समाचारं

ताइवानदेशस्य एकस्मिन् चिकित्सालये अग्निः ९ जनाः मृताः राज्यपरिषदः ताइवानकार्यालयः शोकं प्रकटयति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के ताइवानदेशस्य पिङ्गतुङ्ग-नगरस्य डोङ्गाङ्ग-नगरस्य अन्ताई-चिकित्सालये अग्निः प्रज्वलितः, यस्मिन् नव जनाः मृताः, अन्ये बहवः घातिताः च अभवन् । राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता झू फेङ्गलियान् अवदत् यत् एतादृशस्य दुर्घटनायाः घटनायाः कारणात् वयं दुःखिताः स्मः, दुर्भाग्येन मृतानां ताइवानदेशस्य देशवासिनां प्रति शोकं प्रकटयामः, पीडितानां परिवारेभ्यः, पीडितानां परिवारेभ्यः तथा च... रुग्ण।

(सीसीटीवी संवाददाता झाओ चाओयी)

पूर्वं निवेदितम् : १.

ताइवानदेशस्य पिङ्गतुङ्ग्-नगरे एकस्मिन् चिकित्सालये अग्निः प्रज्वलितः यस्मिन् ९ जनाः मृताः

चीनसमाचारसेवा, ताइपे, अक्टोबर् ३ (रिपोर्टरः चेन् जिओयुआन्) ताइवानदेशस्य पिंगतुङ्ग् काउण्टी इत्यस्मिन् डोङ्गाङ्ग अन्ताई अस्पताले ३ दिनाङ्के अग्निः प्रज्वलितः।

तस्मिन् दिने ७:४१ वादने पिङ्गटुङ्ग-मण्डलस्य अग्निशामकविभागेन डोङ्गाङ्ग-अन्ताई-चिकित्सालयात् घनः धूमः निर्गच्छति इति प्रतिवेदनं प्राप्तम्, अग्निशामकाः च त्वरितरूपेण उद्धाराय गतवन्तः

पिंगतुङ्ग-मण्डलसर्वकारस्य संचार-अन्तर्राष्ट्रीय-कार्यालयेन प्रेस-विज्ञप्तिः जारीकृता यत् तस्मिन् दिने १२:०० वादनपर्यन्तं ३२३ जनाः स्वस्थाः भूत्वा अन्येषु चिकित्सालयेषु नियुक्त्यर्थं प्रेषिताः इति तेषु ८ जनाः चिकित्सालयं प्रेषणात् पूर्वं श्वसनं हृदयस्पन्दनं च त्यक्तवन्तः, सर्वव्यापी उद्धारप्रयासान् अपि मृताः इति घोषिताः

ताइवानदेशस्य लियान्हे न्यूज नेटवर्क्, ईटीटुडे न्यूज क्लाउड् इत्यादीनां मीडियानां समाचारानुसारं मृताः मुख्यतया शय्यायां स्थिताः अग्रजाः आसन्।

तदतिरिक्तं पुलिस-अग्निशामक-कर्मचारिणः एकं चिकित्सालयस्य कर्मचारीं प्राप्नुवन्, यः मूलतः अपराह्णे चिकित्सालयस्य विद्युत्-यान्त्रिक-भवने लापता इति पञ्जीकृतः आसीत्, परन्तु सः मृतः आसीत्

शान्टुओर्-तूफानेन प्रभावितः तस्मिन् दिने पिङ्गटुङ्ग-मण्डले प्रचण्डवायुः वर्षा च अभवत्, येन उद्धारस्य, रोगीनां स्थानान्तरणस्य च कष्टानि अभवन् पिङ्गतुङ्ग् काउण्टी हेल्थ ब्यूरो इत्यनेन बहूनां क्षतिचिकित्सातन्त्राणि सक्रियरूपेण स्थापितानि सन्ति ।

अग्निस्य विशिष्टं कारणं अद्यापि अन्वेषणीयम् अस्ति।

झोङ्गशी न्यूज नेटवर्क् इत्यस्य प्रतिवेदनानुसारं तस्मिन् दिने १२:२६ वादने कीलुङ्ग चाङ्ग गुङ्ग मेमोरियल्-अस्पताले अग्नि-अलार्मः अपि ज्ञातः यदा अग्निशामकाः घटनास्थले त्वरितरूपेण आगतवन्तः तदा तेषां कृते १३ दिनाङ्के सङ्गणक-कक्षस्य पाइप्-कक्षे सघनः धूमः ज्ञातः चिकित्सालयस्य तलम्, परन्तु मुक्तज्वालाः नास्ति। अग्निशामकाः कुलम् १२६ रोगिणः तेषां परिवारान् च निष्कासितवन्तः।