2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य समये पुनः विदेशयात्रायाः उन्मादः प्रवृत्तः अस्ति ।
विश्वं द्रष्टुं विदेशं गन्तुं रोचन्ते बहवः जनाः सहस्राणि किलोमीटर् दूरे स्थिते आइसलैण्ड्-देशे स्वगन्तव्यस्थानं निर्धारयन्ति ।
एकदा झोउ किमो "टॉक शो" सम्मेलने एकं विनोदं कृतवान् यत् "अधुना चीनदेशे wechat इत्यत्र आइसलैण्ड्देशे आइसलैण्ड्देशस्य वास्तविकजनसंख्यायाः अपेक्षया अधिकाः जनाः निवसन्ति।"
आइसलैण्ड्देशः एकः स्वदेशः अभवत् यस्याः साक्षात्कारः बहवः जनाः कदापि न कृतवन्तः ।
विश्वस्य अन्ते हिमस्य अग्निस्य च अस्मिन् देशे हिमशैलाः, ज्वालामुखी च सन्ति, उच्चस्तरीय-ब्लॉकबस्टर-चलच्चित्रेषु भवन्तः सहजतया शूटिंग् कर्तुं शक्नुवन्ति ।
आइसलैण्डदेशस्य पर्यटनमण्डलं एकदा "वन्यरूपेण वदति स्म" :“आइसलैण्ड्, अन्तरिक्षात् श्रेष्ठम्!”
परन्तु यदा बहवः जनाः वस्तुतः आइसलैण्ड्देशम् आगच्छन्ति तदा ते ज्ञास्यन्ति यत् तेषां चिरकालात् चिन्तिता एषा यात्रा तेषां कल्पना न भवति ।
अत्र मूल्यानि चीनदेशीयाः जनाः यत् अवगच्छन्ति तस्मात् दूरम् अस्ति, येन पर्यटकाः महत् आघातं दास्यन्ति ।
आइसलैण्ड्देशे पादं स्थापयित्वा एव बहवः जनानां बटुकाः विलपितुं आरभन्ते ।
अधुना एव नेटिजन @bxsti आइसलैण्ड्देशे स्वस्य अनुभवान् साझां कृतवती प्रत्येकस्मिन् चित्रे चिह्नितानि मूल्यानि आइसलैण्ड्-देशं गन्तुं योजनां कुर्वन्तः जनाः भयभीताः कर्तुं पर्याप्ताः सन्ति।
यद्यपि होटेले नॉर्डिक्-शैल्याः अलङ्कारः स्वीकृतः, यत् नेत्रेभ्यः प्रियं दृश्यते तथापि तस्य मूल्यं रात्रौ ३४०० युआन् भवति ।
चित्रस्रोतः : xiaohongshu@bxsti, अधः समानम्
आफ्-रोड्-वाहनस्य भाडेन ६ दिवसान् यावत् ६,८९० आरएमबी-रूप्यकाणि भवन्ति ।
एकस्य मध्यमस्य केएफसी-भोजनस्य मूल्यं ३४० युआन् भवति ।
द्वयोः विनम्रसैण्डविचयोः मूल्यं १०९ आरएमबी आसीत् ।
नॉर्डिक्-लक्षणयुक्तं भोजनं त्रीणि प्लेट्-मध्ये सेवितुं शक्यते, परन्तु तस्य मूल्यं ९९० युआन् भवति ।
यद्यपि सुन्दरं प्रस्तुतानि भोजनानि प्रभावशालिनः दृश्यन्ते तथापि मूल्यानि स्तब्धानि सन्ति ।
एकस्य हॉट् डॉग् इत्यस्य मूल्यं ५० युआन्, तथा च नूडल्स् इत्यस्य कटोरे गोमांसस्य कतिपयैः खण्डैः सह १०० तः २०० युआन् यावत् मूल्यं भवति... आइसलैण्ड्देशे स्वादिष्टं भोजनं आनन्देन भवतः बटुकं किञ्चित् हल्कं भविष्यति।
यूरोस्टैट् इत्यस्य प्रासंगिकदत्तांशस्य अनुसारं आइसलैण्ड्देशे सामान्यरात्रिभोजनस्य न्यूनतमं प्रतिव्यक्तिं उपभोगः ४३ यूरो भवति, यत् प्रायः ३३४ युआन् इत्यस्य बराबरम् अस्ति ।
तस्मिन् एव काले सांख्यिकी ब्यूरो इत्यस्य विशेषज्ञाः अवदन् यत् आइसलैण्ड्देशे मूल्यानि यूरोपदेशस्य औसतमूल्यापेक्षया ५६% अधिकाः सन्ति ।
सर्वेषां कृते सस्तो इति प्रसिद्धः सार्वजनिकयानयानम् अपि आइसलैण्ड्देशे अतीव महत् अस्ति ।
बसयानेन गन्तुं १५ युआन् मूल्यं भवति ।
सर्वाधिकं सामान्यं अन्तरनगरबसं प्रायः घरेलुबसस्य समानं भवति, परन्तु तस्य मूल्यं ४०० युआन् भवति ।
केचन नेटिजनाः तत् बिलम् अस्थापयत् ते टैक्सीयानेन विमानस्थानकं प्रति गत्वा ३५ निमेषेषु १७०० युआन् व्ययितवान् ।
आइसलैण्ड्-देशस्य यात्रा भोजनस्य, वस्त्रस्य, आवासस्य, परिवहनस्य च कृते धनस्य अपव्ययः इव दृश्यते ।
एतेषां आवश्यकजीवनव्ययस्य अतिरिक्तं आइसलैण्ड्देशस्य आकर्षकतमाः प्राकृतिकदृश्यसाहसिकप्रकल्पाः अपि अतीव महतीः सन्ति ।
आइसलैण्ड्-देशः विश्वस्य एकमात्रः देशः अस्ति यत्र यात्रिकाः ज्वालामुखीनां अन्तः पदयात्राम् कर्तुं शक्नुवन्ति, भव्यं ज्वालामुखीदृश्यं च मनमोहकं भवति ।
आइसलैण्डदेशस्य यात्राकम्पनी ज्वालामुखीम् अवलोक्य विमानयानं प्रारब्धवती अस्ति अस्य अनुभवस्य अर्धघण्टायाः कालः भवति, तस्य मूल्यं २०० डॉलरात् अधिकं भवति ।
यदि भवान् हेलिकॉप्टरं गृह्णाति तर्हि तस्यैव अर्धघण्टायाः अनुभवस्य मूल्यं ५०० डॉलरात् अधिकं भविष्यति ।
१ तः ३ जनानां सह मार्गदर्शितस्य ज्वालामुखीपदयात्रासमूहस्य, प्रायः २० किलोमीटर् यावत् व्याप्तः, ७-८ घण्टाः यावत् भवति, प्रतिदिनं १०,००० युआन्-अधिकं व्ययः भवति ।
आइसलैण्ड् "गेम आफ् थ्रोन्स्" इत्यस्य चलच्चित्रनिर्माणस्थानं अस्ति
एताः परियोजनाः ज्वालामुखीपरियोजनानां तुलने तुल्यकालिकरूपेण किफायतीः सन्ति, परन्तु तान् पूर्णतया अनुभवितुं भवद्भिः १०,००० युआन् अधिकं व्ययः करणीयः भविष्यति ।
न आश्चर्यं यत् केचन जनाः विनोदं कुर्वन्ति यत् यदि भवान् कतिपयान् दिनानि आइसलैण्ड्-देशं गन्तुम् इच्छति तर्हि दिवालियापनार्थं सज्जः भवितुम् आवश्यकम् ।
सर्वे सर्वदा स्थूल-छिद्रैः विदेशीय-देशान् पश्यन्ति, अनेकेषां देशानाम् सुन्दर-दृश्यानां, सांस्कृतिक-विरासतां च आकांक्षन्ति परन्तु यदा वयं वास्तवतः विदेशीय-मृत्तिकायां पादं स्थापयामः तदा अधिकांशः छानकाः भग्नाः भविष्यन्ति |.
न केवलं आइसलैण्ड्देशे मूल्यानि आश्चर्यजनकरूपेण उच्चानि सन्ति, अपितु बहवः यूरोपीयदेशाः जनानां कल्पनातः परं भोजनं, पेयं, प्रसाधनसामग्री च शुल्कं गृह्णन्ति
अनेकेषु यूरोपीयदेशेषु शौचालयेषु पृथक् शुल्कं भवति ।
चित्र स्रोतः: xiaohongshu@hdm成
एकस्य साधारणस्य हंसस्य मूल्यं पृथक् प्रायः ४ युआन् भवति ।
चित्र स्रोतः @大哥的哥, अधः समानम्
परन्तु उच्चमूल्यानि केवलं हिमशैलस्य अग्रभागः एव यत् चीनीयपर्यटकानाम् विदेशीयमित्रान् आहतं करोति।
जनसामान्यस्य पारम्परिक-अनुभूतौ पेरिस्-नगरं रोमान्स-इत्रस्य च नगरम् अस्ति ।
परन्तु वास्तविकः पेरिसः सर्वेषां चिन्तनात् बहु भिन्नः अस्ति ।
पेरिस्-नगरस्य वीथिषु सर्वत्र जनाः स्वस्य शारीरिकसमस्यानां समाधानं कुर्वन्ति "एल्डेस्ट् ब्रदर्स् कजिन" इति ब्लोगरः एकदा पेरिस्-नगरस्य वीथिषु गन्धस्य सम्यक् वर्णनं कृतवान् ।
वीथीषु कागदगद्दाभिः आच्छादितानि सन्ति, ये निराश्रयाणां कृते अस्थायी आश्रयस्थानरूपेण कार्यं कुर्वन्ति ।
प्रसिद्धे champs elysées इत्यत्र कतिपयानि पदानि गत्वा सर्वत्र शुष्कं चर्वणगुञ्जं गृहीत्वा भूमौ शयितं निराश्रयं द्रष्टुं शक्यते ।
वीथिकायां सर्वत्र रक्तप्रकाशान् धावन्तः पदयात्रिकाः दृश्यन्ते ।
फ्रांसदेशस्य मेट्रोमार्गः एतावत् जर्जरः अस्ति यत् अद्यापि भवद्भिः द्वारं हस्तचलितरूपेण उद्घाटयितुं आवश्यकम् अस्ति ।
तानि प्रसिद्धानि आकर्षणानि अपि निराशाजनकाः सन्ति।
एफिल-गोपुरस्य अधः सर्वत्र विदेशिनः स्तम्भं स्थापयन्ति, मार्गाः च गड्ढाभिः परिपूर्णाः सन्ति ।
यदा ब्लोगरः आर्क् डी ट्रायम्फ् इति स्थलं गतः तदा सः मार्गं अवरुद्ध्य तृणराशिं क्षिपन्तः फ्रांसीसीकृषकान् अपि सम्मुखीकृतवान् ।
प्रारम्भिकवर्षेषु "पेरिस् सिण्ड्रोम" प्रायः जापानीपर्यटकानाम् मध्ये प्रादुर्भूतः अर्थात् पेरिसस्य रोमान्टिककल्पनायाः वास्तविकतायाः च मध्ये विशालः अन्तरः, उदरेण, अनिद्रा, आक्षेपः, उत्पीडनस्य व्यामोहः इत्यादयः, आत्महत्याप्रवृत्तयः अपि
वस्तुतः पर्यटकानाम् छानकं भङ्गयति न केवलं पेरिस्-नगरम् ।
वेनिसः एकं सुन्दरं "जलस्य उपरि नगरम्" अस्ति यत् प्राथमिकविद्यालयस्य पाठ्यपुस्तकेषु दृश्यते यत् एतत् "एड्रियाटिकस्य मोती" इति नाम्ना प्रसिद्धम् अस्ति तथा च अत्र "द फेट्" तथा "मिशन: इम्पॉसिबल ७" इत्यत्र चलच्चित्रं कृतम् ।
परन्तु यदा पर्यटकाः वस्तुतः अस्मिन् सुन्दरे नगरे आगच्छन्ति तदा ते पश्यन्ति यत् वेनिस-नगरस्य नदीजलं मलिनं हरितं भवति, दुर्गन्धं च भवति ।
स्रोतः इटालियन पोस्ट्
मिस्रदेशस्य पिरामिडाः भव्यरूपेण दृश्यन्ते, परन्तु ते वस्तुतः शिलाराशिभिः निर्मिताः सन्ति ।
यदि भवान् विदेशेषु दृश्यानां आकांक्षां कृत्वा अत्र आगच्छति तर्हि फ़िल्टरस्य भग्नतायाः अनन्तरमेव निराशः भविष्यति, तर्हि विदेशेषु प्रचण्डरूपेण धावन्तः घोटालाबाजाः भवन्तं अतीव क्रुद्धं कुर्वन्ति।
#मिस्रदेशे अहं केवलं ३ वारं वञ्चनं कर्तुं अनुमन्यते # # मिस्रदेशं गच्छन्तीनां जनानां प्रथमः समूहः नग्नः धावितुं यावत् वञ्चितः अस्ति # अन्ये च शब्दाः उष्णसन्धानस्य उपरि अभवन्, येन जनाः अनुभवन्ति यत् प्राचीनसभ्यता तेषां स्मृतौ सभ्यतायाः चिरकालात् विच्छिन्नः अस्ति part ways.
मिस्रदेशे सर्वत्र जनाः "एकं डॉलरं" इति उद्घोषयन्ति, धनं याचन्ते च एकदा भवन्तः तेषु कस्मैचित् दत्त्वा स्वस्य उदारतां दर्शयन्ति तदा दशकशः बालकाः भवन्तं परितः धनं याचयिष्यन्ति।
चित्रस्य स्रोतः : xiaohongshu@ फ्रेंच फ्राइस् आदेशयितुं गोदीं गच्छन्तु7
यदि भवान् ५ मिस्र-पाउण्ड्-मूल्येन जलस्य एकं पुटं क्रीत्वा १० मिस्र-पाउण्ड्-रूप्यकाणि ददाति तर्हि विक्रेता भवन्तं धनं न याचयिष्यति यदि भवान् व्याख्यानं याचयितुम् आग्रहं करोति तर्हि सः अन्यं जलस्य पुटं समर्पयिष्यति।
केचन पर्यटकाः अमेरिकी-डॉलर्-रूप्यकेषु भुक्तवन्तः, परन्तु विक्रेतारः मिस्र-मुद्रायां परिवर्तनं दत्तवन्तः यत् इदानीं प्रचलति नासीत् ।
दृश्यस्थलेषु चित्रं गृह्णन्ति सति केचन जनाः पर्यटकैः सह उत्साहेन छायाचित्रं गृह्णन्ति ततः तत्क्षणमेव पर्यटकानाम् धनं याचयिष्यन्ति।
एकदा कश्चन एकस्मिन् दृश्यस्थाने उष्ट्रस्य छायाचित्रं गृहीतवान्, ततः सः १०० डॉलरं याचितवान् ।
चीनीयपर्यटकानाम् अपि मिस्रदेशे स्थानीयजनानाम् "अनुकूलता" भविष्यति।
काले काले वञ्चिताः भूत्वा अधिकाधिकाः जनाः विदेशयात्रायाः विषये विमोहिताः भवन्ति ।
यदा जनाः विदेशेषु बहु निराशां अनुभवन्ति, ततः चीनदेशं प्रति ध्यानं प्रेषयन्ति तदा ते पश्यन्ति यत् चीनदेशे बहवः वस्तूनि उपलभ्यन्ते, ते च विदेशेभ्यः अपि दुष्टतराः न सन्ति।
अत्यन्तं शीतदृश्यानां दृष्ट्या मोहे शिशिरे माइनस् ४० डिग्रीपर्यन्तं गन्तुं शक्नोति यदा हिमः हिमः च एतत् क्षेत्रं आच्छादयति तदा कोऽपि तया चकाचौंधं न करिष्यति ।
तिब्बतदेशस्य पुमा युम्कुओ यदा हिमकालं प्रविशति तदा सूर्यप्रकाशस्य अधः नीलवर्णीयः हिमः नीलमणि इव सुन्दरः भवति ।
स्रोतः - ज़ौबा डॉट कॉम
द्वीपदृश्यानां दृष्ट्या अनेकेषु प्रेमचलच्चित्रेषु "प्रदर्शितः" डोङ्गजीद्वीपः सूर्यप्रकाशं, नीलसमुद्रं, द्वीपान् च समाविष्टं कृत्वा अद्वितीयं रोमान्स् निर्माति
यदा समृद्धं इतिहासं वहन्तः सांस्कृतिकाः परिदृश्याः भवन्ति तदा चीनदेशः ताभिः परिपूर्णः अस्ति ।
प्रमुखसङ्ग्रहालयेषु निधिः प्रदर्शितः अस्ति, चीनदेशे प्राचीनभवनानि च बिन्दुबिन्दुरूपेण विकीर्णानि सन्ति, प्रत्येकं भवनं लक्षशः वर्षाणि धारयति ।
स्रोतः चीन नेशनल जियोग्राफिक
अस्मिन् भूमिः न केवलं आश्चर्यजनकाः प्राकृतिकाः दृश्याः सन्ति, अपितु यदा वयं नगरेण गच्छामः तदा वयं घनधूमः, धूमः च अनुभवितुं शक्नुमः ।
ईशानदिशि सर्वदा विनोदेन उक्तं यत् मलाटाङ्गस्य एकस्य कटोरे मूल्यं १२ युआन् इत्यस्मात् न्यूनं भवति, अपि च एतत् मुष्टिभ्यां लघु कुरकुरे शूकरमांसस्य सह अपि आगच्छति
एकदा एकः नेटिजनः स्वयमेव षट् व्यञ्जनानि आज्ञापितवान्, यथा घटे भृष्टं शूकरमांसम्, मृदु-तले ताजाः कवकाः, कीट-शूकर-मांसम्, बैंगन-पट्टिकाः, मसालेदारः हलचल-तण्डितः कुक्कुट-रेकः, शूकर-मांसस्य स्लाइस्, वृक्षे आरोहणं कुर्वन्तः पिपीलिका च, तथैव एकः विशालः प्यानकेक्, यः... केवलं कुलम् 100 युआन् इत्यस्मात् न्यूनं मूल्यं भवति।
ईशान्यदिशि मांसस्य एकस्य थालीयाः मूल्यं ४८ युआन् भवति, परन्तु भण्डारः ठोसप्लेटं परोक्ष्यते ।
जिबो इत्यस्य बारबेक्यू इत्यनेन पञ्च युआन् मटनकबाबस्य कटुकं खादितुम् अभ्यस्ताः जनाः अपि वदन्ति यत् "जिबो मुद्राणां आरएमबी च मध्ये विनिमयदरः अस्ति" इति
सरललोकरीतिरिवाजयुक्तानां एतेषां स्थानानां निवासिनः सर्वदा तलरेखायां लप्य किमपि हानिम् अकुर्वन् इमान्दारव्यापारं कर्तुं शक्नुवन्ति ।
यदा दक्षिणतः लघु आलूनां प्रवाहः अभवत् तदा हार्बिन्-नगरस्य जनाः स्वतः एव वीथिं गत्वा तान् निःशुल्कं गृहीतुं प्रवृत्ताः ।
स्रोतः - पोस्टर न्यूज
यदा "आकाशात् धनम् आगच्छति" तदा देशे सर्वत्र सांस्कृतिक-पर्यटन-उद्योगाः पर्यटकानां कृते उत्तम-सेवाः प्रदातुं महतीं प्रयत्नाः कृतवन्तः ।
यदा कदापि मे-मासस्य ११ दिनाङ्कस्य अवकाशः आगच्छति तदा होङ्गयाडोङ्ग-दृश्यक्षेत्रस्य समीपस्थः किआन्सिमेन्-सेतुः प्रत्यक्षतया वाहनयानस्य कृते बन्दः भवति, येन पर्यटकानां कृते पदातिभिः प्रवेशः सुलभः भवति
चोङ्गकिङ्ग्-सर्वकारः चोङ्गकिङ्ग्-नगरस्य नागरिकेभ्यः सामूहिकपाठसन्देशान् अपि प्रेषयिष्यति यत् पर्यटकानाम् सुविधां प्रदातुं व्यस्तसमये यात्रां कर्तुं स्मरणं करिष्यति।
ज़िबो लोकप्रियः अभवत् ।
हार्बिन् लोकप्रियः अभवत् ।
तियानशुई इत्यनेन महती धनस्य आरम्भः कृतः, मलाटाङ्गस्य प्रमुखस्य मुखस्य भावप्रबन्धनार्थं आधिकारिकतया साक्षात्कारः कृतः ।
शान्क्सी रात्रौ एव लोकप्रियतां प्राप्तवती, अधिकारिणः च सीमाशुल्कनिष्कासनदस्तावेजान् सावधानीपूर्वकं सज्जीकृतवन्तः ।
प्रमुखसांस्कृतिकपर्यटनब्यूरो-संस्थानां प्रयत्नाः सर्वे पर्यटकानाम् उत्तम-अनुभवं प्रदातुं सर्वेषां कृते स्वयात्रा सार्थकत्वं च अनुभवितुं च सन्ति |.
अपरपक्षे सुन्दरदृश्यानि, दयालुजनाः च दफनाः भविष्यन्ति इति अपि भयम् अनुभवन्ति ।
चीनस्य नद्यः पर्वताः च एतावन्तः भव्याः सन्ति, चीनदेशस्य जनाः च एतावन्तः उत्साहिताः सन्ति, परन्तु अस्माभिः अस्याः भूमिस्य १% तः न्यूनः विकासः कृतः स्यात्
अस्माभिः एतस्याः भूमिः पर्याप्तं प्राप्तुं न शक्यते यत् वयं बहु प्रेम्णामः ।
अस्य सौन्दर्यं अस्माकं जीवनपर्यन्तं अनुभवितुं योग्यं भवेत्।
सन्दर्भाः : १.
1. "लघु-वीडियाः विदेशीययात्रा-छिद्रकं "भङ्गयन्ति"। किं विभिन्नेषु देशेषु सांस्कृतिकपर्यटन-उद्योगः वास्तवमेव सज्जः अस्ति? 》 लुओशी संस्कृति एवं पर्यटन
2. "कति मध्यमवर्गीयजनाः ये प्रवृत्तेः अनुसरणं कुर्वन्ति, घण्टां च कुर्वन्ति, ते आइसलैण्डस्य गुप्तभूमिना "घोटाला" कुर्वन्ति" jiuxing travel
3. "पेरिस्-नगरस्य यात्रायाः प्रथमं सोपानं, प्रथमं किमर्थं xiaohongshu विषये शौचालयस्य युक्तीनां अन्वेषणं भवति?" 》 समुद्राङ्गणे कूर्दनं
4. "मिस्रदेशं गतानां प्रथमसमूहः नग्नधावनपर्यन्तं वञ्चितः अस्ति" एकं साहित्यिकजीवनम्
5. "चीनदेशस्य एतानि 50 सुन्दराणि स्थानानि ये भवतः प्रियस्थानेषु योजयितुं योग्यानि सन्ति, ते आकर्षकाः सन्ति। भवन्तः गन्तुं इच्छन्ति वा?" 》ज़ौबा डॉट कॉम