2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायंकाले अमेरिकी-देशस्य त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्कानां पतनस्य अनन्तरं नास्डैक्-इत्येतत् रक्तवर्णं जातम् । तेषु एन्विडिया ३% अधिकं वर्धितः ।
बिटकॉइन पतति
नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः समायोजितः, एकदा ३% अधिकं पतितः ।
चीनदेशस्य बहवः अवधारणा-समूहाः पतिताः ।
ए५० सूचकाङ्कस्य वायदा अपि १% अधिकं न्यूनीभूता ।
बिटकॉइन निरन्तरं डुबकी मारितवान् कोइङ्गलास्-दत्तांशैः ज्ञातं यत् २४ घण्टाभिः अन्तः बिटकॉइन एकदा ६०,००० अमेरिकी-डॉलर्-अङ्कात् अधः पतितः, ९३,००० तः अधिकाः जनाः स्वस्य आभासी-मुद्रा-स्थानानि परिसमाप्तवन्तः
अल्पकालीनरूपेण सुवर्णरजतयोः अपि पतनं जातम् ।
यूरोपे ब्रिटिश-फ्रांस्-जर्मनी-देशयोः शेयर-बजाराः अपि सर्वत्र पतिताः ।
अक्टोबर् ३ दिनाङ्के हाङ्गकाङ्गस्य स्टॉक्स् अपि समायोजने पतितः तेषु हैङ्ग सेङ्ग् सूचकाङ्कः ३३० अंकैः अथवा १.४७% न्यूनः भूत्वा २२११३ अंकाः अभवत्; १७८ अंकाः अथवा ३.४६% न्यूनीकृत्य २२११३ अंकाः अभवन् । मुख्यबोर्डव्यवहारस्य मात्रा ३१०.३ अरब हॉगकॉग डॉलर आसीत् ।
अमेरिकादेशेन अद्य रात्रौ प्रारम्भिकनिवृत्तिदावानां नवीनतमसंख्या घोषिता यत् २८ सितम्बरपर्यन्तं सप्ताहे प्रारम्भिकनिवृत्तिदावानां संख्या २२५,००० आसीत्, यत् पूर्वं मूल्यं २१८,००० तः २१९,००० यावत् संशोधितम् आसीत्।
तदतिरिक्तं सितम्बरमासे अमेरिकादेशे एस एण्ड पी ग्लोबल सर्विसेज पीएमआई इत्यस्य अन्तिममूल्यं ५५.२ आसीत्, यत् ५५.४ इति अपेक्षितम् आसीत्, पूर्वमूल्यं ५५.४ इति अपेक्षितम् आसीत्
प्रमुखाः विदेशीयाः बङ्काः चीनदेशस्य सम्पत्तिं क्रीणन्ति
यद्यपि हाङ्गकाङ्गस्य स्टॉक्स्, चीनीय अवधारणा स्टॉक्स् इत्यादयः सर्वे अक्टोबर्-मासस्य ३ दिनाङ्के समायोजने पतिताः, तथापि औद्योगिक-प्रतिभूति-संस्थायाः वैश्विक-मुख्य-रणनीतिज्ञः झाङ्ग यिडोङ्ग् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-स्टॉक्-मध्ये आघातः केवलं विपर्यय-तर्कस्य सत्यापनम् अकरोत्, न तु अल्पायुषः पुनः-उत्थानस्य . अक्टोबर् मासे हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयर्स् च हाले लघु-निचोड-पुनरुत्थानात् अधिकं निरन्तर-आघात-विपर्यय-रूपेण परिणमन्ति इति अपेक्षा अस्ति ।
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नवीनतम-इक्विटी-प्रकाशन-सूचनानुसारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः जेपी-मोर्गन-संस्थायाः 27 सितम्बर्-दिनाङ्के प्रति-शेयरस्य औसतमूल्येन hk$296.4760-मूल्येन प्रायः 6.1164 मिलियन-शेयर-अतिरिक्त-धारणं प्राप्तम्, यस्मिन् प्रायः hk-निवेशः सम्मिलितः आसीत् १.८१३ अब्ज डॉलर। धारणावृद्धेः अनन्तरं जेपी मॉर्गन चेस् इत्यस्य नवीनतमः भागधारकराशिः प्रायः ८१.४२ मिलियनं भागः आसीत्, तस्य स्थितिः अनुपातः ५.९३% तः ६.४२% यावत् वर्धितः
तदतिरिक्तं, tsingtao beer co., ltd. इत्यनेन jpmorgan chase इत्यस्मात् 27 सितम्बर दिनाङ्के प्रतिशेयरस्य औसतमूल्येन hk$55.4166 इत्येव प्रायः 4.375 मिलियन h-शेयरस्य अतिरिक्त-धारणं प्राप्तम्, यस्मिन् प्रायः hk$242 मिलियनं निवेशः अभवत् धारणानां वृद्धेः अनन्तरं जेपी मॉर्गन चेस् इत्यस्य नवीनतमः स्थितिः अनुपातः ७.६०% तः ८.२७% यावत् वर्धितः ।
तदतिरिक्तं byd-शेयरं jpmorgan chase इत्यनेन 27 सितम्बर् दिनाङ्के प्रायः 6.52 मिलियन h-शेयरं यावत् वर्धितम्, यस्य औसतव्यवहारमूल्यं hk$274.5244 अस्ति, ततः परं jpmorgan chase इत्यस्य स्थितिः 4.85% तः 5.45 यावत् वर्धिता अस्ति % ।