2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ३ दिनाङ्के आईटी हाउस् इत्यस्य समाचारानुसारं जिशी ऑटोमोबाइल इत्यनेन घोषितं यत् ३० सितम्बर् तः आरभ्य जिशी ०१ काराः क्रमेण ओटीए उन्नयनं १.३.० इति धक्कायिष्यन्ति।
जिशी ०१ मध्यम-बृहत्-स्मार्ट-विलासिता-एसयूवी-रूपेण स्थितम् अस्ति, यत् “ऑफ-रोड्” तथा “आउटडोर”-गुणेषु केन्द्रितम् अस्ति ।, बहिः दृश्यानां कृते विविधानि विन्यासानि प्रदातुं, यत्र आधिकारिकरूपेण अनुकूलिताः पाकशालाप्रणाल्याः सन्ति तथा च कारस्य पृष्ठभागे तत्क्षणं गरमजलवितरकाः सन्ति।
जिशी ०१ इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ५०५० (५२९५)/१९८०/१८६९मि.मी., तथा च चक्रस्य आधारः ३०१०मि.मी निकासी २०५मि.मी., अधिकतमं आरोहणकोणं च ४५° अधिकतमं डुबकीगहनता ७००मि.मी.
it home इत्यस्य उन्नयनसामग्री निम्नलिखितरूपेण अस्ति ।
उच्चस्तरीय बुद्धिमान् वाहनचालनसंस्करणेन यातायातस्य अन्वेषणं (उच्चतासीमा, चौड़ाईसीमा, ढलानसीमा च), 3d पारदर्शी चेसिस् (अग्रप्रतिबिम्बं, बम्पपरिचयः, संकीर्णमार्गाणां पक्षिनेत्रदृश्यं) इत्यादीनि अनेकानि बुद्धिमान् पारकरणकार्यं योजितम् अस्ति
baidu wenxinyiyan द्वारा अनुकूलितस्य gpt बृहत् मॉडलस्य आधारेण, एतत् कारमध्ये स्थापितं (कारपुस्तककार्यं, विश्वकोशप्रश्नोत्तरं, यात्रासहायकः इत्यादयः), नवीनं द्वितीयपङ्क्तिवातानुकूलनम् स्मार्टस्टैण्डबाई, मोबाईल एप् wechat स्थितिनिर्धारणं साझां कर्तुं शक्यते नेविगेशनं आरभ्य कारस्य बैडु मानचित्रं प्रति
विद्युत्-नियन्त्रण-तापीय-प्रबन्धन-रणनीत्यानां अनुकूलनं कृत्वा विद्युत्-उपयोग-दक्षतां सुधारयितुम्, क्रूजिंग-परिधिं विस्तारयितुं च (विशिष्ट-माडलानाम् क्रूजिंग्-प्रदर्शनं भिन्नं भवति)