समाचारं

क्रीडां पश्यन् फ्लैशं न चालू कुर्वन्तु क्रीडां दृष्ट्वा जनाः दूरं गमिष्यन्ति...सन यिंगशा वाङ्ग चुकिन् च आशास्ति यत् सर्वे एतानि क्रीडादर्शनस्य शिष्टाचारं अवगच्छन्ति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डब्ल्यूटीटी चाइना ग्राण्डस्लैम् इत्यस्य आरम्भात् आरभ्य विश्वस्य शीर्षस्थानेषु टेबलटेनिस्क्रीडकाः प्रेक्षकाणां समक्षं रोमाञ्चकारीणि स्पर्धाः प्रस्तुतवन्तः। विगतदिनेषु विश्वस्य सर्वेभ्यः प्रशंसकाः शौगाङ्ग-उद्याने एकत्रिताः भूत्वा स्वप्रियक्रीडकानां जयजयकारं कृतवन्तः । प्रेक्षकाणां उच्चोत्साहः, आयोजनस्थले रोमाञ्चकारी स्पर्धा च परस्परं संलग्नाः सन्ति येन अद्वितीयः दृश्यानुभवः निर्मीयते । तत्सह "खेलदर्शनशिष्टाचार" इति विषयः अपि नेटिजनानाम् मध्ये व्यापकं ध्यानं चर्चां च आकर्षितवान् ।

पुरुषाणां एकलस्य प्रथमपरिक्रमे शीर्षस्थाने स्थापितः वाङ्गचुकिन् जापानीक्रीडकं दैटो शिनोजुकाम् ३-० इति स्कोरेन पराजयित्वा शीर्ष ३२ मध्ये प्रविष्टवान् । जनसमूहेन प्रसन्नः दृश्यः, वाङ्ग चुकिन् इत्यस्य जयजयकारः च आयोजने अधिकं दृश्यसुखं प्रतिस्पर्धात्मकं आकर्षणं च योजयति स्म । परन्तु बीजिंग-युवा-दिनाङ्कस्य एकः संवाददाता अपि अवलोकितवान् यत् केचन प्रेक्षकाः छायाचित्रं गृह्णन्ते सति फ्लैश-प्रयोगस्य निषेधस्य अनुपालने असफलाः अभवन्, येन क्रीडकानां दृष्टिः, प्रतियोगितायाः स्थितिः च प्रतिकूलरूपेण प्रभाविता अभवत् महिलानां एकलक्षेत्रे सन यिङ्ग्शा-पोलिश-क्रीडक-बायो-योः मध्ये अपि एतादृशी एव स्थितिः अभवत् ।

मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे वाङ्ग-चुकिन् अवदत् यत् क्रीडायां वातावरणम् अतीव उष्णम् आसीत्, तस्य उत्साहवर्धनार्थं प्रेक्षकाणां प्रशंसकानां च अतीव कृतज्ञः अस्ति तस्मिन् एव काले सः प्रेक्षकान् अपि आह्वानं कृतवान् यत् ते क्रीडां द्रष्टुं शिष्टाचारं प्रति ध्यानं ददतु, क्रीडकाः स्पर्धां कुर्वन्तः फ्लैश लाइट् न प्रयोक्तव्याः इति। सन यिंगशा प्रेक्षकान् अपि आह्वानं कृतवती यत् ते फोटोग्राफं गृह्णन्ति समये फ्लैशस्य उपयोगं न कुर्वन्तु इति प्रयत्नः करणीयः यत् विशेषतः यदा क्रीडकाः सेवां कुर्वन्ति तथा च कील-परिक्रमणानि कुर्वन्ति तदा सा अद्यापि आशास्ति यत् प्रेक्षकाः अनन्तरं क्रीडासु अधिकं ध्यानं दास्यन्ति।

टेबलटेनिस्-क्रीडकानां क्रीडायाः समये उच्चाधिकं एकाग्रतां स्थापयितुं आवश्यकं भवति, तथा च यत्किमपि बाह्य-हस्तक्षेपः तेषां प्रदर्शनं प्रभावितं कर्तुं शक्नोति । अतः रङ्गमण्डपं शान्तं कृत्वा क्रीडकानां प्रतियोगितास्थितेः सम्मानं कर्तुं प्रत्येकस्य प्रेक्षकस्य दायित्वम् अस्ति। तदतिरिक्तं फ्लैशप्रकाशः क्षणिकरूपेण क्रीडकस्य दृष्टिरेखायां बाधां जनयितुं शक्नोति, येन आगच्छन्तं कन्दुकस्य मार्गं सम्यक् निर्धारयितुं असम्भवं भवति

wtt china grand slam इवेण्ट् इत्यस्मिन् भागं गृह्णन्ते सति प्रत्येकं दर्शकः प्रतियोगितायाः वातावरणस्य निर्माता भवति यत् उत्तमं स्टेडियमस्य वातावरणं दर्शनस्य अनुभवं च सुनिश्चित्य कृपया एतेषु दृश्यशिष्टाचारेषु ध्यानं ददातु।

1. समये प्रवेशं कुर्वन्तु : कृपया आयोजनव्यवस्थानुसारं पूर्वमेव आयोजनस्थले आगच्छन्तु येन भवन्तः स्वपीठं अन्विष्य सुचारुतया निवसितुं शक्नुवन्ति येन क्रीडायाः आरम्भात् परं अन्यदर्शकानां बाधा न भवति।

2. क्रीडायाः सम्मानं कुर्वन्तु : क्रीडायाः समये क्रीडायाः महत्त्वपूर्णक्षणेषु उच्चैः शब्दान् न कुर्वन्तु, मोबाईलफोनस्य उपयोगं वा न कुर्वन्तु, येन क्रीडकानां प्रदर्शनं अन्येषां प्रेक्षकाणां च दर्शनं न प्रभावितं भवति।

3. सम्यक् तालीवादनम् : क्रीडकानां कृते समुचितक्षणेषु तालीवादनं कुर्वन्तु, यथा क्रीडायाः अन्ते वा यदा क्रीडकः अद्भुतं शॉट् करोति, परन्तु क्रीडायाः समये लापरवाहीपूर्वकं तालीवादनं परिहरन्तु।

4. नियमानाम् अनुसरणं कुर्वन्तु : आयोजनस्थलस्य नियमविनियमानाम् अनुसरणं कुर्वन्तु, यथा निषिद्धवस्तूनि न वहन्तु, धूम्रपानरहितक्षेत्रेषु धूम्रपानं न कुर्वन्तु, इच्छानुसारं अनिर्दिष्टासनेषु न गमनम् इत्यादयः।

5. पर्यावरणस्वच्छतां निर्वाहयन्तु : कृपया निर्दिष्टेषु कचरापेटिकासु कचरान् स्थापयित्वा आयोजनस्थलं स्वच्छं कुर्वन्तु।

6. सभ्यपरस्परक्रिया : अन्यैः दर्शकैः सह संवादं कुर्वन् अनावश्यकविवादाः परिहरितुं मैत्रीपूर्णाः आदरपूर्णाः च तिष्ठन्तु।

7. सुरक्षितं व्यवस्थितं च निर्गमनम् : प्रेक्षकाः स्वपीठस्य समीपस्थं निर्गमं गत्वा शनैः शनैः निर्गन्तुं, धक्कायमानं वा जनसङ्ख्यां विना, अन्येषां प्रति शिष्टाचारं च कुर्वन्तु कृपया निर्गमनसमये दीर्घकालं यावत् गल्ल्याः मध्ये न तिष्ठन्तु।

पाठ/बीजिंग युवा दैनिक संवाददाता झोउ xueshuai

प्रतिवेदन/प्रतिक्रिया