2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
○अवकाशस्य द्वितीयदिने समाजे क्षेत्रेषु गच्छन्तीनां जनानां संख्या २८ कोटिभ्यः अधिका अभवत्
○"अवैध-अन्तर्जाल-वार्ता-सूचना-सेवानां स्पष्टता, सुधारः च" इति विशेष-कार्याणि प्रारब्धम्
○घरेलुमार्गेषु ईंधनस्य अतिरिक्तशुल्कं ५ अक्टोबर् तः आरभ्य न्यूनीकृतं भविष्यति
○लेबनानदेशः कथयति यत् लेबनानदेशे इजरायलस्य आक्रमणेषु द्विसहस्राधिकाः जनाः मृताः
कृषिग्रामीणकार्याणां मन्त्रालयस्य नवीनतमेन कृषिप्रेषणेन ज्ञायते यत् राष्ट्रियशरदधान्यस्य फलानां कटनी ३०% अधिका अभवत्।
राष्ट्रदिवसस्य अवकाशस्य द्वितीयदिने समाजे पारक्षेत्रीयकर्मचारिणां आन्दोलनस्य संख्या २८ कोटिभ्यः अधिका अभवत्, येषु १८.२३८ मिलियनं रेलमार्गयात्रिकाः आसन्
अधुना चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनेन "अवैध-अन्तर्जाल-वार्ता-सूचना-सेवानां सफाई, सुधारणं च" इति त्रिमासात्मकं विशेष-अभियानं नियोजितम्, यत् मिथ्या-वार्ता-सूचनायाः संकलनं वितरणं च सहितं पञ्चप्रकारस्य प्रमुखसमस्यानां निवारणं कर्तुं केन्द्रीक्रियते
अधुना एव लोकसुरक्षामन्त्रालयेन "स्केलपर्"-जनानाम् अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनार्थं एकवर्षीयं विशेष-अभियानं प्रारब्धम् अस्ति तथा च अवैध-आपराधिक-समूहानां समूहस्य घोरदण्डः दत्तः यः टिकटं चोराय ऑनलाइन-"प्लग्-इन्"-सॉफ्टवेयरस्य उपयोगं करोति .
तृतीये दिने २०:२० वादनपर्यन्तं २०२४ तमे वर्षे राष्ट्रियदिवसस्य कालखण्डे कुलबक्स् आफिस (विक्रयपूर्वं सहितम्) १.२ अरब युआन् अतिक्रान्तम् । तेषु "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धस्य" एकदिवसीयं बक्स् आफिसं 10 कोटि युआन् अधिकं त्रयः दिवसाः यावत् क्रमशः अस्ति ।
बाजारविनियमनार्थं राज्यप्रशासनेन तथा च राष्ट्रियदत्तांशप्रशासनेन हालमेव सूझौ-हाङ्गझौ-सहितेषु अष्टसु नगरेषु ऋणदत्तांशस्य प्रथमः पायलट्-विकासः उपयोगः च कृतः, येन व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु शीघ्रं भुक्ति-उन्नयनं कर्तुं सहायतार्थं केषाञ्चन भुगतान-संस्थानां कृते सार्वजनिक-आँकडानां उद्घाटनं कृतम् अस्ति आन्तरिकविदेशीय उपभोक्तृभुगतानस्य सुविधायै संहिताः .
सेप्टेम्बरमासस्य अन्ते अस्मिन् वर्षे राष्ट्रिय-एक्सप्रेस्-वितरण-व्यापार-आयः १ खरब-युआन्-अधिकः अभवत्, यत् गतवर्षस्य अपेक्षया सार्धमासात् प्रायः अग्रे अस्ति
अद्यैव अस्माकं देशस्य वैज्ञानिकसंशोधनदलेन किङ्ग्हाई-तिब्बतपठारे अतिचालकस्वागतस्य आधारेण उच्चपरिभाषा-वीडियो-संकेतानां किलोमीटर्-स्तरीय-टेराहर्ट्ज-वायरलेस्-सञ्चारस्य सफलतापूर्वकं साक्षात्कारः कृतः दीर्घदूरस्य वायरलेससञ्चारप्रणाल्यां सफलतया प्रयुक्तम् अस्ति।
बीजिंग-आवास-भविष्य-निधि-प्रबन्धन-केन्द्रेण तृतीय-दिनाङ्के सूचना दत्ता यत् बीजिंग-आधारित-परिवारानाम् कृते द्वौ वा अधिकौ बालकौ गृहं क्रेतुं, आवास-भविष्य-निधि-ऋण-सीमा ४,००,००० युआन्-पर्यन्तं वर्धते, यत्र अधिकतम-ऋण-सीमा १६ लक्ष-युआन्-रूप्यकाणि भविष्यति
तृतीये दिनाङ्के विश्वटेबलटेनिसव्यावसायिकलीगस्य (wtt) चीनग्राण्डस्लैम् मिश्रितयुगलस्य सेमीफाइनल्-क्रीडायां चीनीयसंयोजनं लिन् शिडोङ्ग/कुइ म्यान् सफलतया अन्तिमपर्यन्तं गतः एतावता राष्ट्रिय टेबलटेनिसदलेन मिश्रितयुगलविजेतृत्वं, उपविजेता च समयात् पूर्वमेव प्राप्तम् ।
तृतीये दिने ताइवानदेशस्य पिंगतुङ्गनगरस्य डोङ्गाङ्गनगरस्य अन्ताई-अस्पताले अग्निः प्रज्वलितः यस्मिन् नव जनाः मृताः राज्यपरिषदः ताइवानकार्यालयेन पीडितानां घातितानां च परिवारेभ्यः हार्दिकं शोकं प्रकटितम्।
अस्मिन् वर्षे १८ क्रमाङ्कस्य "सन्तोर्"-आन्ध्रप्रदेशस्य केन्द्रं ताइवानदेशस्य काओहसिउङ्ग्-नगरस्य लिन्युआन्-मण्डलस्य तटे अवतरत् तस्मिन् दिने १७:०० वादनपर्यन्तं काओहसिउङ्ग-नगरस्य एकलक्षाधिकगृहेषु विद्युत्-विच्छेदः जातः आसीत् द्विलक्षाधिकगृहेषु जलप्रदायः ।
तृतीये स्थानीयसमये इजरायलरक्षासेनाभिः एकं वक्तव्यं प्रकाशितं यत् गतदिने इजरायलवायुसेना दक्षिणलेबनानदेशे स्थलकार्यक्रमेषु प्रायः ६० लेबनानदेशस्य हिजबुलसदस्यान् मारितवती, २०० तः अधिकलक्ष्याणि च आक्रमणं कृतवती। तस्मिन् एव दिने लेबनानदेशे इजरायल्-देशस्य आक्रमणेषु द्विसहस्राधिकाः जनाः मृताः, १०,००० तः अधिकाः जनाः च घातिताः इति उक्तवान् ।
अनेकाः विमानसेवाः ५ अक्टोबर् (टिकटनिर्गमनतिथिः) आरभ्य आन्तरिकमार्गेषु ईंधनस्य अतिरिक्तशुल्कं न्यूनीकर्तुं सूचनाः जारीकृतवन्तः ।
अद्यतनमौसमपूर्वसूचनानुसारं डुकुराजमार्गस्य अधिकांशेषु पर्वतीयक्षेत्रेषु तापमानं ० डिग्री सेल्सियसतः न्यूनं जातम् अस्ति यत् १० अक्टोबर् दिनाङ्के २०:०० वादनात् आरभ्य जी२१७ डुकुराजमार्गः शिशिरे बन्दः भविष्यति, वाहनयानयानयानस्य च निषेधः भविष्यति .
केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् तृतीये दिने २०:०० वादनतः चतुर्थे दिने २०:०० वादनपर्यन्तं दक्षिणपूर्वतिब्बतस्य, ईशान्यस्य फुजियान्, ताइवानद्वीपस्य इत्यादिषु स्थानेषु अधिकवृष्टिः भविष्यति ताइवानद्वीपस्य पूर्वीयदक्षिणभागेषु वर्षा भवति, स्थानीयेषु प्रचण्डवृष्टिः च अत्यन्तं प्रचण्डवृष्टिः भविष्यति ।
सीसीटीवीनूतनम्गंधपंच नोट्सराष्ट्रदिवसस्य विशेषः "this is china" अद्य भवन्तं तस्य परिचयं करिष्यति"चीनी सेतु" .。
अद्यतनस्य चीनदेशस्य जनानां प्राकृतिकं खड्गं लङ्घयितुं क्षमता अस्ति । १० लक्षाधिकाः आधुनिकसेतुः दक्षिणपूर्वं, वायव्यं, १४ अर्बं जनान्, कालः श्वः च सम्बध्दयन्ति ।
वर्षसहस्राणि हरितानि, पर्वताः, नद्यः च असीमाः। "ओन्ली ग्रीन" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितं भवति, यत् "ए हजार माइल्स् आफ् रिवर्स एण्ड् माउण्टेन्स्" इत्यस्य पृष्ठतः पौराणिककथां पुनः कथयति: गीतवंशस्य एकः युवकः क्षिमेङ्गः सम्पूर्णं जीवनं ग्रन्थान् चित्रयन्, रेशम-बुनकरः, कलम-निर्माता च व्यतीतवान् , पाषाणपिष्टकः, मसिनिर्माता, मुद्रानिर्माता च जनाः सह अनेकाः शिल्पिनः स्वबुद्धिं दर्शयित्वा युगपर्यन्तं प्रचलितस्य एतस्य कृतिस्य निर्माणं कृतवन्तः
राष्ट्रदिवसस्य अवकाशे क्रीडित्वा भवन्तः अपि चलचित्रे गीतवंशस्य लालित्यं अनुभवितुं, अद्भुतस्य चीनीयसौन्दर्यस्य प्रशंसा कर्तुं च नाट्यगृहं गन्तुं शक्नुवन्ति।
सीसीटीवी न्यूज इत्यनेन देशस्य संग्रहालयैः सह मिलित्वा सांस्कृतिकविरासतां लोकप्रियीकरणस्य उत्पादस्य "सांस्कृतिकसङ्ग्रहालयपञ्चाङ्गः" प्रारम्भः कृतः, यत् प्रतिदिनं सांस्कृतिकावशेषस्य विषये ज्ञातुं साहाय्यं करिष्यति।
अस्य २००० वर्षीयस्य हरितकाचयुक्तस्य कुम्भकारस्य स्थितस्य श्वापदस्य कर्णाः, विस्तृताः नेत्राः, दृढाः, दृढाः च अङ्गाः सन्ति । अस्य स्निग्धाः "केशाः" न्यूनतापमानस्य ग्लेज् इत्यस्मात् निर्मिताः भवन्ति यत् कुम्भकारनिर्मातारः अग्निप्रहारात् पूर्वं क्वार्ट्ज्, मृत्तिका इत्यादीनां कच्चामालानाम् उपयोगेन पात्रस्य उपरि प्रयोजयन्ति ताम्र-आक्साइड् । , "फैशन-निर्माता" इति कृत्वा ।
विवरणं द्रष्टुं चित्रे qr कोडं चिनुत↓
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।