समाचारं

पर्यटकः आकस्मिकतया "नष्टः शिशुः", कैफुपुलिसः शीघ्रमेव तत् अन्वेष्टुं साहाय्यं कृतवान्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं समाचारः, चाङ्गशा, अक्टोबर्-मासस्य तृतीयः दिनाङ्कः (all media reporter he le) राष्ट्रियदिवसस्य अवकाशकाले शॉपिङ्ग् मॉल, पार्क, पर्यटनस्थलानि इत्यादीनि सार्वजनिकस्थानानि नागरिकानां कृते भ्रमणार्थं उत्तमस्थानानि सन्ति तथापि जनानां बहुसंख्यायाः कारणात् , बालकाः प्रायः नष्टाः भवन्ति। राष्ट्रदिवसस्य द्वितीयदिने चाङ्गशाजनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसदलस्य कैफुब्रिगेड् पर्यटकानां साहाय्यस्य अनुरोधं प्राप्य एकां नष्टां बालिकां सुरक्षिततया स्वमातापितरौ प्रत्यागच्छत्।
द्वितीयदिने रात्रौ प्रायः १० वादने चाङ्गशा नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसदलस्य प्रथमक्रमाङ्कस्य कैफुब्रिगेड् इत्यस्य कृते एकस्मात् पर्यटकात् साहाय्यार्थं अनुरोधः प्राप्तः यत् वाण्डा प्लाजा इत्यत्र एकः नष्टा बालिका प्राप्ता इति to changsha with her parents to travel and was playing the process, सः स्वपरिवारात् विरक्तः अभवत् एकः उत्साही पर्यटकः अग्रे यातायातपुलिसपेटिकां दृष्ट्वा साहाय्यं याचयितुम् आगतः।
स्थितिं ज्ञात्वा कैफू ब्रिगेडस्य प्रथमक्रमाङ्कस्य पुलिसैः शीघ्रमेव पुलिस स्टेशनेन सह सम्पर्कः कृतः . तदनन्तरं मातापितरः शीघ्रमेव चाङ्गशा लोकसुरक्षाब्यूरो यातायातपुलिसदलस्य प्रथमक्रमाङ्कस्य स्क्वाड्रनस्य समीपं गत्वा बालकं गृहीतुं मातापितृणां परिचयं विस्तरेण सत्यापितवन्तः, ततः लघुबालिकां मातापितृभ्यः समर्पितवन्तः मातापितरः चाङ्गशापुलिसस्य प्रति कृतज्ञतां प्रकटयन्ति स्म।
"राष्ट्रीयदिवसस्य अवकाशे यदा यात्रिकाणां महती प्रवाहः भवति तदा भवन्तः नष्टबालानां विषये सावधानाः भवेयुः। यदि आपत्कालस्य सामनां कुर्वन्ति तर्हि यथाशीघ्रं पुलिसं साहाय्यार्थं आहूतयन्तु, तेषां पुरतः परिवारस्य पुनर्मिलनं दृष्ट्वा। पुलिस-अधिकारी अपि हृदये अतीव उष्णतां अनुभवति स्म अहं भवन्तं गमनात् पूर्वं पुनः पुनः स्मारितवान्।
राष्ट्रीयदिवसस्य अवकाशस्य समये, यात्रां कुर्वतां जनानां सुरक्षां सुनिश्चित्य, चाङ्गशा नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य यातायातपुलिसदलस्य कैफू ब्रिगेड् इत्यनेन हालवर्षेषु अवकाशदिनेषु जनानां यात्राप्रकारानाम् विशेषतानां विश्लेषणं कृतम्, सावधानीपूर्वकं व्यवस्थापितं, वैज्ञानिकरूपेण नियोजितं, अनुकूलितं उपायं कृतवान्, सुरक्षितं सुचारुं च मार्गयानवातावरणं निर्मातुं सर्वं कृतवान् । पूर्वमेव यातायातस्य स्थितिः अध्ययनं कृत्वा न्यायं कृत्वा वयं लक्षितनियोजनानि कर्तुं शक्नुमः, प्रमुखकालानाम् वाहनानां च नियन्त्रणं वर्धयितुं शक्नुमः, तथा च येषु कालखण्डेषु स्थानेषु च अतिरिक्तपुलिसबलानाम् परिनियोजनं कर्तुं शक्नुमः यत्र यातायातस्य जामः प्रवणः, नित्यं च भवति, येन यातायातस्य जामस्य अधिकतमं निवारणं भवति विस्तार।
तस्मिन् एव काले चाङ्गशा नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य यातायातपुलिसदलस्य कैफु ब्रिगेड् इत्यनेन न्यायक्षेत्रे प्रमुखमार्गखण्डेषु यातायातस्य उल्लङ्घनस्य सुधारणं कृतम् तया यातायातस्य उल्लङ्घनस्य सख्ततया अन्वेषणं कृत्वा दमनं कृतम्, व्यापकरूपेण स्तरस्य सुधारः कृतः मार्गयातायातसुरक्षाप्रबन्धनं तथा यातायातप्रतिभागिनां सुरक्षाजागरूकता, तथा च सुरक्षितं अधिकं व्यवस्थितं च , सुचारुमार्गयातायातवातावरणं निर्मितवान्। वयं यात्रीस्थानकेषु, समुदायेषु, दर्शनीयस्थलेषु इत्यादिषु अवकाशदिवसस्य यातायातसुरक्षाप्रचारकार्यक्रमाः कुर्मः, प्रमुखमार्गखण्डेषु नाकास्थानानि स्थापयामः, जनानां दैनन्दिनयात्रायाः सुरक्षां सुनिश्चित्य मार्गनिरीक्षणं च कुर्मः।
प्रतिवेदन/प्रतिक्रिया