट्रावागांजा" सीएम

विमोचनं निकटं भवति स्म, निन्टेन्डो अद्य ७ सीएम लघुचलच्चित्रं प्रदर्शितवान्, यत्र १ गेम स्क्रीन प्रदर्शनं ६ लाइव-एक्शन गेमप्ले लघुचलच्चित्रं च अस्ति । निन्टेन्डो आमन्त्रितः इमदा मिओ, ओकाजाकी साए, यामोटो युमा, मियायो रिया ४ तारकाः अस्मिन् सीएम-मध्ये भागं गृहीतवन्तः, प्रभावः च अतीव उत्तमः आसीत् ।
इदं कार्यं "सुपर मारियो पार्टी" इत्यस्य उत्तरकथा अस्ति, यत्र ११० तः अधिकाः लघुक्रीडाः सन्ति अयं क्रीडा अक्टोबर् १७ दिनाङ्के विमोच्यते, सरलीकृतं पारम्परिकं च चीनीयं समर्थयति, तथा च यत्किमपि हानिकूपनं समर्थयति ।

"हंसः अग्रणीः" ।

एकः बहुक्रीडकपक्षप्रतियोगिताक्रीडा, यः निःशुल्क + एप्-अन्तर्गत-क्रयणस्य रूपेण प्रारब्धः, अद्य एनएस-इत्यत्र आधिकारिकतया प्रारब्धः, यः पार-मञ्च-संयोजनानां समर्थनं करोति ।
प्रत्येकं क्रीडायां ४० पेङ्गुइनपर्यन्तं भागं ग्रहीतुं शक्नुवन्ति, परस्परं टकरावः, दौडं च कुर्वन्ति, प्रथमं अन्तिमरेखां प्राप्तुं लक्ष्यं कृत्वा ।

"स्मरतु: एकः व्यक्तित्वपरीक्षाक्रीडा"।

व्यक्तित्वपरीक्षणं मुख्यक्रीडारूपेण सह एकः स्वतन्त्रः क्रीडा अद्य आधिकारिकतया विमोचितः, आधिकारिकप्रक्षेपणप्रचारविडियो च विमोचितः ।
एषः क्रीडा एकः क्रीडा अस्ति यस्य अनुभवः पुनः पुनः कर्तुं शक्यते खिलाडयः स्वतन्त्रतया गन्तुं, वार्तालापं कर्तुं, अन्वेषणं कर्तुं, क्रीडायां लघुक्रीडां कर्तुं च शक्नुवन्ति प्रत्येकं क्रीडासत्रं प्रायः १ घण्टां यावत् भवति।

"रहस्यपूर्णाः पदानि" ।

एकः पाठसाहसिकक्रीडा यः १२ दिसम्बर् दिनाङ्के प्रदर्शितः भविष्यति, यस्य चीनीयसंस्करणं अद्यापि निर्धारितं नास्ति ।
इदं कार्यं "एरोबिक बॉक्सिंग" इत्यस्य प्रकाशकात् आगतं अस्ति तथा च "निरन्तरत्रयी" इति रूपेण रहस्यमयी साहसिककथां कथयितुं योजना अस्ति। (अस्य सोमाटोसेन्सरीक्रीडाभिः सह किमपि सम्बन्धः नास्ति, क्रीडकानां व्यक्तिगतरूपेण गमनस्य आवश्यकता नास्ति)

"तलवार कला ऑनलाइन: भग्न स्वप्न सीमा"।

अद्य आधिकारिकतया एषः क्रीडा विक्रयणार्थं स्थापितः अस्ति, आधिकारिकः प्रक्षेपणप्रचारात्मकः भिडियो च प्रकाशितः अस्ति । क्रीडा पार-मञ्च-क्रीडा समर्थयति, येन भवन्तः २० जनानां सह बृहत्-परिमाणस्य बहु-क्रीडक-अनलाईन-युद्धानां अनुभवं कर्तुं शक्नुवन्ति ।

"जलस्य प्रकाशस्य च पूर्णभूमिः" ।

पूर्णं नाम "is it wrong to seek encounter in the dungeon? the family story: fulland of water and light" इति २०२५ तमस्य वर्षस्य फरवरी-मासस्य २७ दिनाङ्के प्रदर्शितं भविष्यति ।अद्य द्वितीयः ट्रेलरः प्रदर्शितः
इदं कृतिं फुजिनो ओमोरीमहोदयस्य मूलप्रकाश उपन्यासस्य "is it wrong to seek encounter in a dungeon" इत्यस्मात् रूपान्तरितम् अस्ति । "समय-अन्तरिक्ष-माध्यमेन उदयमानाः प्रेम-स्मृतयः" इति विषयेण खिलाडयः फुजिनो ओमोरी-महोदयस्य मूलकथायाः आनन्दं लब्धुं शक्नुवन्ति ।


 प्रस्तुतीकरण ईमेल