समाचारं

किं अग्रिमपीढीविनाशकस्य किमपि विचारः अस्ति ? सम्पूर्णस्य जहाजस्य एकं शंखं अपि वहितुं आवश्यकता नास्ति, तस्य टनभारः ०५५ अधिकः अस्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नदेशानां नौसैनिकसैनिकानाम् निरन्तरविकासेन अग्रिमपीढीयाः विध्वंसकाः अपि उद्भूताः, परन्तु अयं विध्वंसकः सम्प्रति अध्ययनं कुर्वन् अस्ति । अत्र बहवः मीडियास्रोताः अपि वदन्ति यत् विध्वंसकः एकं तोपगोलं न वहति, तस्य टनभारः अस्माकं देशस्य ०५५ विध्वंसकस्य टनभारात् अधिकः अस्ति

अतः अस्य प्रश्नस्य विषये वयं तस्य विश्लेषणं अपि कर्तुं शक्नुमः यत् अस्य अग्रिम-पीढी-विनाशकस्य के लाभाः सन्ति ?

विद्युत् चुम्बकीय रेलबन्दूकः अग्निशक्तिसीमानां भङ्गः

विद्युत्चुम्बकीयरेलबन्दूकं नवीनपीढीविध्वंसकस्य मूलशस्त्रेषु अन्यतमम् अस्ति यत् विद्युत्चुम्बकीयबलस्य उपयोगेन प्रक्षेप्यप्रक्षेपणस्य सिद्धान्तस्य कारणेन अत्यन्तं उच्चगत्या गतिजशक्त्या च शत्रुलक्ष्यं प्रहारयितुं शक्नोति पारम्परिकतोपस्य तुलने यत् बारूदस्य उपयोगं प्रणोदनरूपेण करोति, तस्य न केवलं दीर्घः व्याप्तिः (२०० किलोमीटर् अधिकं यावत् गन्तुं शक्नोति), अपितु अत्यन्तं द्रुतगतिः प्रक्षेप्यप्रहारस्य वेगः अपि अस्ति, यः ध्वनिस्य वेगस्य ५ गुणाधिकं भवितुम् अर्हति

यतः विद्युत्चुम्बकीयरेलबन्दूकस्य बारूदस्य, गोलाकारस्य च बृहत् परिमाणं वहितुं आवश्यकता नास्ति, अतः जहाजस्य अन्तरिक्षस्य उपयोगः अनुकूलितः भवति, रसददाबः अपि न्यूनीकरोति

विद्युत्चुम्बकीयरेलबन्दूकस्य अन्यः लाभः अस्य उच्चदक्षताप्रहारक्षमता अस्ति । अस्य गोलाबारूदः गतिजशक्तिप्रक्षेप्यः अस्ति, यः विस्फोटस्य उपरि न अवलम्बते, अपितु गतिजशक्तिप्रभावद्वारा लक्ष्यं नाशयति, यस्य अर्थः अस्ति यत्: सः उच्चमूल्यं शत्रुलक्ष्यं सटीकरूपेण प्रहारं कर्तुं शक्नोति, तथा च संपार्श्विकक्षतिं न्यूनीकरोति