2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केषाञ्चन शस्त्राणां विकासे चीनस्य दोषाः अन्यदेशाणाम् अपेक्षया अद्यापि अधिकाः स्पष्टाः सन्ति अतः अस्मिन् क्षेत्रे विशेषतः वायुसेनायाः नौसेनायाः च विकासे अस्माभिः अपि परिश्रमस्य आवश्यकता वर्तते | , विविधदेशानां गुप्तगुप्ताः नौसैनिकशक्तेः घोरस्पर्धा।
पूर्वं वयं प्रौद्योगिकीविकासकारणात् अन्यैः देशैः प्रतिबन्धिताः भवेयुः, परन्तु अधुना अस्मिन् स्पर्धायां "ईगल स्ट्राइक-१२बी" इति क्षेपणास्त्रस्य अद्वितीयः समुद्र-स्किमिंग्-उड्डयनक्षमता अस्ति तथा च उच्चगतिः mach 3. its आक्रामकं प्रदर्शनं बहुभ्यः जहाजेभ्यः घातकं त्रासं जातम्, असंख्यविरोधिनां भयभीताः च अभवत् ।
yj-12b क्षेपणास्त्रस्य एकं दृष्टिगोचरं विशेषता अस्ति यत् समुद्रतलस्य समीपे अत्यन्तं न्यूनोच्चतायां उड्डीयतुं शक्नोति, समुद्रपृष्ठेन सह प्रायः एकीकृत्य, यत् बहुधा न्यूनीकरोति अवरुद्धस्य जोखिमः। एषः चोरीप्रभावः yj-12b आक्रमणं कुर्वन् लक्ष्यस्य समीपं मौनेन गन्तुं शक्नोति तथा च प्रतिद्वन्द्वी प्रति घातकं प्रहारं प्रदातुं शक्नोति तस्मिन् एव काले अस्य गतिः अपि mach 3 इत्यस्मात् अधिकः भवति