समाचारं

चाइना ओपन महिला एकल क्वार्टर् फाइनल आउट्, झेङ्ग किन्वेन् २-१ विपर्ययः, चीनस्य द्वितीयस्थानं आश्चर्यजनकम् अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के डब्ल्यूटीए१००० चाइना ओपन-क्रीडायाः क्वार्टर्-फाइनल्-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन पुनः एकवारं अनिसिमोवा-इत्येतत् २-१ इति स्कोरेन विपर्ययः कृत्वा सफलतया अग्रे गतः । क्वार्टर्-फाइनल्-क्रीडायां अनिसिमोवा आन्द्रेवा-इत्यनेन सह चॅम्पियनशिप-प्राप्त्यर्थं स्पर्धां करिष्यति । अस्मिन् क्षणे सर्वाणि शीर्ष-अष्ट-आसनानि घोषितानि सन्ति, झेङ्ग-किन्वेन्, झाङ्ग-शुआइ च एकत्र शीर्ष-अष्ट-स्थानेषु प्रवेशं कृतवन्तौ, यत् अतीव आश्चर्यजनकम् अस्ति ।

अस्मिन् वर्षे चाइना ओपन-क्रीडा सुपरस्टार-भिः परिपूर्णा अस्ति, झेङ्ग-किन्वेन्-इत्येतत् चीनीय-प्रशंसकानां केन्द्रबिन्दुः अस्ति, यदा यदा सा केन्द्र-अदालने क्रीडति तदा आसनानि सर्वदा पूर्णानि भवन्ति । चतुर्थपरिक्रमे तस्याः प्रतिद्वन्द्वी प्रसिद्धा अमेरिकनक्रीडिका अनिसिमोवा आसीत् तस्याः प्रतिद्वन्द्वी यू.एस.

अद्यतनः क्रीडा यूएस ओपन प्रक्रियायाः अनुरूपः अस्ति। प्रथमे सेट् मध्ये अनिसिमोवा इत्यस्य सशक्तसेवायाः पुनरागमनेन झेङ्ग किन्वेन् इत्यस्य सशक्तसेवायाः कारणात् झेङ्ग किन्वेन् इत्यस्य कृते पुनरागमनक्रीडायां किमपि आशां द्रष्टुं असम्भवं जातम्। प्रथमक्रीडायाः ८ तमे क्रीडने झेङ्ग किन्वेन् भग्नः अभवत्, प्रथमसेट् ३-६ इति स्कोरेन पराजितः च ।

द्वितीयसेट् मध्ये झेङ्ग् किन्वेन् इत्यस्य सर्विंग्-स्थितिः बहिः आगता, तस्य प्रतिद्वन्द्वस्य प्रथम-सर्विंग्-सफलतायाः दरः न्यूनः अभवत् । एतेन उदय-पतनेन झेङ्ग-किन्वेन्-इत्यस्य ४-० इति सम्यक् आरम्भः अभवत् । अन्ते झेङ्ग किन्वेन् इत्यनेन सहजतया ६-१ इति स्कोरः बद्धः । निर्णायकः क्रीडा झेङ्ग किन्वेन् इत्यस्य नियन्त्रणे आसीत् सा सहजतया ६-२ इति स्कोरेन विजयं प्राप्य २-१ इति स्कोरेन स्कोरं विपर्यय्य सफलतया क्वार्टर् फाइनलपर्यन्तं गता ।

अन्येषु क्रीडासु सबलेङ्का सहजतया कीयस् २-०, मुखोवा २-० बुक्षं, आन्द्रेवा २-० रिनाट् इति स्कोरेन पराजितवान्, सर्वाणि क्वार्टर् फाइनलानि च घोषितानि ।

क्वार्टर् फाइनल-क्रीडायां सबालेन्का विरुद्ध मुचोवा, झेङ्ग किन्वेन् विरुद्ध आन्द्रेवा, गौफ् विरुद्ध स्टारो दुब्त्सेवा, झाङ्ग शुआई विरुद्ध बाडोसा । चीनदेशस्य द्वौ जनाः १००० स्पर्धायाः क्वार्टर्फाइनल्-पर्यन्तं गतवन्तौ, एतत् पराक्रमं चिरकालात् न अभवत् ।