समाचारं

“ड्रोन वेक-अप सर्विस” इत्यस्मात् प्रेरणा

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□गुओ युआनपेंग
राष्ट्रदिवसस्य अवकाशकाले जनानां बृहत्प्रवासेन सह विशेषतः राजमार्गेषु यातायातस्य जामः सामान्यः अभवत्, यत्र प्रायः वाहनानां जामः भवति एलिफन्ट् न्यूज् इत्यस्य अनुसारं ३० सितम्बर् दिनाङ्के बीजिंग-हारबिन्-द्रुतमार्गे तीव्रः जामः अभवत् ।बहवः चालकाः इञ्जिनं निष्क्रियं कृत्वा स्वकारयोः निद्रां कृतवन्तः परन्तु यदा अग्रे मार्गः स्वच्छः अभवत् तदा बहवः चालकाः समये एव ज्ञातुं असमर्थाः अभवन्, निश्चलाः च आसन् विश्रामं कुर्वन् । अस्मिन् समये पुलिस-ड्रोन् चालकं शीघ्रमेव स्मारयितुं भूमिकां निर्वहति स्म यत् "जागरणसेवा" इत्यस्य माध्यमेन पुनः अग्रे मार्गः स्पष्टः अस्ति इति ।
ड्रोन् जागरणसेवा सरलं प्रतीयते, परन्तु एषा प्रौद्योगिक्याः सेवानां च चतुरसंयोजनं मूर्तरूपं ददाति । न केवलं यातायातप्रबन्धनं अधिकं कार्यक्षमं करोति, अपितु चालकानां परिचर्या अपि प्रतिबिम्बयति । विशेषतः राष्ट्रदिवसादिषु शिखरकालेषु एतत् प्रौद्योगिकी-अनुप्रयोगं महत्त्वपूर्णं सुविधां आनयति, अनावश्यक-विलम्बं न्यूनीकरोति, तथा च मार्ग-यातायात-दक्षतायां सुधारं करोति
ड्रोन्-यानानां प्रयोगेन यातायातप्रबन्धनस्य नूतनदृष्टिकोणः प्राप्यते । उच्च-उच्चता-निरीक्षणस्य माध्यमेन प्रबन्धकाः वास्तविकसमये मार्गस्य स्थितिं ग्रहीतुं शक्नुवन्ति तथा च शीघ्रमेव एतादृशानि वाहनानि अन्वेष्टुं शक्नुवन्ति येषां स्मरणं करणीयम् अस्ति । यदा ड्रोन् जागरणविधिं सक्रियं करोति तदा प्रौद्योगिक्याः मानवपरिचर्यायाश्च शक्तिः परस्परं पूरकं भवति । एतत् न केवलं प्रौद्योगिकी-नवीनतायाः प्रकटीकरणं, अपितु जन-उन्मुखस्य सामाजिक-प्रबन्धनस्य ठोस-अभ्यासः अपि अस्ति । यद्यपि ड्रोन् मौनम् अस्ति तथापि "ध्वनात् मौनम् श्रेष्ठम्" इति तस्य सेवाप्रभावः स्पष्टः अस्ति ।
अस्मात् सेवातः सामाजिकप्रबन्धने प्रौद्योगिक्याः सामर्थ्यं द्रष्टुं शक्नुमः । ड्रोन्-यानानां प्रयोगः केवलं परिवहनक्षेत्रे एव सीमितः नास्ति, अपितु सामाजिकजीवनस्य सर्वेषु पक्षेषु अपि विस्तारयितुं शक्यते । अस्य मूलं तकनीकीसाधनद्वारा सेवाप्रक्रियाणां अनुकूलनं, श्रमव्ययस्य न्यूनीकरणं, सेवागुणवत्तायां उपयोक्तृअनुभवं च सुधारयितुम् अस्ति । एतेन भविष्यस्य सामाजिकशासनस्य कृते एकं शक्तिशालीं प्रकाशनं प्राप्यते : प्रौद्योगिकी न केवलं उत्पादकशक्तिः, अपितु सामाजिकप्रगतेः प्रवर्धने एकः शक्तिशाली शक्तिः अपि अस्ति।
ड्रोन-जागरण-सेवायाः सफलता अस्मान् स्मारयति यत् सामाजिकप्रबन्धने नवीनता प्रौद्योगिक्याः आधारेण मानवीय-परिचर्यायाः सह संयोजनेन च अधिक-कुशलं मानवीयं च सेवा-प्रतिरूपं प्राप्तुं भवितुमर्हति |. समानाः प्रौद्योगिकी-अनुप्रयोगाः न केवलं प्रबन्धन-दक्षतां सुधारयितुम् अर्हन्ति, अपितु सेवा-ग्राहकानाम् अधिक-विचारशील-अनुभवं अपि प्रदातुं शक्नुवन्ति । विज्ञानस्य प्रौद्योगिक्याः च परमलक्ष्यं केवलं शीतदक्षतासुधारं यावत् सीमितं न भवेत्, अपितु नवीनतायाः माध्यमेन लोकसेवानां उष्णतां वर्धयितुं अर्हति।
अस्माभिः अस्मात् वैज्ञानिक-प्रौद्योगिकी-अभ्यासात् प्रेरणा प्राप्ता, प्रौद्योगिकी-शक्तेः साहाय्येन अधिकसामाजिक-प्रबन्धन-क्षेत्राणां आधुनिकीकरणस्य प्रवर्धनं च करणीयम् | यातायातप्रबन्धनम्, नगरशासनं, सार्वजनिकसेवा वा भवतु, सामाजिकसञ्चालनस्य कार्यक्षमतां सुविधां च सुधारयितुम् उन्नतवैज्ञानिकप्रौद्योगिकीसाधनानाम् पूर्णतया उपयोगः करणीयः। भविष्ये समाजे अधिकानि समानानि प्रौद्योगिकीप्रयोगाः जनानां जीवने पर्याप्तं सुधारं करिष्यन्ति इति कल्पनीयम्।
प्रतिवेदन/प्रतिक्रिया