2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवानदेशस्य विद्युत्मूल्यसमायोजनं अक्टोबर्-मासस्य १६ दिनाङ्के लाइव् अभवत् ।आवासीयविद्युत्मूल्यानि स्थगितानि, औद्योगिकविद्युत्मूल्यानि च १४% पर्यन्तं वर्धितानि परन्तु यतो हि ताइपावर अद्यापि हानिस्थितौ अस्ति, ताइवानस्य जनमतसङ्गठनं प्रति अद्यैव प्रेषितस्य प्रतिवेदनस्य अनुसारं ताइपावरः २०० अरब युआन् (नव ताइवान डॉलर, अधः समानः) अनुदानरूपेण समर्थनं करिष्यति इति अपेक्षा अस्ति अस्मिन् विषये कुओमिन्ताङ्गस्य प्रतिनिधिः ह्सु यु-चेन् इत्यनेन स्पष्टतया उक्तं यत् ताइपावरस्य दिवालियापनस्य कगारे भवितुं समस्या डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य गलत् ऊर्जानीतिभिः कारणीभूता अस्ति यत् ते विद्युत् मूल्यं वर्धयित्वा करं च दत्त्वा तस्य भुक्तिं कथं कर्तुं शक्नुवन्ति ताइवानदेशस्य जनानां कृते? "इदं बहु बुभुक्षितस्य भूतस्य पुनर्जन्म इव अस्ति, केवलं ताइवानदेशस्य जनानां रक्तं चूषयितुं।"
जू युझेन् इत्यनेन दर्शितं यत् ताइपावरस्य २०२२ तमे वर्षे २२६५ युआन्, २०२३ तमे वर्षे १९९ अरब युआन्, वर्षद्वये ४२० अरब युआन् अधिकं हानिः भविष्यति । रूस-युक्रेनयोः मध्ये द्वन्द्वस्य कारणेन अन्तर्राष्ट्रीय-इन्धन-मूल्यानां तीव्रवृद्धेः कारणात् ताइवान-अधिकारिणः २०२३ तमे वर्षे ताइपावर-सङ्घस्य कृते १५० अरब-युआन्-रूप्यकाणां पूंजीम् अपि वर्धयिष्यन्ति, २०२४ तमे वर्षे च ते ५० अरब-युआन्-रूप्यकाणां अतिरिक्तं अनुदानं आवंटयिष्यन्ति ताइपावरं अन्येन १०० अरब युआन् इत्यनेन अद्यावधि ते ताइपावर इत्यस्मै ३०० अरब युआन् दत्तवन्तः।
जू युझेन् इत्यनेन इदमपि दर्शितं यत् ताइपावरस्य रक्षणार्थं वर्षे द्विवारं विद्युत्मूल्यानि वर्धयितुं अतिरिक्तं ताइवान-अधिकारिणः ताइपावर-सङ्घस्य अनुदानार्थं २०२४ तमे वर्षे १०० अरब-युआन्-रूप्यकाणां पूरकबजटम् अपि प्रेषितवन्तः , तथा च 200 अरब युआनस्य पूरकबजटं आवंटितं भविष्यति ताइवानस्य जनमतसंस्थाभिः अद्यापि तस्य समीक्षां अनुमोदनं च कर्तव्यम् अस्ति। जू युझेन् पृष्टवान् यत् - "सहायतानिधिषु २०० अरब युआन्-रूप्यकाणां विषये अस्माकं महती आपत्तिः अस्ति । ताइवान-शक्तिः दिवालियापनस्य कगारे अस्ति इति समस्या डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य गलत् ऊर्जा-नीतिभिः कारणीभूता अस्ति । वयं तेषां तस्य मूल्यं दातुं कथं साहाय्यं कर्तुं शक्नुमः विद्युत्मूल्यानि वर्धयित्वा ताइवानदेशस्य जनानां करं दत्त्वा?"
जू युझेन् इत्यनेन दर्शितं यत् ताइपावरस्य बजटस्य अन्तिमलेखानां च समीक्षां कृत्वा एतत् ज्ञातुं शक्यते यत् २०११ तः २०१४ पर्यन्तं चतुर्वर्षीयकालखण्डे परमाणुविद्युत् उत्पादनेन प्रतिवर्षं ४० अरब किलोवाट्-घण्टाः उत्पन्नाः, यत्र वार्षिकविद्युत्निर्माणव्ययः प्रायः २९ अरबं भवति yuan उत्पादानाम् उपयोगस्य दरः ९०% यावत् आसीत्, यत् ताइवानस्य सर्वेषां कृते अतीव महत्त्वपूर्णम् अस्ति। यदा डेमोक्रेटिक प्रोग्रेसिव् पार्टी सत्तां प्राप्तवान् तदा वैचारिकप्रभावात् परमाणुशक्तिं दमनं कृत्वा सौरप्रकाशविद्युत्, अपतटीयपवनशक्तिं च विकसितुं सर्वप्रयत्नाः कृतवान्, यत् द्वौ हरितऊर्जाविद्युत्जननस्रोतौ
द्वीपे आँकडाविश्लेषणस्य अनुसारं ताइपावर-संस्थायाः २०२३ तमे वर्षे १८.९४ अरब किलोवाट्-घण्टा विद्युत् क्रयणं भविष्यति, यस्य बजटं १०४.७६ अरब युआन् भवति २०२४ तमे वर्षे अनुमानितं विद्युत्क्रयणं २३.४७ अरब किलोवाट्-घण्टा अस्ति, यस्य बजटं १२८.६२ अरब युआन् अस्ति, यस्य बजटं १५४.६८ अरब युआन् अस्ति ३८८ अरब युआन्, कुलविद्युत्क्रयणं ७१ अरब किलोवाट्-घण्टा अस्ति । तस्यैव विद्युत् उत्पादनस्य अनुमानितव्ययः केवलं ६५ अरब युआन् अस्ति, ३२० अरब युआन् इत्यस्य अन्तरं जू युझेन् इत्यनेन उक्तं यत् एतेषां व्ययस्य वित्तपोषणं ताइवान-देशस्य जनानां कर-डॉलरेण करणीयम्, यत् अतीव अयुक्तम् अस्ति!
जू युझेन् आलोचितवान् यत् यदि गलत ऊर्जानीतेः समीक्षा न क्रियते तर्हि अनुदाननिधिषु २०० अरब युआन् पारितं न कर्तव्यं डीपीपी सावधानीपूर्वकं परिकल्पितानां गलतनीतीनां माध्यमेन ताइपावरस्य उपयोगं "वैध" मध्यस्थरूपेण कर्तुं न शक्नोति, येन डीपीपी महतीं अनुमतिं ददाति फङ्गफाङ्गः स्वस्य जनानां पोषणार्थं जनानां धनस्य उपयोगं करोति । सा प्रश्नं कृतवती यत् अस्थिर-हरित-ऊर्जायां प्रतिवर्षं १०० अरब-अधिकं व्ययस्य लाभः कस्य भवति? केन किकबैक् प्राप्ताः ? एतावता ताइवानस्य प्रशासनिकसंस्थायाः प्रमुखः झूओ रोङ्गताई अपि सितम्बरमासस्य मध्यभागे लाई किङ्ग्डे इत्यस्य मित्रस्य सौरकृषिक्षेत्रं द्रष्टुं गतः ?
ह्सु यू-चेन् इत्यनेन बोधितं यत् ताइपावरस्य अध्यक्षः विन्सेन्ट् त्साङ्ग् इत्यनेन पुष्टिः कृता यत् उत्तरे ताइवानदेशे विद्युत्-अभावः अस्ति एतेन केवलं ज्ञायते यत् गलत-ऊर्जा-नीत्या न केवलं विद्युत्-मूल्यानि अधिकानि अभवन्, अपितु उत्तर-ताइवान-देशे विद्युत्-विच्छेदाः अपि अभवन् विद्युत्-अभावस्य संकटे जनाः स्वप्राणान् त्यक्तवन्तः । उत्तरे ताइवानदेशे विद्युत्-अभाव-समस्यायाः समाधानार्थं प्रथमं अस्माभिः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य "अपरमाणु-मातृभूमिः" इति कार्डं भङ्गं कर्तव्यम्, अपि च डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य त्रुटिपूर्ण-ऊर्जा-नीतिम् अपि सम्यक् कर्तव्यम् |.
अन्ते जू युझेन् इत्यनेन सूचितं यत् अमेरिकादेशस्य पेन्सिल्वेनिया-नगरस्य थ्री माइलद्वीपपरमाणुविद्युत्संस्थानेन २०२८ तमे वर्षे पुनः आरम्भः भविष्यति इति घोषितम्, जापानदेशेन अपि क्रमशः विभिन्नविद्युत्कम्पनीभिः १७ परमाणुऊर्जा-एककानां पुनः आरम्भस्य अनुमोदनं कृतम्, येषु १२ पूर्वमेव कार्यं पुनः आरब्धवन्तः। केवलं लोकतान्त्रिकप्रगतिशीलपक्षस्य अधिकारिणः ताइवानस्य परमाणुविद्युत्संस्थानानि एकैकस्य अनन्तरं बन्दं कुर्वन्ति, ताइवानदेशं विद्युत्-अभावसंकटे डुबन्ति, ततः महतीं प्रकाश-विद्युत्-पवन-शक्तिं च प्रबलतया प्रवर्धयन्ति, येषां यूनिट्-सञ्चालन-दरः केवलं परमाणु-शक्तेः एकचतुर्थांशः एव भवति, यस्य मूल्यं भवति ताइवानस्य जनाः प्रतिवर्षं अतिरिक्तं १२० अरब युआन् . सा क्रुद्धतया आलोचितवती यत् - "डीपीपी-पक्षस्य तथाकथिताः नीतयः बुभुक्षितस्य भूतस्य पुनर्जन्म इव सन्ति, ते केवलं जनानां रक्तं शुष्कं चूषयितुं प्रयतन्ते।"” (ताइवानदेशे स्ट्रेट् हेराल्ड्-पत्रिकायाः संवाददाता लिन् जिङ्ग्क्सियन्)