2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् २ दिनाङ्कस्य सायं
प्रसिद्ध गायक वू केकुन्
यिचुन्, जियाङ्गक्सी इत्यस्य वीथिषु "लघु विद्युत् गदः" सवारः
तदनन्तरम्
सः सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत्...
"अहं दुष्टरीत्या अस्मि... अहं शो कृते समये एव तत् कर्तुं न शक्नोमि।"
तस्याः रात्रौ एव अभवत्
केकुन् वु यिचुन्-नगरे एकस्मिन् संगीतसङ्गीतसमारोहे भागं गृहीतवान्
प्रदर्शनस्थले समये आगन्तुम्
तत्र गन्तुं सः साझामोटरसाइकिलयानं कर्तुं चितवान्
कृत्वा
एकः प्रेक्षकः तत् वु केकुन् इत्यस्य मुखं अवलोकितवान्
तीव्रक्षताः, वेल्ट् च दृश्यन्ते
ततः सः तत् पोस्ट् कृतवान्
"वु केकुन् गदं आरुह्य पतितः।"
वू केकुन् स्वयं टिप्पणीक्षेत्रे उपस्थितः भूत्वा अवदत्
अहं न पतितः
मुखस्य दागः तस्य दिवसस्य मेकअप-विन्यासः आसीत्
सावधानाः नेटिजनाः आविष्कृतवन्तः
यदा वु केकुन् अस्मिन् समये साझां ट्रामम् आरुह्य गतः तदा
शिरस्त्राणं धारयन्
पूर्वम्
केन्जी वू कुत्रचित् प्रदर्शनं कुर्वन्
नेटिजनाः तं वीथिकायां सवारं दृष्टवन्तः
सुरक्षाशिरस्त्राणं न धारयन्
तदनन्तरं सः स्थानीयपुलिसम् आहूतवान्
"कैफेङ्ग-नगरस्य पुलिस-मातुलं प्रति किमपि वक्तुम् इच्छामि।"
क्षम्यतां, शिरस्त्राणं न धारयन्
अग्रिमे समये अहं तत् कर्तुं न साहसं करिष्यामि! " " .
तथा सर्वेभ्यः विद्युत् द्विचक्रिकायाः सवारीं कर्तुं आह्वयति
सर्वदा शिरस्त्राणं धारयन्तु
पुलिस टिप्स
कियत् अपि तात्कालिकं भवतु, शिरस्त्राणं धारयतु
यथा वू केकुन्
स्रोत丨जियांगसी जन सुरक्षा ब्यूरो