समाचारं

भावनात्मक बुद्धि ! झेङ्ग किन्वेन् क्रीडायां १२ वादनपर्यन्तं क्रीडनस्य विषये वदति : अहं जानामि यत् चीनीयजनानाम् विलम्बेन शयनस्य आदतिः नास्ति सर्वेषां धन्यवादः।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के समाचारानुसारं २ अक्टोबर्-दिनाङ्के १२ वादनस्य समीपे चीन-ओपन-क्रीडायाः शीर्ष-१६ मध्ये चीनीय-ओलम्पिक-विजेता झेङ्ग-किन्वेन्-इत्यनेन पुनः एकवारं अनिसिमोवा-इत्येतत् ३-६, ६-१, ६-२ इति स्कोरेन विपर्ययः कृत्वा अग्रे गतः चाइना ओपन-क्रीडायाः अष्टमस्थानं, क्रीडायाः अनन्तरं झेङ्ग-किन्वेन्-इत्यनेन एकस्मिन् साक्षात्कारे मजाकं कृतम् यत् चीनीयजनानाम् विलम्बेन शयनस्य आदतिः नास्ति ।

अस्मिन् क्रीडने झेङ्ग किन्वेन् पुनः एकवारं अनिसिमोवा-इत्येतत् ३-६, ६-१, ६-२ इति स्कोरेन विपर्यय्य चाइना ओपन-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं गता, यत्र सा रूसी-प्रतिभाशालिनः आन्द्रेवा-इत्यस्याः सामना करिष्यति

पुरुषाणां एकल-अन्तिम-क्रीडायाः भयंकर-क्रीडायाः अनन्तरं झेङ्ग-किन्वेन्-इत्यस्य मेलनं कृतम् आसीत्, प्रथमे सेट्-मध्ये झेङ्ग-किन्वेन्-इत्यस्य कृते महतीं कष्टं च कृतवती ।

परन्तु अस्मिन् वर्षे यूएस ओपन-क्रीडायाः प्रथम-परिक्रमे इव झेङ्ग-किन्वेन्-इत्यनेन स्वस्य दृढप्रदर्शनेन अनिसिमोवा-इत्यस्य रोधः कृतः, बहुषु रस्साकशी-क्रीडासु प्रमुख-कन्दुकं गृहीत्वा सफलतया विपर्ययः प्राप्तः

क्रीडायाः अनन्तरं साक्षात्कारे झेङ्ग् किन्वेन् क्रीडायाः कठिनतायाः विषये उक्तवान्, "अहं मन्ये अमाण्डा विरुद्धं क्रीडितुं वास्तवमेव कठिनं भवति यतोहि सा एकः क्रीडकः अस्ति यः कन्दुकं बहु शीघ्रं क्रीडति, विशेषतः आरम्भे। मम सोपानानि आसन् न तु शीघ्रं यदा अहं सेवां करोमि स्म तदा क्रीडायां बहु त्रुटयः आसन्, परन्तु यथा यथा क्रीडा प्रगच्छति स्म तथैव मम सेवायाः, कन्दुकस्य ग्रहणस्य च भावः उत्तमः भवति स्म” इति ।

झेङ्ग किन्वेन् अवदत्, "प्रेक्षकमित्राणां धन्यवादः ये मम सदैव समर्थनं कृतवन्तः। यतः अधुना अतीव विलम्बः जातः, अहं जानामि यत् चीनीयजनानाम् विलम्बेन शयनस्य आदतिः नास्ति। येभ्यः सर्वदा मम समर्थनं कृतम्, तेषां सर्वेषां धन्यवादः! " " .

ततः यजमानः तां पृष्टवान् यत् सा एकदिनस्य अवकाशस्य अनन्तरं क्वार्टर्फाइनल्-क्रीडायाः सज्जतां कथं करिष्यति इति क्रीडायाः समये प्रशिक्षणं निर्वाहयितुम् अतीव महत्त्वपूर्णम् अस्ति तथा च कतिचन क्षेत्राणि आसन् येषां कृते अद्यत्वे अहं सम्यक् न प्रहारितवान्, अद्यापि अधिकं अभ्यासं कर्तुम् इच्छामि” इति ।

अन्ते यजमानः झेङ्ग किन्वेन् इत्यस्मै प्रेक्षकान् शुभरात्रिं वक्तुं पृष्टवान् झेङ्ग किन्वेन् इत्यनेन उक्तं यत् - "आशासे अद्य भवन्तः पुनः गच्छन् अपि निद्रां कर्तुं शक्नुवन्ति, यतः अद्य रात्रौ एड्रेनालिनस्य बहु स्रावः अस्ति, अहं च न शक्ष्यामि" इति sleep for less than 3 hours i also want to say , एतावत् हृदयस्पर्शी यत् भवन्तः अद्यापि मम समर्थनार्थं अत्र सन्ति यदा बीजिंगनगरे एतावत् विलम्बः भवति तथा च एतावत् शीतलता अस्ति धन्यवादः, धन्यवादः!

तस्य प्रतिक्रियारूपेण नेटिजनाः अवदन् यत्, "जियाओ झेङ्गः सुकुमारचित्तः बालिका अस्ति" इति ।

"तत्त्वतः इदं सुलभं नास्ति। समाप्तमात्रेण अहं त्वरितरूपेण बहिः गत्वा गृहं वाहयामि। अधुना अन्ते अहं स्नानं कृत्वा निद्रां कर्तुं शक्नोमि।"

“अति निश्छलः किन्वेन्” २.

"अग्रे बहिः गच्छन् स्थूलतरवस्त्राणि धारयन्तु। शीतं शीघ्रमेव समाप्तं भविष्यति, बहवः क्रीडाः अपि भविष्यन्ति।"

“अहं घटनास्थले हिमपातेन मृतः आसम्, एकमपि साझीकृतं द्विचक्रिका अपि नासीत् ।”

“उच्च eq तथा iq सहित राज्ञी वेन”

"दृश्ये! तत् दृष्ट्वा अहं मेट्रोयानं ग्रहीतुं त्वरितवान्। अद्य एतावत् मूल्यवान्!"

"यद्यपि, किमर्थं वयं तस्याः कृते मेटिनी-प्रदर्शनस्य व्यवस्थां न कुर्मः, अथवा पूर्वं सायं-प्रदर्शनस्य व्यवस्थां कुर्मः? अहं वाक्हीनः अस्मि। चाइना ओपन-क्रीडायाः शीर्ष-प्रबन्धनं सर्वथा अमानवीयम् अस्ति।"