2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के बीजिंग-समये वारियर्स्-क्रीडकः ड्रेमण्ड् ग्रीनः द एथलेटिक्-पत्रिकायाः साक्षात्कारं स्वीकृतवान् । साक्षात्कारे ग्रीनः वारियर्स्-क्लबस्य युवानं खिलाडी ब्रैण्डिन् पोज्जिम्स्की इत्यस्मै स्वस्य सल्लाहं दत्तवान् ।
"सः गतवर्षे महतीं भूमिकां निर्वहति स्म" इति ग्रीनः अवदत् "अहं तं स्मारयिष्यामि, सः ब्लैण्डिन् अस्ति। भवन्तः बहुजनानाम् जाले पतितुं शक्नुवन्ति यत् क्ले गच्छति, भवता एतत् कर्तव्यम्, भवता एतत् कर्तव्यम्। न , be you be yourself अन्यस्य भूमिकां पूरयितुं प्रयत्नस्य अपेक्षया स्वयमेव भवितुं सफलतायाः अधिका सम्भावना अस्ति।"
"अहम् एतत् वक्तुं शक्नोमि, अहं कदापि डेविड् ली भवितुम् न इच्छामि स्म" इति ग्रीनः अग्रे अवदत्, "यतोहि अहं न शक्तवान्। द्वितीयः नम्बरः, एतत् न यत् अहं कुशलः अस्मि। न तु एतत् यत् अहं कथं क्रीडायां सर्वाधिकं प्रभावं कर्तुं शक्नोमि। अतः अहं पोज्जिमस्की इत्यस्मै चेतयिष्यामि, यदि भवान् किमपि करोति यत् क्षेत्रे विशिष्टं भवति, यदि भवान् किमपि सम्यक् करोति, तर्हि तत् कुरु, दलं, अपराधं च तथा च संस्था भवतः अनुकूलतां प्राप्स्यति यतोहि तदर्थं समायोजनस्य आवश्यकता वर्तते।”.
"क्ले भवितुं प्रयत्नः अथवा भवतः कृते कोऽपि भवितुं प्रयत्नः भवतः कृते कार्यं न करिष्यति। एषः एव मम सन्देशः पोज्जिमस्की इत्यस्मै" इति ग्रीनः अपि अवदत् "भवतः यत्किमपि कुशलं भवति, तत् यथाशक्ति कुरु। केवलं कुरुत यदि भवतः अधिकः समयः अस्ति, तर्हि क्ले भवितुं प्रयत्नस्य अपेक्षया बहु उत्तमं करिष्यन्ति यत्, ईमानदारीपूर्वकं, अन्यस्य कोऽपि एनबीए खिलाडी केवलं स्वस्य सर्वोत्तमः संस्करणः नास्ति भवितुम् अर्हति” इति ।