समाचारं

बडालिंग् नगरस्य व्यापकप्रशासनिककानूनप्रवर्तनदलस्य अतिथिनिर्देशितस्य भ्रमणमार्गदर्शकस्य कप्तानः

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : बडालिंग् नगरव्यापकप्रशासनिककानूनप्रवर्तनदलः बीजिंगनगरस्य सर्वाधिकं “लघु”नगरप्रबन्धनदलेषु अन्यतमः अस्ति
शहरी प्रबन्धन दल के नेता अतिथि भ्रमण मार्गदर्शक
राष्ट्रदिवसस्य अवकाशस्य समये यांकिङ्ग्-मण्डलस्य बडालिंग्-नगरस्य व्यापक-प्रशासनिक-कानून-प्रवर्तन-दलस्य कार्यकारी-उपकप्तानः युआन् क्षियाङ्ग् (मध्यः) तस्य सङ्गणकस्य सहचराः च बडालिंग्-महाप्राचीरे कर्तव्यं कुर्वन्तः आसन् अस्माकं संवाददाता पान झीवाङ्गस्य छायाचित्रम्
राष्ट्रदिवसस्य अवकाशः बडालिंग्-महाप्राचीरं द्रष्टुं उत्तमः समयः अस्ति । शरदस्य वायुः कुरकुरा भवति, पर्वताः, नद्यः च सुरम्याः सन्ति, परन्तु व्यस्तनगरप्रबन्धनस्य, कानूनप्रवर्तनदलस्य सदस्यानां च सुन्दरदृश्यानां प्रशंसा कर्तुं समयः नास्ति
"नगरीयप्रबन्धननीलवर्णीय" वर्णाधारितः युआन् क्षियाङ्गः त्वरितरूपेण स्वस्य दलस्य सदस्यैः सह बडालिंग् दर्शनीयक्षेत्रस्य पदयात्रीमार्गं प्रति शीघ्रं गतः
बीजिंग-नगरस्य यान्किङ्ग्-मण्डलस्य बडालिंग्-नगरस्य व्यापक-प्रशासनिक-कानून-प्रवर्तन-दलस्य चतुर्णां कर्मचारीः सन्ति, येन बीजिंग-नगरस्य सर्वाधिकं "लघु"-नगरीय-प्रबन्धन-दलेषु अन्यतमं भवति जनाः यत् न अपेक्षितवन्तः तत् आसीत् यत् अस्मिन् दलस्य प्रमुखभूमिका १९९० तमे दशके जन्म प्राप्य बालिका आसीत् । १९९३ तमे वर्षे जन्म प्राप्य युआन् क्षियाङ्गः सीधा वदति, ललिततया च गच्छति यद्यपि सः युवा अस्ति तथापि सः पूर्वमेव दलस्य कार्यकारी उपकप्तानः अस्ति ।
बडालिंग्-नगरं गन्तुं नगरं प्रति पदयात्रा "शास्त्रीयमार्गः" अस्ति । अयं मार्गः मनोरमपदयात्रीमार्गेण, "नॉर्थ् गेट् लॉक् एण्ड् की" इति गोपुरेण, "लव चाइना, बिल्ड् द ग्रेट् वॉल" इति स्मारकेन च गच्छति । एषः एव कानूनप्रवर्तनमार्गः अपि युआन् क्षियाङ्गः अधिकतया गच्छति । राष्ट्रदिवसस्य अवकाशकाले पर्यटकानाम् अनन्तधारा भवति । "प्रकाशपेटी अधिकं नेत्रयोः आकर्षकं भवति, परन्तु मार्गयातायातस्य प्रभावः भविष्यति। एतादृशेन विशालेन यात्रिकाणां प्रवाहेन जनान् त्रुटिं कर्तुं तुच्छः विषयः नास्ति, किम्?" front of the door" इति मार्गव्यापारव्यापारं परीक्ष्य, गच्छन् च आसीत् । पर्यटकानां विविधप्रश्नानां उत्तरं ददाति। अवकाशः अर्धमार्गे अपि न गतः, युआन् क्षियाङ्गस्य स्वरः पूर्वमेव किञ्चित् कर्कशः अस्ति ।
"त्वं यावत् महाप्राचीरं न प्राप्स्यसि तावत् त्वं सच्चा पुरुषः नासि!"
"दक्षिणगोपुरं समीपस्थं भवति, तुल्यकालिकरूपेण अल्पाः जनाः सन्ति, अतः वृद्धानां बालकानां च भ्रमणार्थं नेतुम् उपयुक्तम् अस्ति; उत्तरगोपुरं दूरं भवति, परन्तु दृश्यं उत्तमम् अस्ति, चित्रग्रहणाय च श्रेयस्करम् अस्ति। किं भवन्तः पश्यन्ति for the hero monument? over there..." बडालिंग् ग्रेट् वॉल इत्यत्र नगरीयप्रबन्धनदलस्य सदस्याः प्रायः अतिथिः "पर्यटनमार्गदर्शकः" भवितुम् इच्छन्ति । वर्षाणां सञ्चयेन केवलं कतिपयैः शब्दैः च युआन् क्षियाङ्ग पर्यटकानाम् अनुकूलं भ्रमणमार्गं शीघ्रं ज्ञातुं साहाय्यं कर्तुं शक्नोति, विशेषतः प्रसिद्धं नायकानां स्मारकं, यत् युआन् क्षियाङ्गः असंख्यवारं दर्शितवान् अस्ति
ते महाप्राचीरे आरुह्य एव एकः विदेशीयः पर्यटकः प्रत्यक्षतया नगरप्रबन्धनदलस्य सदस्यान् प्रति अगच्छत् इति निष्पन्नम् यत् सा युआन् क्षियाङ्ग् इत्यनेन सह फोटोग्राफं ग्रहीतुं साहाय्यं कर्तुम् इच्छति स्म। अयं विदेशीयः पर्यटकः जिम्बाब्वेदेशस्य अस्ति, तस्य प्रथमवारं महाप्राचीरं गतः अस्ति ।
दूरतः मित्रम् आगच्छति। १४४ घण्टानां पारगमन-वीजा-रहित-नीतेः कार्यान्वयनात् आरभ्य अधिकाधिकाः विदेशीयाः पर्यटकाः “चेक-इन” कर्तुं बडालिंग्-महाप्राचीरं प्रति आगताः सन्ति । विदेशीयपर्यटकानाम् साहाय्यस्य अनुरोधानाम् शीघ्रं समाधानार्थं, महाप्राचीरस्य कथां च उत्तमरीत्या कथयितुं नगरप्रबन्धनदलस्य सदस्याः स्वस्य भाषितायाः आङ्ग्लभाषायाः अभ्यासार्थं बहु परिश्रमं कृतवन्तः
"अस्माकं दलस्य कर्तव्यं दर्शनीयस्थलानां पर्यटकानां च सेवां कर्तुं वर्तते।" . अतः तेषां कार्यं अन्तःकरणेन सावधानीपूर्वकं च कर्तव्यं, दृश्यस्थानस्य उत्तमं पक्षं दर्शयितव्यं, महाप्राचीरं प्रति यात्रायां "नायकानां" रक्षणं च करणीयम्, येन ते आनन्देन सन्तुष्ट्या च पुनः आगन्तुं शक्नुवन्ति।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य कालखण्डे नगरीयनगरप्रबन्धनकानूनप्रवर्तनब्यूरो इत्यनेन सम्पूर्णे नगरे नगरप्रबन्धनविभागाः कानूनप्रवर्तनविभागाः च नियोजिताः येन मूलक्षेत्राणि, दर्शनीयस्थानानि, व्यापारजिल्हानि, परिवहनकेन्द्राणि अन्यस्थानानि च सुनिश्चित्य ध्यानं दत्तं येन नगरे उत्तमपर्यावरणव्यवस्था सुनिश्चिता भवति अवकाशकाले राजधानी। बडालिङ्ग्-महाप्राचीरे युआन् क्षियाङ्ग्-सहकारिभिः सह मौनेन अस्य दृश्यस्थलस्य पर्यावरण-क्रमस्य रक्षणं कृतम् ।
"यदा सर्वेषां साहाय्यस्य आवश्यकता भवति तदा तेषां प्रथमा प्रतिक्रिया वर्दीधारी कञ्चित् अन्वेष्टुं भवति" इति युआन् क्षियाङ्गः अवदत् यत् एषः विश्वासः निराशः कर्तुं न शक्यते।
प्रतिवेदन/प्रतिक्रिया