2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना क्वालकॉम् इत्यस्य विषये बहु वार्ताः प्राप्यन्ते ।
क्वालकॉम् इति आला चिप्-कम्पनी नास्ति यदा भवान् क्वालकॉम्-इत्यस्य उल्लेखं करोति तदा भवान् अनिवार्यतया "मोबाइल-फोन-चिप्स्-इत्यस्य राजा", "एप्पल्-इत्यस्य पराजयं कर्तुं न शक्नोति" इति, "चिप्-उद्योगे पेटन्ट्-विषये सर्वोत्तमरूपेण जानाति इति कम्पनी" इति चिन्तयिष्यति । ... एतेषां लेबलानां सह क्वालकॉम् वर्धितः यावत् सः वैश्विकः चिप् दिग्गजः न अभवत्।
तदपि यदा उद्योगे क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणं कर्तुं शक्नोति इति वार्ता प्रसृता तदा बहवः जनानां प्रथमा प्रतिक्रिया "तत् कथं सम्भवम्" इति आसीत् । विगतसप्ताहे एषा वार्ता निःसंदेहं चिप्-उद्योगे उष्णविषयः अभवत् यदा सर्वे intel-इत्यस्य किं जातम् इति चिन्तयन्ति तदा अयं लेखः qualcomm-इत्यस्य चिप-बलस्य विषये वक्तुम् इच्छति |.
क्वालकॉमस्य प्रारम्भिकविकासः
क्वाल्कॉम्-संस्थायाः संस्थापकः डॉ. इर्विन् जैकोब्स् इत्यस्य जन्म १९३३ तमे वर्षे म्यासाचुसेट्स्-राज्यस्य न्यू बेड्फोर्ड्-नगरे अभवत् । स्नातकपदवीं प्राप्य सः कॉर्नेल् विश्वविद्यालयस्य स्कूल् आफ् होटेल् एडमिनिस्ट्रेशन इत्यस्मात् विद्युत् अभियांत्रिकी विषये परिवर्त्य १९५९ तमे वर्षे म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (mit) इत्यस्मात् विद्युत् अभियांत्रिकी विषये पीएच.डी.
१९५९ तमे वर्षे पीएचडी-पदवीं प्राप्त्वा जैकोब्स् १९६६ तमे वर्षे एम.आइ.टी.-संस्थायां विद्युत्-इञ्जिनीयरिङ्गस्य सहायक-सहायक-प्रोफेसररूपेण कार्यं कृतवान् । एमआइटी-संस्थायां कार्यं कुर्वन् जैकोब्स् इत्यनेन जैक् वोजेन्क्राफ्ट् इत्यनेन सह डिजिटलसञ्चारस्य सिद्धान्तानां पाठ्यपुस्तके सहकार्यं कृतम् । १९६५ तमे वर्षे प्रकाशितम् अयं ग्रन्थः अद्यत्वे अपि प्रयुक्तः अस्ति ।
१९६६ तमे वर्षे आरब्धं १९७२ तमे वर्षे समाप्तम् । जैकोब्स् कैलिफोर्नियाविश्वविद्यालये, सैन् डिएगो (ucsd) इत्यत्र सङ्गणकविज्ञानस्य अभियांत्रिकीशास्त्रस्य च प्राध्यापकरूपेण कार्यं करोति ।
१९६८ तमे वर्षे जैकोब्स् इत्यनेन उपग्रहगुप्तीकरणयन्त्राणि विकसयति इति कम्पनी लिङ्काबिट् इत्यस्य सहस्थापनं कृतम् । एषा कम्पनी १९८० तमे वर्षे m/a-com corporation इत्यनेन सह विलयः अभवत् ।
१९८५ तमे वर्षे जुलैमासे ओल्ड जैकबः विश्वविद्यालयस्य प्राध्यापकः विडोबी च सहितैः सप्तसंस्थाभिः स्थापितःक्वालकॉमकम्पनी, जैकब सीनियरः विडोबी च प्राध्यापकौ आस्ताम् तथा च उभयोः स्वकीयाः आविष्काराः आसन् विशेषतः, विडोबी इत्यस्य कोडिंग् पद्धतिः तदा संचार-उद्योगे सुप्रसिद्धा आसीत् ते प्रारम्भे सैन डिएगो-नगरस्य एकस्य श्मशानस्य पार्श्वे एकं भवनं भाडेन गृहीतवन्तः house, qualcomm इत्येतत् अस्मिन् समये अद्यापि अतीव लघुकम्पनी आसीत् ।
स्थापनायाः आरम्भिकेषु दिनेषु क्वालकॉम् उपग्रहप्रणाली चलसञ्चारस्य समाधानं कर्तुं प्रवृत्तः आसीत् । ग्राहकस्य समीपं गत्वा गृहं गच्छन्तीव डॉ. एल्विन् जैकबः अद्यापि समस्यायाः समाधानस्य उपायान् चिन्तयति स्म, संचारप्रौद्योगिक्याः विषये तस्य गहनपृष्ठभूमिः तम् उत्तमविकल्पं प्रति नेतवती-सीडीएमए।
१९९३ तमे वर्षे क्वालकॉम् इत्यनेन उद्योगाय सिद्धं कृतं यत् सीडीएमए टीसीपी/आईपी प्रोटोकॉलसेवाः प्रदातुं शक्नोति, येन सः मोबाईलफोनजालस्य प्रारम्भिकप्रवर्तकः अभवत् ।
क्वालकॉमस्य उदयः: स्नैपड्रैगन श्रृङ्खला
क्वालकॉम् इत्यस्य आरम्भः संचारप्रौद्योगिक्या सह अभवत्, परन्तु एतत् स्नैपड्रैगन-श्रृङ्खलायाः अविभाज्यम् अस्ति यतः एतत् जनसामान्यं ज्ञायते ।
२००७ तमे वर्षे क्वालकॉम् इत्यनेन स्नैपड्रैगन एस १ इति प्रक्षेपणं कृतम् । यथा, एच् टी सी डिजायर इत्यस्य प्रक्षेपणेन, यत् एण्ड्रॉयड् इत्यनेन चालितम् अस्ति तथा च क्वालकॉम स्नैपड्रैगन क्यूएसडी८२५० इत्यनेन चालितम् अस्ति, एण्ड्रॉयड् फ़ोन्स् स्मार्टफोन् इत्येतयोः लोकप्रियतां विकासं च बहु प्रवर्धितवान् s1 प्रथमं arm v6 आर्किटेक्चरं स्वीकृतवान्, अनन्तरं s2 कृते scorpion कोर (arm v7 आर्किटेक्चर) विकसितवान् ।
एकवर्षेण अनन्तरं क्वाल्कॉम् इत्यनेन स्नैपड्रैगन एस २ इति प्रक्षेपणं कृतम्, यत्र मुख्या आवृत्तिः १.४ghz यावत् वर्धिता, उत्पादनप्रक्रिया ४५nm यावत् उन्नयनं जातम्, चिप् आकारः अधिकं न्यूनीकृतः, विद्युत्-उपभोगः च न्यूनीकृतः gpu adreno 205 अस्ति adreno 200 इत्यस्य तुलने कार्यक्षमता दुगुणा अस्ति, मोबाईलफोनस्य ग्राफिक्स् प्रोसेसिंग् उत्तमम् अस्ति, मोबाईल गेमिंग् अनुभवः च सुदृढः अस्ति सोनी एरिक्सन lt18i, huawei u8800 इत्यादीनि उत्पादानि एतया चिप्स्-श्रृङ्खलाभिः सुसज्जितानि सन्ति ।
२०१० तमे वर्षे क्वाल्कॉम् इत्यनेन स्नैपड्रैगन एस ३ इति प्रक्षेपणं कृतम्, यत् तत्कालीनस्य विश्वस्य प्रथमं मोबाईल् एसिंक्रोनस् डुअल्-कोर् आर्किटेक्चर आसीत्, यत्र ४५nm प्रक्रिया, मुख्या आवृत्तिः १.५ghz, अन्तः निर्मितः एड्रेनो २२० जीपीयू, १०८०पी विडियो प्लेबैक् इत्यस्य समर्थनं च आसीत् . xiaomi mobile phone 1 तथा sony lt26i इत्येतयोः उत्पादयोः श्रृङ्खला अस्ति ।
२०१२ तमे वर्षे क्वालकॉम् इत्यनेन स्नैपड्रैगन एस ४ इति प्रक्षेपणं कृतम् । उच्च, मध्यमं, निम्नमूल्यं च आच्छादयन्, अन्तः निर्मितेन adreno 225 gpu इत्यनेन सह, एतत् चिप् तस्मिन् समये xiaomi 2 इत्यस्मिन् उपयुज्यते स्म ।
प्रबलस्य "प्रलयदिवसस्य" व्यतीतस्य अनन्तरं विश्वं निरन्तरं प्रचलति स्म, परन्तु क्वाल्कॉम् इत्यनेन एस श्रृङ्खलायाः समाप्तिः कर्तुं निर्णयः कृतः । २०१३ तमे वर्षे क्वाल्कॉम् इत्यनेन नूतनाः नामकरणविधयः स्तराः च प्रवर्तन्ते स्म : स्नैपड्रैगन ८०० श्रृङ्खला, ६०० श्रृङ्खला, ४०० श्रृङ्खला, २०० श्रृङ्खला च ।
२०१३ तमे वर्षे क्वाल्कॉम् इत्यनेन स्नैपड्रैगन ८०० इति प्रक्षेपणं कृतम्, यत् २.३ghz अधिकतमावृत्तियुक्तं २८nm प्रक्रिया अतुल्यकालिकं क्वाड्-कोर krait 400 cpu इत्यस्य उपयोगं करोति, एकीकृतं adreno 330 gpu, विविधं उन्नतं ग्राफिक्स् तथा कम्प्यूटिंग् अन्तरफलकं समर्थयति, तृतीयभागेन च सुसज्जितम् अस्ति -पीढी 4g lte मोडेम। अस्मिन् चिप्-इत्यनेन सुसज्जितेषु मोबाईल-फोनेषु xiaomi 3, nokia lumia 930/1520/icon,सैमसंगगैलेक्सी एस ४ एलटीई-ए, सैमसंग गैलेक्सी राउण्ड्, एलजी जी२, सोनी एल३९एच/एक्सएल३९एच, लेनोवो के९१०, नेक्सस् ५ च उच्चस्तरीयस्य प्रमुखस्य मोबाईलफोनचिप् इत्यस्य रूपेण स्वस्थानं स्थापितवन्तः ।
तदनन्तरं क्वाल्कॉम् इत्यनेन वर्षे प्रायः एकवारं स्नैपड्रैगन ८०० श्रृङ्खलायाः अद्यतनीकरणं आरब्धम् । एतादृशी अद्यतन-आवृत्तिः न केवलं स्नैपड्रैगन-श्रृङ्खलायाः आर्धं मोबाईल-फोन-चिप्स्-इत्यस्य कब्जां कर्तुं शक्नोति, अपितु बैटरी-जीवनस्य, ताप-विसर्जनस्य च समस्यां प्रारभते
स्नैपड्रैगन ८१० प्रथमं २०nm प्रक्रियाप्रौद्योगिकीम् अङ्गीकृतवान् अस्मिन् क्वाड्-कोर कॉर्टेक्स-ए५७ + क्वाड्-कोर कॉर्टेक्स-ए५३ तथा एड्रेनो ४३० जीपीयू इत्यस्य अष्ट-कोर-आर्किटेक्चरः अस्ति, परन्तु अत्र समस्याः सन्ति यथा बैटरी-जीवनं दुर्बलं उच्चतापजननं च ततः परं स्नैपड्रैगन ८१० द ड्रैगन-श्रृङ्खलायाः नाम "फायर ड्रैगन" इति आरब्धम् । चिप् डिजाइनस्य अतिरिक्तं प्रक्रियाप्रौद्योगिकी, मोबाईलफोनस्य सॉफ्टवेयर-हार्डवेयरयोः संयोजनम् इत्यादिभिः विषयैः अपि तापनसमस्या भवति
स्नैपड्रैगन ८०० श्रृङ्खलायाः अन्तिमपीढी स्नैपड्रैगन ८८८/८८८+ अस्ति, यत् सैमसंगस्य ५nm प्रक्रियायाः उपयोगेन निर्मितम् अस्ति, एतत् १ + ३ + ४ इत्यस्य त्रि-क्लस्टर-सीपीयू आर्किटेक्चरं स्वीकुर्वति ।अति-बृहत् कोरः cortex-x1 इत्यस्य आधारेण अस्ति आर्किटेक्चर, तथा च gpu adreno 660 इत्यस्मै उन्नयनं कृतम्, इमेज रेण्डरिंग् गतिः ऊर्जादक्षता अनुपातः च सुधरितः, vrs योजितः, षष्ठपीढीयाः ai engine इत्यनेन सुसज्जितः, कम्प्यूटिंग् शक्तिः सुदृढा अस्ति, तथा च spectra 580 इत्यस्य डिजाइनं 3 isp इत्यनेन कृतम् अस्ति इमेजिंग् इत्यस्मिन् प्रथमवारं प्रक्षेपितम् अस्ति ।
२०२१ तमे वर्षे क्वाल्कॉम् इत्यनेन नूतनं प्रमुखं चिपसेट् स्नैपड्रैगन ८ जेन् १ इति प्रारब्धम्, यस्मिन् सैमसंगस्य ५nm प्रक्रियायाः अपि उपयोगः भवति तथा च armv9 आर्किटेक्चर ८-कोर् प्रोसेसरः, नवीनतमः adreno इमेज चिप्, x65 5g मोडेम् च सुसज्जितः अस्ति
२०२२ तमस्य वर्षस्य मे-मासस्य २० दिनाङ्के क्वाल्कॉम् इत्यनेन स्नैपड्रैगन ८/८+ जेन् १ इति घोषितम्, यत् ४nm प्रक्रियायाः आधारेण निर्मितम् अस्ति, परन्तु tsmc प्रक्रियायाः उपयोगेन निर्मितम् अस्ति ।
२०२३ तमे वर्षे snapdragon 8 gen3 cpu कोरः 1+5+2 विन्यासं स्वीकुर्वति, तथा च adreno gpu वैश्विकप्रकाशसहितं हार्डवेयर-त्वरितं किरण-अनुसन्धानं समर्थयति तथा च unreal engine 5.2 इञ्जिनं 5g advanced इत्यनेन सह प्रथमं snapdragon x75 5g मोडेम् अस्ति संयोजन प्रणाली।
अधुना एव उद्योगस्य अन्तःस्थैः उक्तं यत् क्वालकॉम् अस्मिन् वर्षे अक्टोबर् मासे नूतनं प्रमुखं चिप् श्रृङ्खलां - स्नैपड्रैगन ८ एलिट् - प्रारम्भं कर्तुं शक्नोति, यस्याः प्रारम्भः शाओमी १५ श्रृङ्खलायां भविष्यति इति अपेक्षा अस्ति
क्वालकॉम नाउ: पथफाइण्डर पीसी
क्वालकॉमस्य मोबाईलफोनचिप्स् विषये १० वर्षाणाम् अधिकस्य अनुभवस्य कारणेन कम्पनी cpu तथा gpu इत्येतयोः प्रौद्योगिकीयोः अनुभवं सञ्चयितुं शक्नोति । स्वाभाविकतया क्वालकॉम् अन्यस्मिन् विपण्ये - मोबाईल-पीसी-इत्यत्र - दृष्टिः स्थापयति स्म ।
पीसी चिप्स् क्षेत्रे क्वालकॉम् इत्यस्य अन्वेषणं विवर्तनानि च गता अस्ति ।
२०१२ तमे वर्षे यदा माइक्रोसॉफ्ट् इत्यनेन एआरएम आर्किटेक्चर इत्यस्य आधारेण विण्डोज आरटी इति प्रचालनतन्त्रं प्रकाशितम् तदा क्वाल्कॉम् इत्यनेन स्वस्य दृढसमर्थनस्य घोषणा कृता यद्यपि तदनन्तरं सरफेस् आरटी क्वालकॉम् पीसी चिप्स् इत्यनेन सुसज्जितं नासीत् तथापि तस्य पीसी अभिप्रायः प्रकाशितः २०१६ तमे वर्षे क्वालकॉम् माइक्रोसॉफ्ट् इत्यनेन सह सहकार्यं प्राप्तवान्, स्नैपड्रैगन प्रोसेसरः विण्डोज १० इत्यनेन सह पूर्णतया सङ्गतः आसीत् ।२०१७ तमे वर्षे स्नैपड्रैगन ८३५ मोबाईल् पीसी मञ्चः प्रारब्धः, परीक्षणार्थं च लेनोवो, एच् पी, असुस् इत्यादिभिः प्रमुखैः पीसी निर्मातृभिः सह सहकार्यं कृतवान् जलम् । २०१८ तमे वर्षे क्वालकॉम् इत्यनेन स्नैपड्रैगन ८५० इत्येतत् विमोचितं तथा च लेनोवो इत्यनेन सह चिप् इत्यनेन सुसज्जितं योग सी ६३० इत्येतत् प्रक्षेपितम्, वर्षस्य अन्ते ७nm लैपटॉप् चिप् स्नैपड्रैगन ८cx श्रृङ्खलां प्रक्षेपितम् ततः परं क्वालकॉम् इत्यनेन स्वस्य पीसी चिप् उत्पादपङ्क्तौ सुधारः निरन्तरं कृतः, यथा मुख्यधारा-मञ्चानां कृते snapdragon 8c इत्यस्य विमोचनं, प्रवेशस्तरीय-मञ्चानां कृते snapdragon 7c इत्यस्य विमोचनं, ये snapdragon 8cx इत्यनेन सह मिलित्वा सम्पूर्णं pc platform उत्पादपङ्क्तिं निर्मान्ति
२०२४ तमे वर्षे क्वाल्कॉम् इत्यनेन स्नैपड्रैगन एक्स एलिट् इत्येतत् स्नैपड्रैगन एक्स प्लस् चिप्स् इत्यस्य नूतनस्तरं च विमोचितम् ।
snapdragon x elite इत्यत्र tsmc इत्यस्य 4nm प्रक्रियायाः उपयोगः भवति । cpu qualcomm इत्यस्य स्वविकसितेन oryon आर्किटेक्चरेन, १२ उच्च-प्रदर्शन-कोरैः, सर्वोच्च-आवृत्तिः ३.८ghz यावत् प्राप्तुं शक्नोति । इदं क्वालकॉम् इत्यस्य स्वविकसितेन ऑरियन आर्किटेक्चरेन, १२ उच्च-प्रदर्शन-कोरैः, सर्वोच्च-मुख्य-आवृत्तिः ३.८ghz (परीक्षण-प्रतिरूपं ३.४ghz न्यून-आवृत्ति-संस्करणम् अस्ति) यावत् प्राप्तुं शक्नोति न्यून-आवृत्ति-संस्करणेन geekbench6 परीक्षणे एक-कोर-अङ्कं २४१८, बहु-कोर-अङ्कं च १३६३१ प्राप्तवान् एप्पल् एम४ तथा एप्पल् एम३ प्रो इत्यस्य संस्करणाः (बहुसूत्रप्रदर्शनं समतुल्यम् अस्ति) । cinebench 2024 cpu रेण्डरिंग् परीक्षणे, एक-थ्रेडेड् 107, बहु-थ्रेडेड् 1014, समग्रं प्रदर्शनं yoga इत्यस्य ultra 9 संस्करणस्य समीपे अस्ति । बैटरीद्वारा चालितस्य कार्यक्षमता प्रायः प्लग्-इन्-करणस्य समानं भवति, प्लग्-इन्-करणानन्तरं च स्पष्टा कार्यक्षमतायाः हानिः नास्ति ।
gpu adreno gpu एकीकृतं करोति, परीक्षणप्रतिरूपस्य कम्प्यूटिंग् शक्तिः 3.8 tflops (पूर्णरक्तसंस्करणं अधिकं प्रबलं भविष्यति इति अपेक्षा अस्ति) अस्ति । 3d mark wild life extreme परीक्षणे amd ryzen 7840s तथा intel core ultra7 155h इत्येतयोः तुलने अस्य स्कोरः स्पष्टः अस्ति तथा च apple m2 इत्यस्य समीपे अस्ति । अस्मिन् hexagon npu अस्ति यस्य ai कम्प्यूटिंग् शक्तिः 45tops पर्यन्तं भवति ।
तदतिरिक्तं क्वालकॉम् इत्यस्य सशक्तपरियोजनासु स्नैपड्रैगन एक्स एलिट् इत्यस्य समृद्धानि संयोजनकार्यं भवति, यत् 5g, wi-fi7 तथा bluetooth 5.4 इत्यादीनां समर्थनं करोति, येन नेटवर्किंग्, उपकरणसंयोजनं च सुलभं भवति
पारिस्थितिकदृष्ट्या क्वाल्कॉम् इत्यनेन सॉफ्टवेयर-हार्डवेयर-कम्पनीभिः सह सहकार्यं कृतम् अस्ति । २०२४ तमे वर्षे मेमासे माइक्रोसॉफ्ट् तथा वैश्विक oems इत्यनेन घोषितं यत् snapdragon x elite तथा snapdragon x plus इत्यनेन सुसज्जितेषु pcs इत्यत्र copilot+ कार्यस्य अनुभवः आरभ्यते सहकारिणः oem निर्मातारः सन्ति : एसर, असस्, डेल्, एचपी, लेनोवो, माइक्रोसॉफ्ट, सैमसंग इत्यादयः ।
वर्षाणां सुप्तावस्थायाः अनन्तरं क्वाल्कॉम् इत्यस्य पीसी पारिस्थितिकीतन्त्रं रात्रौ एव प्रफुल्लितं दृश्यते । एआइपीसी-युगस्य आगमनेन पीसी-उद्योगस्य परिदृश्यं परिवर्तितम् अस्ति ।
क्वालकॉमस्य अग्रिमः विरामः : risc-v
भवेत् तत् मोबाईलफोनचिप्स् वा पीसी चिप्स् वा, क्वालकॉमस्य उत्पादाः आर्म आर्किटेक्चरस्य परितः स्वकीयं चिप् उत्पादमात्रिकां निर्मान्ति ।
२०२३ तमे वर्षे क्वाल्कॉम्, गूगल च घोषितवन्तौ यत् तेषां सहकार्यस्य विस्तारार्थं risc-v इन्स्ट्रक्शन् सेट् आर्किटेक्चर (isa) इत्यस्य आधारेण स्नैपड्रैगन वेयर मञ्चस्य विकासाय सहमतिः अभवत्, यत् अग्रिमपीढीयाः wear os उत्पादानाम् कृते डिजाइनं कृतम् अस्ति अस्मिन् घोषणे घोषितं यत् क्वालकॉमः risc-v इत्यस्य आधारेण अनुकूलितसमाधानं विमोचयिष्यति यद्यपि वर्तमानसहकार्यं स्मार्टघटिकासु केन्द्रितम् अस्ति तथापि भविष्ये अधिक उन्नतयन्त्राणां कृते तस्य उपयोगः भवितुं शक्नोति। यथा क्वालकॉम् इत्यस्य उत्पादाः पूर्वं मोबाईलफोन-उत्पादानाम् उपरि ध्यानं ददति स्म, अधुना ते पीसी-उत्पादरूपेण विकसिताः सन्ति ।
धारणीययन्त्राणां मुख्यप्रोसेसराः प्रायः आर्मद्वारा विकसितानां isa इत्यनेन सह कोरानाम् आधारेण भवन्ति, यत्र कम्प्यूटिंग् कृते cortex a श्रृङ्खला कोरः, सूक्ष्मनियन्त्रकाणां कृते cortex m श्रृङ्खला कोरः च सन्ति एतेषां सर्वेषां कोरानाम् धनं व्ययः भवति, तेषां स्थाने risc-v कोर्स् इत्यनेन arm इत्यस्य अनुज्ञापत्रशुल्कं न्यूनीकरिष्यते अथवा समाप्तं भविष्यति ।
अस्मिन् एव वर्षे क्वालकॉमः अन्ये चत्वारः महत्त्वपूर्णाः अर्धचालककम्पनयः आधिकारिकतया एकत्रिताः भूत्वा क्विन्टौरिस् इत्यस्य स्थापनां कृतवन्तः कम्पनी risc-v मुक्तमानकवास्तुकलायां आधारितं "अग्रिमपीढीयाः हार्डवेयर" विकसितुं केन्द्रीक्रियते risc-v उपकरणानां समर्थनार्थं स्रोतः , तथा च risc-v उद्योगस्य मानकानां प्रचारः। क्विन्टौरिस् इत्यस्य अन्ये चत्वारः भागिनः सन्ति बोस्च्, इन्फिनिओन्, नॉर्डिक् सेमीकण्डक्टर्, एनएक्सपी सेमीकण्डक्टर्स् च । क्विन्टौरिस् इत्यनेन उक्तं यत् तस्य उत्पादाः प्रारम्भे वाहन-उद्योगे केन्द्रीभूताः भविष्यन्ति, अनन्तरं च मोबाईल् तथा इन्टरनेट् आफ् थिङ्ग्स् (iot) अनुप्रयोगेषु लक्षिताः भविष्यन्ति।
अत्र वयं वाहनक्षेत्रे qualcomm इत्यस्य विन्यासस्य अपि परिचयं कुर्मः ।
२०१४ तमस्य वर्षस्य जनवरीमासे क्वाल्कॉम् इत्यनेन वाहनचिप्-विपण्ये प्रवेशः कृतः, प्रथम-पीढीयाः वाहन-डिजिटल-काकपिट्-मञ्चः स्नैपड्रैगन-६२०ए-इत्येतत् प्रारब्धम् । 620a snapdragon 600 मञ्चे आधारितम् अस्ति, adreno 320 gpu इत्यनेन सुसज्जितम्, 2048*1536 उच्च रिजोल्यूशनं समर्थयति, तथा च 4g संचारस्य, वाहनस्य अन्तः wifi, काकपिट् इशारापरिचयस्य अन्येषां अनुप्रयोगानाम् अनुप्रयोगानाम् आवश्यकतां पूरयति
२०१९ तमे वर्षे क्वालकॉम् इत्यनेन sa8155p श्रृङ्खला प्रारब्धम्, मूलभूतं डिजाइनं स्नैपड्रैगन ८५५ इत्यस्मात् प्राप्तम् अस्ति, यत् ७ एनएम प्रक्रियायाः उपयोगेन निर्मितम् अस्ति, यत्र अष्टकोराः सन्ति, ८tops इत्यस्य कम्प्यूटिंग् शक्तिः च अस्ति । स्नैपड्रैगन sa8155p इत्यनेन सुसज्जितेषु मॉडल्-मध्ये gac aion lx, wm w6, ideal l9, nio et5, nio et7, xpeng p5 च सन्ति ।
२०२३ तमे वर्षे क्वालकॉमस्य चतुर्थपीढीयाः स्नैपड्रैगन ८२९५ इत्येतत् नूतनपीढीयाः प्रमुखं उत्पादं भविष्यति, यत्र जी यू ०१, नवीनं मर्सिडीज-बेन्ज ई-वर्गः, आदर्शः एल७/एल८/एल९/मेगा, एक्सपेङ्ग एक्स९, जी क्रिप्टन् ००७/नवीन जी क्रिप्टन् च सन्ति 001, xiaomi su7 तथा leapmoon c16 इत्यादीनि सर्वाणि qualcomm 8295 इत्यनेन सुसज्जितानि सन्ति ।
क्वालकॉम् इत्यनेन २०२० तमे वर्षे स्नैपड्रैगन राइड् स्मार्टड्राइविंग् प्लेटफॉर्म् प्रारब्धम् । २०२४ तमे वर्षे राइड् स्मार्ट-ड्राइविंग्-मञ्चेन फ्रंट-व्यू ऑल्-इन्-वन-यन्त्रात् (rv1 lite) नगरीय-एनओए (sa8650p) समर्थनपर्यन्तं सम्पूर्णं वंशं निर्मितं भविष्यति गैस्गू-आँकडानां अनुसारं चीनीयविपण्ये क्वालकॉम्-संस्थायाः स्मार्ट-काकपिट्-डोमेन्-नियन्त्रण-चिप्-शिपमेण्ट्-इत्येतत् २०२३ तमे वर्षे २२.६ मिलियन-यूनिट्-अधिकं भविष्यति, यत्र ५९.२% प्रवेश-दरः भविष्यति
अन्ते लिखन्तु
क्वालकॉम् इत्यस्य व्यापाररणनीतिं सारांशतः वक्तुं शक्यते यत् एतत् अधिकं सर्वं व्याप्तं जलं इव अस्ति । स्पष्टतया, qualcomm इत्यस्य चिप्-बलं केवलं pc-मध्ये एव सीमितं नास्ति, तस्य महत्त्वाकांक्षा च arm आर्किटेक्चर-मध्ये एव सीमितं नास्ति । यथा क्वालकॉमस्य मुख्यकार्यकारी क्रिस्टियानो अमोनः अवदत् यत् "क्वालकॉम् इव एतावता उद्योगानां परिवर्तने भागं ग्रहीतुं क्षमता कतिचन कम्पनयः सन्ति।"
अन्ते अहं आँकडानां समुच्चयं साझां करोमि : २०२३ वित्तवर्षे क्वालकॉम् इत्यस्य राजस्वं ३५.८ अब्ज अमेरिकीडॉलर् आसीत् तथा च तस्य शुद्धलाभः ७.२ अब्ज अमेरिकीडॉलर् आसीत् एतानि सङ्ख्यानि क्वालकॉम् इत्यस्य चिप् लेआउट् इत्यनेन सह मिलित्वा दृष्ट्वा क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणस्य अफवाः विषये भवतः किमपि भिन्नं विचारः अस्ति वा?