समाचारं

देशस्य मुख्यराजमार्गेषु यातायातस्य मात्रा उच्चस्तरेन निरन्तरं प्रचलति: गतवर्षस्य समानकालस्य तुलने महती वृद्धिः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने जियाङ्गसु-प्रान्तस्य हुआइआन्-नगरे दक्षिणतः उत्तरपर्यन्तं चाङ्गशेन्-द्रुतमार्गे, पूर्वतः पश्चिमपर्यन्तं यान्लुओ-द्रुतमार्गे च बहूनां यात्रिकाणां यानानि मन्दं गच्छन्ति स्म दृश्य चीन मानचित्र

यथा यथा राष्ट्रियदिवसस्य अवकाशः तृतीयदिनं प्रविशति तथा तथा देशे मुख्यराजमार्गेषु यातायातस्य मात्रा उच्चस्तरेन निरन्तरं प्रचलति। अक्टोबर्-मासस्य ३ दिनाङ्के जनसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरोतः द पेपरेन ज्ञातं यत् ब्यूरोद्वारा निरीक्षितेषु ७६ राजमार्गेषु ७०० महत्त्वपूर्णनोड्स्, ५३ राष्ट्रियराजमार्गेषु ३०० महत्त्वपूर्णनोड्षु च ज्ञातं यत् कालस्य तुलने यातायातस्य मात्रायां किञ्चित् न्यूनता अभवत्, तुलने गतवर्षस्य समानकालस्य सह।

प्रतिवेदनानुसारं विभिन्नस्थानेषु जनसुरक्षायातायातनियन्त्रणविभागैः जनानां अवकाशयात्रायाः लक्षणानाम् आधारेण, यातायातप्रवाहस्य परिवर्तनस्य च आधारेण पुलिससाधनं वैज्ञानिकरूपेण परिनियोजितं, प्रमुखमार्गखण्डानां निष्कासनं नियन्त्रणं च कर्तुं प्रयत्नाः वर्धिताः, सख्ततया अन्वेषणं, सख्यं नियन्त्रणं च निरन्तरं कृतम् गम्भीरयान-उल्लङ्घनानि, व्यापकं यातायात-सुरक्षा-प्रचारं शिक्षां च कृतवन्तः, अवकाश-दिनेषु जनाः सुरक्षिततया सुचारुतया च यात्रां कर्तुं शक्नुवन्ति इति सुनिश्चित्य सर्वप्रयत्नाः कृतवान् अक्टोबर्-मासस्य ३ दिनाङ्के १८:०० वादनपर्यन्तं देशे सर्वत्र प्रमुखनगरेषु, प्रमुखेषु राजमार्गेषु, राष्ट्रिय-प्रान्तीयराजमार्गेषु च यातायातः सामान्यतया सुरक्षितः सुचारुः च आसीत् नगरेषु प्रमुखेषु च दृश्यस्थानेषु, ३ तः अधिकाः जनाः सम्मिलिताः सडकयातायातदुर्घटनानि, दीर्घदूरेषु जामः च न ज्ञाताः।

केन्द्रीयमौसमवेधशालायाः पूर्वानुमानस्य अनुसारं, अक्टोबर्-मासस्य ४ दिनाङ्कात् आरभ्य, "सन्ताउर्"-तूफानस्य प्रभावात्, शङ्घाई-नगरस्य, झेजियांग-नगरस्य, फुजियान्-नगरस्य च केषुचित् भागेषु प्रचण्डवृष्टिः भविष्यति लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरो चालकान् स्मारयति यत् मौसमस्य परिस्थितौ परिवर्तनं प्रति निकटतया ध्यानं ददातु, यात्रासमयस्य मार्गस्य च यथोचितरूपेण व्यवस्थां कुर्वन्तु, वर्षायां कुहरे च वाहनचालनकाले सावधानीपूर्वकं वाहनचालनं कुर्वन्तु तथा च सुरक्षितं दूरं निर्धारितं गतिं च निर्वाहयन्तु द्रुतमार्गेषु वाहनचालनकाले, यातायातस्य सम्मुखीभवने च यातायातस्य परिहारः करणीयः ओवरटेकं कर्तुं वेगं न कुर्वन्तु, लेन् परिवर्तनं वा न कुर्वन्तु।