समाचारं

तृतीयवैश्विक-डिजिटल-व्यापार-प्रदर्शने फलदायी परिणामः प्राप्तः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २५ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं "विश्वं संयोजयति डिजिटलव्यापारः" इति विषये तृतीयः वैश्विकः डिजिटलव्यापारप्रदर्शनः (अतः परं "डिजिटलव्यापारप्रदर्शनी" इति उच्यते) झेजियांग-नगरस्य हाङ्गझौ-नगरे आयोजितः अस्मिन् डिजिटलव्यापारमेले ३२ देशेभ्यः क्षेत्रेभ्यः च १५०० तः अधिकाः कम्पनयः प्रदर्शने भागं ग्रहीतुं आकर्षिताः, ३०,००० तः अधिकाः व्यावसायिकक्रेतारः च भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः
अस्मिन् वर्षे डिजिटलव्यापारसम्मेलनस्य अन्तः बहिश्च ११३ हस्ताक्षरितानि परियोजनानि आसन् । संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रं हाङ्गझौ-नवाचारकेन्द्रं, चीन-कजाकिस्तान-स्मार्ट-बन्दरं, मध्य-एशिया-नवाचार-केन्द्रं, “बेल्ट् एण्ड् रोड्” चीन-आफ्रिका-सहकार-औद्योगिक-उद्यानं, चीन-यूनिकॉम-आँकडा-गुप्तचर-कम्पनी च इत्यादीनां प्रतिनिधिपरियोजनानां हस्ताक्षरं कृत्वा कार्यान्वितम् .
अस्मिन् डिजिटलव्यापारमेले १ व्यापकप्रदर्शनक्षेत्रं ८ विशेषतायुक्तानि डिजिटल उद्योगप्रदर्शनक्षेत्राणि च स्थापितानि भविष्यन्ति, येषु उद्योगस्य हॉटस्पॉट्-विकासप्रवृत्तिषु अधिकं ध्यानं भविष्यति अस्मिन् अङ्कीयव्यापारमेलायां प्रथमवारं ४४६ नूतनानां उत्पादानाम्, नूतनानां प्रौद्योगिकीनां च अनावरणं कृतम्, तस्य संख्या च पूर्वस्मात् दूरम् अतिक्रान्तवती । चीनदेशे अन्तर्राष्ट्रीयमुद्राकोषस्य मुख्यप्रतिनिधिः स्टीवेन् बार्नेट् इत्यस्य मतं यत् डिजिटलव्यापारमेले देशेभ्यः डिजिटल अर्थव्यवस्थायाः क्षेत्रे आदानप्रदानं सहकार्यं च प्रवर्धयितुं मञ्चः स्थापितः।
वैश्विकक्षेत्रे प्रमुखकम्पनयः, अभिनवमाडलाः, अनुप्रयोगपरिदृश्यानि च प्रदर्शयितुं चीनमण्डपः, अन्तर्राष्ट्रीयसङ्गठनानि, अतिथिदेशः, सम्मानप्रान्तः, हाङ्गकाङ्गः मकाओक्षेत्रः, झेजियांगमण्डपः इत्यादिभिः प्रदर्शनक्षेत्रैः सह व्यापकप्रदर्शनक्षेत्रं स्थापितं भवति डिजिटल व्यापार। चीनमण्डपः अङ्कीय-अर्थव्यवस्थायाः, अङ्कीयव्यापारस्य च विकासे चीनस्य उपलब्धीनां प्रदर्शने केन्द्रितः अस्ति । अष्टविशिष्टानि डिजिटल-उद्योग-प्रदर्शनक्षेत्राणि, यत्र आँकडा-वित्तं, रेशम-मार्गस्य ई-वाणिज्यम्, कृत्रिम-बुद्धिः, स्मार्ट-नगराणि च सन्ति, ते नूतनानां डिजिटल-प्रौद्योगिकीनां अन्तर्गतं व्यापारस्य भविष्यस्य प्रवृत्तीनां दिशानां च प्रदर्शने केन्द्रीभवन्ति
आधुनिकीकरणं च संयुक्तरूपेण प्रवर्धयितुं चीन-आफ्रिका-देशयोः कृते दश-प्रमुख-साझेदारी-कार्याणि कार्यान्वितुं तथा च "डिजिटल-अर्थव्यवस्थायाः हरित-विकासस्य च कृते अन्तर्राष्ट्रीय-आर्थिक-व्यापार-सहकार्य-रूपरेखा-परिकल्पना" इति कार्यान्वितुं, अस्मिन् डिजिटल-व्यापार-मेले "डिजिटल-व्यापार-आफ्रिका-दिवसः" "ग्लोबल-स्मार्ट्" च आयोजिताः भविष्यन्ति सिटी सम्मेलन·हांगझौ" प्रथमवारं, उन्नयनं कृत्वा "सडक ई-वाणिज्यदिवसः" निर्मितवान्, चीनदेशे निवेशः, आँकडातत्त्वप्रबन्धनम्, डिजिटलमुक्तव्यापारक्षेत्रं, डिजिटलव्यापारकानूनस्य शासनं, काउण्टी नवीन उपभोगः इत्यादयः सहिताः ३२ प्रमुखक्रियाकलापाः। , तथा १६१ प्रदर्शनीक्षेत्रसहायकक्रियाकलापाः आयोजिताः ।
रेशममार्गस्य ई-वाणिज्यप्रदर्शनक्षेत्रे ई-वाणिज्य-मञ्चाः, सीमापार-रसदः, मोबाईल-भुगतानं, क्लाउड्-सेवाः च समाविष्टाः सम्पूर्णस्य ई-वाणिज्य-उद्योग-शृङ्खलायाः अभिनव-प्रतिमानाः प्रदर्शिताः सन्ति “सीमापारं ई-वाणिज्यं युगाण्डादेशस्य कॉफी, चाय, हस्तशिल्पं च चीनीयविपण्ये प्रवेशं कर्तुं शक्नोति, येन अस्माकं कृते अधिकानि रोजगारस्य अवसराः, विकासस्य स्थानं च सृज्यन्ते” इति चीनदेशे युगाण्डायाः राजदूतः ओलिवर वोनेका इत्यनेन उक्तं यत् सः चीनदेशेन सह आफ्रिकादेशस्य प्रचारार्थं कार्यं कर्तुं आशास्ति -चीनसहकारः डिजिटलव्यापारः प्रफुल्लितः अस्ति।
अस्मिन् अङ्कीयव्यापारसम्मेलने एकस्य पश्चात् अन्यस्य बहुसंख्याकाः आधिकारिकाः प्रतिवेदनाः प्रकाशिताः, येषु अङ्कीयव्यापारस्य जीवनशक्तिः व्यापकसंभावना च सर्वतोमुखेन बहुकोणेन च प्रदर्शिता डिजिटलव्यापारमेला आयोजकसमित्या अन्तर्राष्ट्रीयव्यापारकेन्द्रेण च संयुक्तरूपेण संकलितेन "वैश्विक-डिजिटल-व्यापार-विकास-रिपोर्ट् २०२४" इत्यनेन प्रथमवारं अन्तर्राष्ट्रीय-सङ्गठनानां सहभागितायाः कुल-अनुमानित-वैश्विक-डिजिटल-व्यापारस्य घोषणा कृता - मुक्तनवाचारः सहकार्यस्य कृते नूतनं उच्चभूमिं निर्माति" इत्यस्य मतं यत् वैश्विक-डिजिटल-परिवर्तनस्य सन्दर्भे ई-वाणिज्यस्य विकासः सर्वेषां पक्षानां साधारणा आकांक्षा अस्ति, अधिकाधिकाः देशाः च "ई-वाणिज्यं कर्तुं" इति सहमताः आरब्धाः सन्ति , चीनदेशं पश्यन्तु।" .
२०१५ तमे वर्षे यदा हाङ्गझौ-नगरं देशस्य प्रथमः व्यापकः सीमापार-ई-वाणिज्य-पायलट्-क्षेत्रः इति अनुमोदितः अभवत्, तदा आरभ्य सीमापार-ई-वाणिज्य-विक्रेतृणां संख्या १०० तः न्यूनातः ६३,००० यावत् वर्धिता अस्ति हाङ्गझौ-नगरस्य प्रमुखाः सीमापारं भुक्तिकम्पनयः देशस्य कुलस्य प्रायः ४०% भागं धारयन्ति । २०२३ तमे वर्षे हाङ्गझौ-नगरस्य डिजिटलव्यापारस्य परिमाणं प्रायः ३१९ अरब युआन् भविष्यति । हाङ्गझौ नगरपालिकाजनसर्वकारस्य उपमहासचिवः शेन् कैबो इत्यनेन उक्तं यत् हाङ्गझौ डिजिटलव्यापारे डिजिटल अर्थव्यवस्थायां च प्रथमगतिलाभानां उपरि अवलम्बते, डिजिटलव्यापारस्य मानकनिर्माणे गहनतया भागं गृह्णीयात्, विश्वस्तरीयं डिजिटलव्यापारवातावरणं निर्मास्यति, तथा डिजिटलव्यापारस्य संस्थागत उद्घाटनं सक्रियरूपेण प्रवर्धयन्ति।
"जनदैनिक" (पृष्ठ ०३, अक्टोबर ०३, २०२४)
स्रोतः- जनदैनिकः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया