आर्थिक दैनिकः : “द्वौ नवीनौ” समर्थननिधिषु सदुपयोगं कुर्वन्तु
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्तनं, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं च नूतन-विकास-प्रतिमानस्य निर्माणं त्वरितुं उच्च-गुणवत्ता-विकासं च प्रवर्तयितुं महत्त्वपूर्णः उपायः अस्ति नवीनतमवार्ता दर्शयति यत् "द्वौ नवीनौ" कार्यस्य समर्थनार्थं अतिदीर्घकालीनविशेषसरकारीबन्धननिधिः ३०० अरब युआन् पूर्णतया मुक्तः अस्ति। धनस्य सदुपयोगः कथं करणीयः नीतिप्रभावं च कथं उत्तमरीत्या प्राप्तुं शक्यते इति अग्रिमपदे "द्वौ नवीनौ" कार्यस्य उन्नयनस्य प्रमुखः बिन्दुः अभवत् ।
"द्वौ नवीनौ" कार्यस्य विविधानि उपायानि कार्यान्वितुं अस्माभिः संसाधनविनियोगे विपण्यस्य निर्णायकभूमिकायाः पूर्णं भूमिकां दातव्या तथा च विविधानि आपूर्तिः सेवाश्च प्रदातुं विपण्यस्य उपरि अवलम्बितव्यम् सर्वकारस्य भूमिकां कृत्वा राजकोषीय-कर-वित्तीय-आदि-नीति-समर्थनं वर्धयितुं विशेषतया अस्माभिः वित्तीय-निधि-प्रतिश्रुतिं सुदृढं कर्तव्यं, प्रोत्साहन-मार्गदर्शक-भूमिका च कर्तव्या |. अस्य कारणात् राज्येन “द्वयोः नूतनयोः” कार्ययोः समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषसरकारीबन्धननिधिषु प्रायः ३०० अरब युआन्-रूप्यकाणां समग्रव्यवस्था कृता अस्ति
धनस्य पूर्णविमोचनेन सह, बृहत्-परिमाणेन उपकरण-अद्यतन-समर्थनार्थं तीव्र-उपायाः उपभोक्तृवस्तूनाम् व्यापारः च पूर्णतया प्रारब्धाः, येन प्रभावीरूपेण निवेश-वृद्धिः उत्तेजितः अस्ति तथा च विमोचित-उपभोग-क्षमता अस्ति तथा च उपभोक्तृभ्यः स्पष्टं लाभस्य भावः अस्ति , यत् उद्यमानाम् अपि च जनानां लाभाय भवति इदानीं दीर्घकालं यावत् लाभप्रदम् अस्ति।
“द्वयोः नवीनपरियोजनायोः” बृहत् पूंजीनिवेशः भवति तथा च अनेके क्षेत्राणि सन्ति तेषु उपकरणानां अद्यतनीकरणे उद्योगः, पर्यावरणसंरचना, परिवहनं, रसदं, शिक्षा, सांस्कृतिकपर्यटनं, चिकित्सासेवा, ऊर्जा तथा विद्युत्, पुरातनलिफ्टाः इत्यादयः सन्ति तुल्यकालिकरूपेण जटिलः अस्ति । धनस्य प्रभावीरूपेण सदुपयोगं करणं, निधिप्रयोगस्य दक्षतायां सुधारः च अपेक्षितनीतिलक्ष्याणि यथार्थतया साकारं कर्तुं शक्यन्ते वा इति विषये सम्बद्धम् अस्ति।
पूंजीनिवेशस्य समयसापेक्षतायाः विषये अवश्यमेव बलं दातव्यम्। 300 अरब युआन धनं स्थानीयसरकारेभ्यः पूर्णतया वितरितम् अस्ति। नियमानाम् अनुसारं केन्द्रीय-स्थानीय-सम्बन्धं सुदृढं कर्तुं समग्र-९:१-सिद्धान्तानुसारं केन्द्रीय-स्थानीय-सरकारैः धनं साझां भवति । तदतिरिक्तं सेवाप्रक्रियायाः अनुकूलनार्थं, नीतिकार्यन्वयनस्य "अन्तिममाइल" सुचारुरूपेण, शीघ्रं आनन्दं प्राप्तुं नीतीनां प्रत्यक्षप्रवेशं प्रवर्धयितुं च बहुविधाः उपायाः कृताः सन्ति
धनस्य उपयोगस्य कठोररूपेण निरीक्षणं करणीयम्। राजकोषीयनिधिः "ताङ्ग भिक्षुमांस" भवितुम् न शक्नोति, तस्य उपयोगः "द्वयोः नूतनयोः" कार्ययोः समर्थनार्थं अवश्यं भवति । सर्वेषां स्थानीयतानां निधिनिरीक्षणं सुदृढं कर्तव्यं, धनस्य उपयोगं मानकीकृत्य, विशेषतया, तेषां धनस्य उपयोगाय "नकारात्मकसूची" आवश्यकतानां सख्यं अनुसरणं करणीयम्, तेषां उपयोगः बजटस्य सन्तुलनार्थं, पुनर्भुक्तिं कर्तुं न कर्तव्यः सरकारीऋणानि, अथवा निगमलेखानां बकाया, "त्रीणि गारण्टी" व्ययः इत्यादीनां सफाईं कृत्वा धनस्य उपयोगं निवारयितुं धनस्य जब्धं दुरुपयोगं च सुनिश्चितं भवति यत् निवेशदिशा नीतिगतानाम् आवश्यकतानां अनुपालनं करोति।
नीतिसमन्वयं विभागीयसहकार्यं च सुदृढं कुर्वन्तु। उपकरणानां अद्यतनीकरणे उद्यमानाम् धनस्य महती माङ्गलिका भवति वित्तीयसमर्थनस्य अतिरिक्तं वित्तीयऋणः अपि एकः महत्त्वपूर्णः वित्तपोषणमार्गः अस्ति यत् उपकरणानां अद्यतनीकरणे उद्यमानाम्, विशेषतः लघुमध्यम-आकारस्य उद्यमानाम् कृते अधिकसुविधां प्रदातुं समर्थनं वर्धयितुं च आवश्यकम् अस्ति वित्तपोषणम् । चीनस्य जनबैङ्केन प्रासंगिकविभागैः सह मिलित्वा प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च कृते पुनः ऋणदानस्य निर्माणं कृतम्, तथा च उपकरणनवीकरणस्य प्रौद्योगिकीपरिवर्तनस्य च समर्थनार्थं वित्तीयसंस्थानां मार्गदर्शनं कृतम् अस्ति तस्मिन् एव काले केन्द्रसर्वकारेण उपकरणनवीकरणऋणानां कृते २० अरब युआन् व्याजछूटनिधिः आवंटितः अस्ति । नीतीनां श्रृङ्खलायाः आरम्भः उपकरणानां उन्नयनार्थं उद्यमानाम् उत्साहं वर्धयितुं साहाय्यं करिष्यति।
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठक्यां नीतिपरिपाटनानां प्रासंगिकतां प्रभावशीलतां च अधिकं सुधारयितुम् विद्यमाननीतयः प्रभावीरूपेण कार्यान्विताः भवेयुः, वृद्धिशीलनीतीः च प्रारब्धाः इति आवश्यकता आसीत् वर्तमान समये, "द्वौ नवीनौ" नीतयः अतिदीर्घकालीनविशेषकोषबन्धनादिनिधिना च इत्यादीनां विविधनीतीनां अतिरिक्तसमर्थनस्य पूर्णतया उपयोगं कृत्वा, नीतिलाभांशेभ्यः पूर्णं क्रीडां दत्त्वा अधिकप्रभावितेण स्य निरन्तरपुनर्प्राप्तिं प्रवर्धयिष्यति अर्थव्यवस्था इति ।
स्रोतः आर्थिक दैनिकग्राहकः