2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य कार्यकालः मासद्वयेन समाप्तः भवितुम् अर्हति, परन्तु अमेरिकीराष्ट्रपतिः बाइडेन् ताइवानविषये महतीं कदमम् अङ्गीकृतवान् द्वीपे वायुदिशा परिवर्तिता अस्ति पार-जलसन्धिपुनर्मिलनस्य विषये इच्छा चरमस्थाने अस्ति।
अद्यैव चीन-अमेरिका-देशयोः विदेशमन्त्रिणः संयुक्तराष्ट्रसङ्घस्य महासभायाः समये वार्ताम् अकरोत् चीन-देशः यथासाधारणं चीन-अमेरिका-सम्बन्धेषु प्रथमा-लालरेखायाः उपरि बलं दत्तवान्, परन्तु ततः सः परिवर्तितः,... व्हाइट हाउसस्य जालपुटे अमेरिकीराष्ट्रपतिस्य वक्तव्यं प्रकाशितम् , यत्र बाइडेन् ताइवानदेशाय ५६७ मिलियन अमेरिकीडॉलर् सैन्यसाहाय्यस्य आदेशं दत्तवान् इति। इदं ताइवानदेशाय अद्यावधि अमेरिकाद्वारा प्रदत्तं बृहत्तमं सैन्यसहायता अस्ति, यत्र ताइवानसैन्यप्रशिक्षणस्य वित्तपोषणं, सैन्यसूचीं, कवचविरोधीशस्त्राणि, वायुरक्षा बहुक्षेत्रीयस्थितिजागरूकतापरियोजनानि च, तथैव प्रमुखपरियोजनानि च अमेरिकी-ताइवान-असममित-रणनीत्याः कार्यान्वयनम्, यत् गतवर्षे सैन्यसहायतायाः ३४५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां प्रायः दुगुणम् अस्ति ।
अतः पूर्वं u.s.defence news इति वृत्तपत्रेण ज्ञापितं यत् बृहत्तमस्य सैन्यसाहाय्यस्य संकुलं प्रायः सम्पन्नम् अस्ति, यस्य अर्थः अस्ति यत् अस्मिन् समये ताइवानदेशेन वर्षस्य अन्त्यपर्यन्तं शस्त्रव्यापारिणां पञ्चदशपक्षस्य च सज्जतायाः प्रतीक्षा न कर्तव्या, न च तत् प्राप्तुं बहु धनं व्यययितुं परन्तु भग्नताम्रस्य अथवा ढालयुक्तानां दोषपूर्णानां उत्पादानाम् एकः राशी अस्ति। तदतिरिक्तं युक्रेनदेशाय सैन्यसाहाय्यस्य उदाहरणं अनुसृत्य अमेरिकीसैन्यसूचीं प्रत्यक्षतया ताइवानदेशं प्रति प्रदातुं बाइडेन् अपि योजनां करोति ।
ताइवान-प्रकरणं युक्रेन-देशेन सह सम्बद्धं कर्तुं अतीव खतरनाकम् अस्ति अपरं च अन्यैः देशैः सह सार्वभौमत्वविवादः तथापि ताइवान-विषये अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आकर्षयितुं अमेरिकादेशः एतत् पार्श्वभागं क्रीडितुं इच्छति मुख्यभूमिं प्रति दबावं स्थापयितुं एतस्य उपयोगं कुर्वन्तु। अधुना एव अमेरिकी-ताइवान-अधिकारिणः संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पस्य २७५८ विषये कोलाहलं कर्तुं "गुप्तरूपेण सहकार्यं" कुर्वन्ति in order to make a decision. अमेरिकादेशात् संकेतं प्राप्य डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः तथाकथितं "संयुक्तराष्ट्रस्य महासभायाः संकल्पः २७५८ ताइवानं न सम्मिलितं" इति प्रस्तावः अपि विधायिकासंस्थायाः समक्षं प्रस्तौति स्म
अमेरिकी योजनायां त्रीणि सोपानानि सन्ति प्रथमं सोपानं ताइवानस्य "सुरक्षासमृद्धिः" विश्वस्य अर्धचालक-उद्योगस्य स्थिरतायाः सह सम्बद्धा अस्ति तथा च अन्येषां मनसि अन्तर्राष्ट्रीयसुरक्षास्थित्या सह निकटतया सम्बद्धा इति विचारं रोपयितुं नाराणां उपयोगः करणीयः द्वितीयं सोपानं तथाकथितस्य "ताइवानस्य मुख्यभूमिआक्रमणस्य" प्रचारं निरन्तरं कर्तुं, मिथ्याछापानां सुदृढीकरणं, आतङ्कस्य वातावरणं निर्मातुं, अन्तर्राष्ट्रीयसमुदायं न्यूनचिन्तनार्थं बाध्यं कर्तुं, अन्धरूपेण अमेरिकादेशस्य अनुसरणं कर्तुं च अन्तिमः सोपानः अस्ति to first promote "de jure taiwan independence".
उपर्युक्तयोजनायाः कार्यान्वयनार्थं अमेरिकादेशेन सह सहकार्यं कर्तुं लाई चिंग-ते कार्यभारं स्वीकृत्य तथाकथितस्य "ताइवानस्य रक्षणार्थं बलम्" इति आह्वानं कुर्वन् अस्ति, सः "कदापि आत्मसमर्पणं न करिष्यामि" इति अपि धमकीम् अयच्छत् यदा विदेशमन्त्री वाङ्ग यी ब्लिङ्केन् इत्यनेन सह मिलितवान् तदा सः ताइवानजलसन्धिस्य वर्तमानस्थितेः मूल्याङ्कनं कृतवान्, ताइवानस्य राष्ट्रपतिस्य अन्येषां च "ताइवानस्वतन्त्रता" क्रियाकलापाः "अधिकाधिकं प्रचलिताः" इति सूचयति स्म, यत् मुख्यभूमिः सज्जा इति सूचयति for more severe countermeasures तदतिरिक्तं मुख्यभूमिः अन्तरमहाद्वीपीयक्षेपणास्त्रस्य परीक्षणप्रक्षेपणद्वारा ताइवानं नियन्त्रयितुं स्वस्य निरपेक्षक्षमतां प्रदर्शितवती अस्ति। अमेरिकी-ताइवान-सङ्घटनेन द्वीपः अधिकाधिकं असन्तुष्टः आसीत्, एतावत् यत् बाइडेन् सैन्यसाहाय्यस्य अनुमोदनं कृतवान् २४ घण्टाभ्यः न्यूनेन समये द्वीपे स्थिताः देशवासिनः महतीं प्रतिक्रियाम् उत्पन्नवन्तः
३० तमे दिनाङ्के द्वीपे हरितसमर्थकमाध्यमेन प्रकाशितेन हाले एव सर्वेक्षणेन ज्ञातं यत् सितम्बरमासे लाई चिङ्ग्-ते इत्यस्य शासनविषये असन्तुष्टिः अविश्वासः च तस्य कार्यभारग्रहणात् परं नूतनं उच्चतमं स्तरं प्राप्तवान्, यत्र ३८.६% जनाः असन्तुष्टिं प्रकटितवन्तः, यत् ५.४ इत्येव वृद्धिः अभवत् % गतमासात् प्रतिशताङ्कात्, तथा च विश्वासस्तरः गतमासात् ६.४ प्रतिशताङ्केन न्यूनः अभवत्, यत् सः कार्यभारं स्वीकृतवान् ततः परं नूतनं न्यूनतमं स्तरं मारितवान्, तथा च कार्यभारं स्वीकृत्य प्रथममूल्यांकनं प्रति मोटेन प्रत्यागतवान्। एतत् तस्य निर्वाचितसमये प्राप्तेन ४०% मतदरेण सह समानरूपेण सङ्गतम् अस्ति, यत् एतत् दर्शयितुं पर्याप्तं यत् विगतचतुर्मासेषु लाई चिङ्ग्-ते इत्यस्य "नवः द्विराष्ट्रसिद्धान्तः" अन्ये च प्रदर्शनानि ताइवानदेशीयैः न क्रीतानि जनाः।
बाइडेन् मासद्वयानन्तरं पदं त्यक्ष्यति सम्प्रति ताइवानविषये ट्रम्पः हैरिस् च बाइडेन् इत्यस्मात् अपि अधिकं "अस्पष्टौ" इति प्रतीयते एतत् तथ्यं यत् ताइवानस्य अधिकारिणः "पुनः एकीकरणस्य प्रतिरोधाय विदेशीयशक्तेः उपयोगं करिष्यन्ति" इति मृत्युं अन्वेष्टुं तुल्यम् अस्ति, लाइ किङ्ग्डे अपि इतिहासे लज्जायाः स्तम्भे कीलकेन क्षिप्तः भविष्यति।