समाचारं

केन्द्रीय उद्यमानाम् एकीकरणं अपरं महत् पदं गृह्णाति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एसपीआईसी प्रमुखस्य सम्पत्तिपुनर्गठनस्य योजनां कुर्वती अस्ति।


केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सम्पत्तिसमायोजनस्य गतिः अधिकं त्वरिता अस्ति । ३० सितम्बर् दिनाङ्के राज्यशक्तिनिवेशसमूहकम्पनी लिमिटेड् ("राज्यशक्तिनिवेशसमूहः") इत्यस्य विद्युत्निवेशः, उद्योगः वित्तं च युआण्डापर्यावरणसंरक्षणेन च क्रमशः प्रमुखसंपत्तिपुनर्गठनस्य योजनायाः निलम्बनघोषणानां प्रकटीकरणं कृतम्

उभयकम्पनीभिः उक्तं यत् अस्य पुनर्गठनस्य उद्देश्यं पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं सूचीकृतकम्पनीनां गुणवत्तायां सुधारं कर्तुं च राज्यपरिषदः प्रासंगिकभावनायाः कार्यान्वयनम् अस्ति। युआण्डा पर्यावरणसंरक्षणेन उक्तं यत् अस्य लेनदेनस्य समाप्तेः अनन्तरं कम्पनी राज्यविद्युत्निवेशनिगमस्य घरेलुजलविद्युत्सम्पत्त्याः एकीकरणमञ्चं निर्मास्यति तथा च जलविद्युत्, पवनशक्तिः, सौरशक्तिः च केन्द्रीकृत्य चीनपावरस्य व्यापकक्षमतां अधिकं समेकयितुं चीनशक्तिद्वारा नियन्त्रिता भविष्यति तथा स्वच्छ ऊर्जायाः प्रमुखसूचीमञ्चरूपेण उच्चगुणवत्तायुक्ता तापशक्तिः। spic अस्य प्रमुखस्य सम्पत्तिपुनर्गठनस्य माध्यमेन spic इत्यस्य परमाणुशक्तिसम्पत्त्याः भागं इन्जेक्शनं करिष्यति यत् कम्पनीं "प्रथमश्रेणीयाः हरितऊर्जा-उद्योगस्य वित्त-उद्यमस्य च" निर्माणे सहायतां करिष्यति


युआण्डा पर्यावरणसंरक्षणम् : राज्यविद्युत्निवेशनिगमस्य क्षेत्रे राज्यस्वामित्वयुक्तस्य उद्यमस्य निर्माणस्य योजना अस्ति

जलविद्युत सम्पत्ति एकीकरण मञ्च


विशेषतः, ३० सितम्बर् दिनाङ्कस्य सायंकाले युआण्डा पर्यावरणसंरक्षणेन घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकस्य वास्तविकनियन्त्रकस्य च राज्यशक्तिनिवेशसमूहात् "प्रमुखसंपत्तिपुनर्गठनविषयाणां योजनाविषये सूचना" प्राप्ता, तथा च प्रारम्भे स्टॉकस्य निर्गमनस्य विषये विचारः कृतः अथवा युआण्डा पर्यावरणसंरक्षणद्वारा जारीीकरणं चाइना पावरस्य सहायककम्पनी वुलिंग् इलेक्ट्रिक पावर कम्पनी लिमिटेड् तथा राज्य पावर इन्वेस्टमेण्ट् ग्रुप् गुआंगक्सी चांगझौ जलविद्युत् विकास कम्पनी लिमिटेड् इत्यस्य नियन्त्रणशेयरक्रयणार्थं तथा च सहायकनिधिसङ्ग्रहार्थं स्टॉक्स् तथा नकदभुगतानं कृतम् आसीत् तन्त्रेन। अयं व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं तत्सम्बद्धं व्यवहारं च निर्मातुम् अपेक्षितः, पुनर्गठनं सूचीकरणं च न भवति । कम्पनीयाः शेयर्स् ३० सितम्बर् दिनाङ्के व्यापारात् स्थगिताः सन्ति, अक्टोबर् ८ दिनाङ्के प्रातःकाले मार्केट् उद्घाटनात् स्थगिताः भविष्यन्ति।व्यापारनिलम्बनं १० व्यापारदिनात् अधिकं न स्थास्यति इति अपेक्षा अस्ति।


अग्रे दृष्ट्वा, लेनदेनप्रतिपक्षेषु प्रारम्भे निर्धारितं कृतम् अस्ति यत् चीनशक्तिः, राज्यविद्युत्निवेशसमूहः गुआंगक्सी इलेक्ट्रिकपावरकम्पनी, लिमिटेड् ("गुआंगक्सीकम्पनी" इति उच्यते), इत्यादीनि समाविष्टानि सन्ति, कम्पनी पुनर्गठनस्य प्रासंगिकभागधारकैः सह अग्रे सम्पर्कं करिष्यति प्रतिपक्षस्य अन्तिमव्याप्तिः निर्धारयितुं लक्ष्यं भवति।


सार्वजनिकसूचनाः दर्शयति यत् चीनशक्तिः २००४ तमे वर्षे स्थापिता, तस्मिन् एव वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्यबोर्डे सूचीकृता च मुख्यतया जलविद्युत्, पवनशक्तिः, प्रकाशविद्युत्-उत्पादनम् इत्यादिषु व्यवसायेषु संलग्नम् अस्ति guangxi company चीन इलेक्ट्रिक पावरस्य 100% स्वामित्वयुक्ता कम्पनी अस्ति, तस्याः व्यवसायव्याप्तिः च विद्युत्शक्तिः (जलस्य, तापीयस्य, गैसस्य, पवनस्य, सौरऊर्जायाः, जैवद्रव्यस्य विद्युत् उत्पादनस्य) विकासं, निवेशं, निर्माणं, संचालनं, प्रबन्धनं च कवरं करोति


युआण्डा पर्यावरणसंरक्षणेन उक्तं यत् अस्य लेनदेनस्य समाप्तेः अनन्तरं कम्पनी राज्यविद्युत्निवेशनिगमस्य घरेलुजलविद्युत्सम्पत्त्याः एकीकरणमञ्चरूपेण निर्मितं भविष्यति तथा च चीनपावरस्य व्यापकस्वच्छशक्तिं, मुख्यतया जलविद्युत्, पवनशक्तिः, सौरशक्तिः उच्चगुणवत्तायुक्ता तापशक्तिः च प्रमुख ऊर्जासूचीमञ्चरूपेण।


राज्यविद्युत्निवेशनिगमस्य आधिकारिकजालस्थले अनुसारं राज्यविद्युत्निवेशनिगमस्य कुलस्थापिता जलविद्युत्क्षमता २३.९९ मिलियनकिलोवाट् अस्ति, यत् विश्वस्य शीर्षदशसु स्थानेषु अस्ति सम्पत्तिः मुख्यतया किङ्घाई, हुनान इत्यादिषु १४ प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च) वितरिता अस्ति आस्ट्रेलिया, दक्षिण अमेरिका, म्यान्मार इत्यादिषु विदेशेषु क्षेत्रेषु जलविद्युत्विकासः अपि करोति ।


विद्युत्निवेशः, उद्योगः, वित्तं च राज्यविद्युत्निवेशनिगमस्य केचन परमाणुशक्तिसम्पत्त्याः अधिग्रहणस्य योजनां कुर्वन्ति


चीनविद्युत्निवेशनिगमस्य घोषणायाः अनुसारं कम्पनी राज्यविद्युत्निवेशनिगमपरमाणुऊर्जाकम्पनी लिमिटेड् (अतः परं "विद्युत्निवेशपरमाणुऊर्जा" इति उच्यते) इत्यस्य नियन्त्रणभागित्वं शेयरनिर्गमनद्वारा क्रेतुं योजनां करोति, तथा च तस्मिन् एव काले राज्यविद्युत्निवेशनिगमस्य पूंजीधारककम्पनी लिमिटेडस्य नियन्त्रणभागित्वं प्राप्तुं विशिष्टपरिस्थितेः आधारेण धनं संग्रहयिष्यति। अयं व्यवहारः प्रमुखं सम्पत्तिपुनर्गठनं तत्सम्बद्धं व्यवहारं च निर्मातुम् अपेक्षितः, तथा च वास्तविकनियन्त्रके परिवर्तनं न भवति ३० सितम्बर् दिनाङ्के विपण्यस्य उद्घाटनात् आरभ्य कम्पनीयाः भागाः निलम्बिताः सन्ति, तथा च कम्पनी अपेक्षां करोति यत् १० व्यापारदिनात् अधिकं न एतां व्यवहारयोजनां प्रकटयिष्यति।


spic परमाणु ऊर्जा राज्यविद्युत् निवेशनिगमस्य परमाणुशक्तिनिवेशस्य परिचालनप्रबन्धनमञ्चः अस्ति तथा च कम्पनीयाः कुलसम्पत्त्याः 100 अरब युआनतः अधिका अस्ति तथा च तस्याः पंजीकृतपूञ्जी प्रायः 22.85 अरब युआन् अस्ति। लिमिटेड (अतः "राज्यपरमाणुशक्तिः" इति उच्यते) तथा चीनजीवनबीमाकम्पनी लिमिटेड् इत्यस्य २६.७६% भागाः सन्ति ।


सार्वजनिक सूचना दर्शयति यत् चीन विद्युत् निवेशनिगमस्य परमाणु ऊर्जा निवेशेषु spic laiyang nuclear energy co., ltd., 100% इक्विटी, shandong nuclear power co., ltd., 65% इक्विटी, liaoning hongyanhe nuclear power co. लिमिटेड, सीएनएनसी हेनान परमाणु ऊर्जा कं, लिमिटेड की 40% इक्विटी, एवं सैनमेन परमाणु ऊर्जा कं, लिमिटेड परमाणु ऊर्जा कं, लिमिटेड की 14% इक्विटी, आदि। अस्य अर्थः अस्ति यत् लेनदेनस्य समाप्तेः अनन्तरं राज्यस्य विद्युत्निवेशनिगमस्य प्रासंगिकाः परमाणुशक्तिसम्पत्तयः विद्युत्निवेशनिगमस्य अन्तः प्रविष्टाः भविष्यन्ति।


तदतिरिक्तं घोषणायाः अनुसारं विद्युत् निवेशः, उद्योगः, वित्तं च अस्य सम्पत्तिपुनर्गठनस्य माध्यमेन राज्यविद्युत्निवेशसमूहस्य कैपिटलहोल्डिङ्ग्स् कम्पनी लिमिटेडस्य नियन्त्रणभागित्वं प्राप्तुं योजनां करोति, यस्य स्वामित्वं शतप्रतिशतम् विद्युत्निवेशस्य, उद्योगस्य, वित्तस्य च भविष्यति .


कम्पनीद्वारा पूर्वं प्रकाशिता "गुणवत्तायाः द्वयसुधारः, प्रतिफलनं च" इति कार्ययोजना दर्शयति यत् "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये कम्पनी चीनस्य साम्यवादीपक्षस्य तृतीयस्य च २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां पूर्णतया कार्यान्वितं करिष्यति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः पूर्णसत्रं, तथा च "हरित ऊर्जा-उद्योगः वित्त-उद्यमः च" इति दृढतया स्वं स्थापयति -जय"।


राज्यविद्युत्निवेशनिगमः विद्यमानसंपत्तिसंरचनायाः अनुकूलनं त्वरयति


सार्वजनिकसूचनाः दर्शयति यत् राज्यविद्युत्निवेशनिगमः मम देशे प्रथमा ऊर्जाकम्पनी अस्ति यस्याः स्वामित्वं प्रकाशविद्युत्निर्माणं, पवनशक्तिः, परमाणुशक्तिः, जलविद्युत्, कोयलाविद्युत्, गैसविद्युत्, जैवद्रव्यविद्युत्निर्माणं च सन्ति चीनविद्युत्निवेशनिगमेन संयुक्तरूपेण स्थापितं तथा राज्यपरमाणुविद्युत्प्रौद्योगिकीकं, लिमिटेडं पुनर्गठनं कृत्वा मे २०१५ तमे वर्षे स्थापिता। अस्मिन् वर्षे जुलैमासस्य अन्ते राज्यविद्युत्निवेशनिगमस्य सम्पत्तिः १.८३ खरब युआन् आसीत्, यत्र कुलस्थापिता क्षमता २४४ मिलियन किलोवाट् आसीत्, यस्मिन् स्वच्छ ऊर्जा स्थापिता क्षमता ७०.१३% आसीत्


आधिकारिकजालस्थलसूचनानुसारं .राज्य विद्युत निवेश निगमचीनदेशस्य त्रयाणां बृहत्तमानां परमाणुशक्तिनिवेशसञ्चालकानां मध्ये एकः अस्ति अस्य कुलस्थापिता परमाणुशक्तिक्षमता ८०९ मिलियनकिलोवाट् अस्ति तथा च अस्य तृतीयपीढीयाः निष्क्रियपरमाणुशक्तिउद्योगशृङ्खला अस्ति , संचालनं जीवनचक्रसेवाक्षमता च, तथा च तृतीयपीढीयाः परमाणुशक्ति-उद्योगस्य उत्तरदायी अस्ति परमाणुशक्ति-प्रवर्तनस्य, पचनस्य, अवशोषणस्य, पुनः नवीनीकरणस्य च सामरिककार्यम्।


अस्मिन् वर्षे आरम्भे राज्यविद्युत्निवेशनिगमेन "विद्यमानस्य स्टॉकस्य गुणवत्तायां सुधारः, वृद्धिशीलवृद्धेः अनुकूलनं, राज्यविद्युत्निवेशनिगमस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं भविष्यस्य सज्जता च" इति विषये केन्द्रितं विशेषं गोष्ठी आयोजितम् दलसमितेः सचिवः समूहस्य अध्यक्षः च लियू मिंगशेङ्गः चीनस्य “३०६०” लक्ष्याणां मार्गदर्शनेन मुख्यशरीररूपेण नूतनशक्तियुक्तस्य नूतनशक्तिव्यवस्थायाः निर्माणं त्वरितं भविष्यति, नूतनानां ऊर्जाप्रौद्योगिकीनां च त्वरितता भविष्यति इति बोधयति पुनरावृत्तिः spic इत्यस्य उच्चगुणवत्तायुक्तविकासः अनेकेषां अवसरानां चुनौतीनां च सामना करिष्यति, तथा च उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं "विश्वस्तरीयस्य स्वच्छ ऊर्जा उद्यमस्य निर्माणस्य" दिशायाः पालनम् आवश्यकम् अस्ति।


तदतिरिक्तं spic इत्यनेन उक्तं यत् २०२४ तमे वर्षे कम्पनीयाः मुख्यकार्यलक्ष्येषु अन्यतमं "स्टॉकं गुणवत्तां च सुधारयितुम्" "बृहत् किन्तु सशक्तं न" इति बकायासमस्यायाः समाधानं च निकटतया ध्यानं दातुं वर्तते कम्पनी "अश्वदौड" वातावरणं निर्मास्यति, गुणवत्तां कार्यक्षमतां च मापनं करिष्यति, सुधारं च करिष्यति, तथा च "द्विगुणहानिः", "द्वौ असंगतिः" "द्वौ राजधानी" च निस्तारणं प्रति निकटतया ध्यानं दत्त्वा विद्यमानसम्पत्त्याः संरचनायाः अनुकूलनं निरन्तरं करिष्यति। .


स्रोतः:शंघाई प्रतिभूति समाचार, चीन वित्तीय समाचार, आदि।


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (id: cnenergy)
सम्पादक |
प्रतिवेदन/प्रतिक्रिया