समाचारं

आला पर्यटननगराणि येषां परिचयः अवश्यं करणीयः: आला पर्यटनस्थलानां सौन्दर्यस्य अनुभवं कर्तुं गुइलिन् लिङ्गचुआन् नानी-स्तरीयमार्गदर्शिकायाः ​​यात्रां करोति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. प्रथमदृष्ट्या प्रेम्णा पतनं लिङ्गचुआनस्य सौन्दर्यम्

गुइलिन्-नगरस्य लिङ्गचुआन्-नगरे गच्छन् अयं आलापः पर्यटनस्थलः उज्ज्वल-मोती इव अस्ति, यः यात्रिकाणां सौन्दर्यस्य आविष्कारस्य प्रतीक्षां करोति । अत्र अद्वितीयाः प्राकृतिकाः दृश्याः, समृद्धः इतिहासः संस्कृतिः च, उष्णाः, आतिथ्यप्रियाः जनाः च सन्ति ।

लिङ्गचुआन्-नगरस्य प्राकृतिकदृश्यानि मादकानि सन्ति । नील-इष्टकाभिः कृष्णैः टाइलैः च, कार्निस्-अश्व-शिरः-भित्तिभिः, लघु-सेतुभिः, प्रवाहितजलेन च सह डोङ्गली-प्राचीन-ग्रामः शान्त-मसि-चित्रम् इव दृश्यते "अमूर्तसांस्कृतिकविरासतां ग्रामः" इति नाम्ना प्रसिद्धः अस्ति, अनेके पारम्परिकाः पुरातनवस्तूनि, लोकशिल्पानि च अत्र सन्ति । चाओटियन नदी सम्पूर्णे प्राचीनग्रामे प्रवहति, २०० तः अधिकानि प्राचीनभवनानि च जनान् कालान्तरं गतवन्तः इव अनुभूयन्ते । प्राचीनग्रामे b&b प्राचीननिवासस्थानात् नवीनीकरणं कृतम् आसीत् खिडक्याः बहिः पर्वताः दृश्यैः परिपूर्णाः सन्ति, यत् विशेषतया कलात्मकम् अस्ति ।

लिङ्गचुआन्-नगरे अपि अनेके आलाप-चेक-इन्-स्थानानि सन्ति, यथा डोङ्गली-प्राचीनग्रामः, फेङ्गलिन्-ग्रामः इत्यादयः । डोङ्गली-प्राचीनग्रामः नील-इष्टकानां, हरित-टाइल्-इत्यस्य च वास्तुकलाशैलीं धारयति, हुइझोउ-गन्झौ-वास्तुकलाभिः सह च बहु साम्यं वर्तते । ग्रामे "嫐" "嬲" इति शब्दाः जनान् जिज्ञासुं कुर्वन्ति । फेङ्गलिन्झाई यात्रा-उत्साहिनां कृते उत्तमं स्थानम् अस्ति, यत्र सुन्दरं प्राकृतिकं वातावरणं, सुन्दराः पर्वताः, नद्यः च सन्ति ।

लिङ्गचुआन्-नगरे गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं वर्तते । जियाङ्गटौझौ प्राचीननिवासस्य दीर्घः इतिहासः अद्वितीयः वास्तुकला च अस्ति । दावेई प्राचीननगरं गुआङ्ग्क्सी-नगरस्य चतुर्णां प्राचीननगरेषु अन्यतमम् अस्ति अस्य निर्माणं उत्तरगीतवंशस्य आरम्भे अभवत्, अस्य इतिहासः सहस्रवर्षेभ्यः अस्ति । प्रायः २.५ किलोमीटर् दीर्घः नीलशिलामार्गः प्राचीननगरस्य अतीतवर्तमानयोः मध्ये गच्छति । वानशौ सेतुः "लियू सान्जी" इति चलच्चित्रस्य चलच्चित्रीकरणस्थानम् अस्ति, यत्र रोमान्टिकप्रेमकथायाः साक्षी अस्ति ।